Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 1, 1, 4.0 tān agnir uvāca //
KauṣB, 1, 1, 7.0 katham vas tad bhaviṣyati yan manuṣyeṣviti //
KauṣB, 1, 1, 8.0 te devā ūcuḥ //
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
KauṣB, 1, 1, 11.0 tayeha manuṣyebhyo bhaviṣyasīti //
KauṣB, 1, 1, 12.0 tasyāpsu pavamānām adadhuḥ //
KauṣB, 1, 1, 16.0 tayeha manuṣyebhyo 'tapat //
KauṣB, 1, 1, 18.0 tad yad etā devatā yajati //
KauṣB, 1, 1, 20.0  vai tisro bhavanti //
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 2, 5.0 tat saṃyājyārūpam //
KauṣB, 1, 2, 10.0 tad iṣṭipaśubandhān āpnoti //
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 2, 21.0  vai gāyatryo bhavanti //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 1, 2, 24.0  vā upāṃśu bhavanti //
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 1, 2, 33.0 yas trayodaśo māsas tasyāptyai //
KauṣB, 1, 3, 2.0 tebhyo 'gnir apākrāmat //
KauṣB, 1, 3, 3.0 sa ṛtūn prāviśat //
KauṣB, 1, 3, 4.0 te devā hatvā asurān vijityāgnim anvaicchan //
KauṣB, 1, 3, 5.0 taṃ yamaśca varuṇaścānvapaśyatām //
KauṣB, 1, 3, 6.0 tam upāmantrayanta //
KauṣB, 1, 3, 7.0 tam ajñapayan //
KauṣB, 1, 3, 8.0 tasmai varam adaduḥ //
KauṣB, 1, 3, 9.0 sa haitaṃ varaṃ vavre //
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 25.0 tasyāṃ punar ādadhīta //
KauṣB, 1, 3, 26.0  punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 30.0 tasmāt tasyāṃ punar ādadhīta //
KauṣB, 1, 4, 3.0 ṛtubhya enaṃ tat samāharanti //
KauṣB, 1, 4, 5.0  vai ṣaḍ bhavanti //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 4, 17.0 pavasa it tat saumyaṃ rūpam //
KauṣB, 1, 4, 19.0 tad yat pavamānasya kīrtayati //
KauṣB, 1, 5, 6.0  sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 13.0 tad yathāvidam ity āvir naṣṭaṃ kuryāt //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 1, 5, 17.0  vā upāṃśu niruktā bhavati //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 2, 1, 2.0 tad asau vai gharmo yo 'sau tapati //
KauṣB, 2, 1, 3.0 etam eva tatprīṇāti //
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 7.0 mukhata eva tad ahorātre prīṇāti //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 1, 19.0 imāveva tallokau vitārayati //
KauṣB, 2, 1, 22.0 śrapayaty evaitat tat //
KauṣB, 2, 1, 27.0 apa eva tacchrapayati //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 2, 12.0  prathamā somāhutiḥ //
KauṣB, 2, 2, 23.0 yā yajñasya samṛddhasyāśīḥ me samṛdhyatām iti //
KauṣB, 2, 2, 24.0 yā vai yajñasya samṛddhasyāśīḥ yajamānasya bhavati //
KauṣB, 2, 2, 26.0 uttarottariṇa eva tat svargāṃllokān āpnoti //
KauṣB, 2, 2, 28.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 2, 3, 2.0 rudram eva tat svāyāṃ diśi prītvā avasṛjati //
KauṣB, 2, 3, 5.0 tām uttarataḥ sāyam upamārṣṭi pratīcīm //
KauṣB, 2, 3, 6.0 ādityaṃ tad astaṃ nayati //
KauṣB, 2, 3, 8.0 ādityaṃ tad unnayati //
KauṣB, 2, 3, 9.0 yat pūrvam upamārṣṭi tat kūrce nilimpati //
KauṣB, 2, 3, 10.0 oṣadhīs tena prīṇāti //
KauṣB, 2, 3, 11.0 yad dvitīyaṃ tad dakṣiṇena kūrcam uttānaṃ pāṇiṃ nidadhāti //
KauṣB, 2, 3, 12.0 pitṝṃstena prīṇāti //
KauṣB, 2, 3, 27.0 rudram eva tat svāyāṃ diśi dadhāti //
KauṣB, 2, 4, 7.0  daśa sampadyante //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 2, 4, 14.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 2, 4, 19.0 apsveva tad vrataṃ dadhāti //
KauṣB, 2, 4, 20.0  asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 2, 4, 33.0 teṣāṃ rātriḥ kārotaraḥ //
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 2, 5, 2.0 te devā abruvan //
KauṣB, 2, 5, 4.0 te apām ūrdhvaṃ rasam udauhan //
KauṣB, 2, 5, 5.0  oṣadhayaśca vanaspatayaśca samabhavan //
KauṣB, 2, 5, 7.0 tat phalam abhavat //
KauṣB, 2, 5, 9.0 tad annam abhavat //
KauṣB, 2, 5, 11.0 tad reto 'bhavat //
KauṣB, 2, 5, 13.0 sa puruṣo 'bhavat //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 16.0 vācaiva tad āha //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 20.0 vācaiva tad āha //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 23.0 na tacchrotreṇāhety aśrauṣam iti //
KauṣB, 2, 5, 24.0 vācaiva tad āha //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 28.0 vācaiva tad āha //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 32.0 vācaiva tad āha //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 5, 34.0 tad etad ṛcā abhyuditam //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 3.0 sa satyaṃ vadati //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 7.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 9.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 14.0 sa satyaṃ vadati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 18.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 20.0 sa yadi ha vā api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 23.0 sa vā eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 7, 3.0 tāni vā etāni ṣaḍ juhvaty anyonya ātmānam //
KauṣB, 2, 7, 4.0 sa ya etāni ṣaḍ juhvati veda //
KauṣB, 2, 7, 7.0 sa yadi ha vā api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 10.0 tata eva so 'mṛtaḥ //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 2, 8, 1.0 sa ya udite juhoti //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 12.0 anyedyur vā tad etarhi hūyate //
KauṣB, 2, 8, 15.0 rātryāṃ hīti hovāca //
KauṣB, 2, 8, 18.0 tasya haite gādhe tīrthe yat saṃdhye //
KauṣB, 2, 8, 19.0 tad yathā gādhābhyāṃ tīrthābhyāṃ samudram atīyāt tādṛk tat //
KauṣB, 2, 8, 19.0 tad yathā gādhābhyāṃ tīrthābhyāṃ samudram atīyāt tādṛk tat //
KauṣB, 2, 8, 22.0 tasyā haite pakṣasī yat saṃdhye //
KauṣB, 2, 8, 23.0 tad yathā pakṣābhyāṃ kṣipram adhvānam anviyāt tādṛk tat //
KauṣB, 2, 8, 23.0 tad yathā pakṣābhyāṃ kṣipram adhvānam anviyāt tādṛk tat //
KauṣB, 2, 8, 26.0 tad yathā virājabāhubhyāṃ parijigrahīṣyann antareṇātimucyeta tādṛk tat //
KauṣB, 2, 8, 26.0 tad yathā virājabāhubhyāṃ parijigrahīṣyann antareṇātimucyeta tādṛk tat //
KauṣB, 2, 9, 1.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 2, 9, 3.0 sa devayānaḥ ketuḥ //
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 2, 9, 6.0 sa devayānaḥ ketuḥ //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 12.0 sa yo mahārātre juhoti //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 3, 1, 7.0 yāṃ paryastamayam utsarped iti sthitiḥ //
KauṣB, 3, 2, 2.0 svastyayanam eva tat kurute //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 8.0 vajram eva tad abhisaṃpādayati //
KauṣB, 3, 2, 14.0 tad ubhā indrāgnī āpnoti //
KauṣB, 3, 2, 17.0 tat sāmidhenībhiḥ pūrvapakṣāparapakṣāvāpnoti //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 22.0 yajñasyaiva tad barsau nahyati sthemne avisraṃsāya //
KauṣB, 3, 2, 23.0 tāsāṃ vai trīṇi ṣaṣṭiśatānyakṣarāṇāṃ bhavanti //
KauṣB, 3, 2, 25.0 tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti //
KauṣB, 3, 2, 26.0  vai gāyatryo bhavanti //
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 3, 3.0 sa vai devebhyo havyaṃ bharati //
KauṣB, 3, 3, 11.0 sa vā achandaskṛto bhavati //
KauṣB, 3, 3, 13.0 tena sarveṇāgniṃ stavānīti //
KauṣB, 3, 3, 14.0 tasya sapta padāni samasyāvasyet //
KauṣB, 3, 3, 25.0  vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 27.0 tām āvahety eva tad āha //
KauṣB, 3, 3, 27.0 tām āvahety eva tad āha //
KauṣB, 3, 3, 29.0 prayājānuyājāṃstad āvāhayati //
KauṣB, 3, 3, 31.0 sviṣṭakṛtaṃ tad āvāhayati //
KauṣB, 3, 3, 33.0 vāyuṃ tad āvāhayati //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 8.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 4, 14.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 4, 15.0 te vai pañca bhavanti //
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 3, 4, 27.0 tad āhur yat pañca prayājāḥ ṣaḍ ṛtavaḥ kvaitaṃ ṣaṣṭham ṛtuṃ yajatīti //
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 3, 5, 12.0 sa yaddhānyatarad brūyāt //
KauṣB, 3, 5, 19.0 tam evaitad āpyāyayati taṃ vardhayati //
KauṣB, 3, 5, 19.0 tam evaitad āpyāyayati taṃ vardhayati //
KauṣB, 3, 6, 1.0 tau vai juṣāṇayājyau bhavataḥ //
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 5.0 tau vai trivṛtau bhavataḥ //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 15.0  vai gāyatrītriṣṭubhau bhavanti //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 23.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 7, 2.0 yaddhrasvaṃ tad rathantaram //
KauṣB, 3, 7, 3.0 yaddīrghaṃ tad bṛhat //
KauṣB, 3, 7, 5.0 anayor eva tat pratitiṣṭhati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 11.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 7, 13.0 tābhyām evainaṃ śamayati //
KauṣB, 3, 7, 16.0 mukhata eva tad devān prīṇāti //
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 8, 10.0 yo vā annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 3, 8, 24.0 tad yat prāśnāti //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 9, 2.0 sarveṣveva tad bhūteṣūpahavam icchate //
KauṣB, 3, 9, 4.0 annam eva tad ātman dhatte //
KauṣB, 3, 9, 7.0 tasyāṃ caturavān iti //
KauṣB, 3, 9, 13.0 brahmaṇā evaināṃ tacchamayati //
KauṣB, 3, 9, 15.0 pitṝn eva tat prīṇāti //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 3, 10, 14.0  yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 17.0 tābhir evaitad antataḥ pratitiṣṭhati //
KauṣB, 3, 10, 24.0 atha pañcāśiṣo vadata iḍāyāṃ tisras aṣṭau //
KauṣB, 3, 11, 5.0 te vai catvāro bhavanti //
KauṣB, 3, 11, 7.0 te vā upāṃśu bhavanti //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 11, 14.0  atra prīṇanti //
KauṣB, 3, 11, 15.0  asmai prītā mithunāni dadhati //
KauṣB, 3, 12, 2.0 retas tat siñcati //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 11.0 atha yad ṛcaṃ japati svastyayanam eva tat kurute //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 16.0 mithunam eva tat patnīṣu dadhāti //
KauṣB, 3, 12, 22.0 āśiṣam eva tad vadate //
KauṣB, 3, 12, 24.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 4, 1, 3.0 sa vā indrāya vimṛdha ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 1, 5.0 sa evāsya mṛdho vihanti //
KauṣB, 4, 1, 11.0  saṃyājyāto vimṛdvatī bhavati //
KauṣB, 4, 2, 4.0 so 'gnaye dātre aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 13.0 tad yad etā devatā yāti //
KauṣB, 4, 2, 16.0 tat svastyayanasya rūpam //
KauṣB, 4, 3, 4.0 so 'gnaye pathikṛte aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 3, 6.0 sa evainaṃ yajñapatham apipātayati //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 13.0 tad yad etā devatā yajati //
KauṣB, 4, 3, 16.0 tad abhayasya rūpam //
KauṣB, 4, 4, 4.0 tasmāt tasyām adīkṣitāyanāni prayujyante //
KauṣB, 4, 4, 6.0 tad yad dākṣāyaṇayajñena yajate //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 4, 11.0 tam etam aparapakṣaṃ devā abhiṣuṇvanti //
KauṣB, 4, 4, 12.0 tad yad aparapakṣaṃ dākṣāyaṇayajñasya vratāni caranti //
KauṣB, 4, 4, 16.0 tam evāsya tenāpnoti //
KauṣB, 4, 4, 19.0 tat sutyam ahar āpnoti //
KauṣB, 4, 4, 22.0 tat tṛtīyasavanam āpnoti //
KauṣB, 4, 4, 25.0 tad anūbandhyām āpnoti //
KauṣB, 4, 4, 26.0 sa eṣa somo haviryajñān anupraviṣṭaḥ //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 4.0 tena paśukāmo 'nnādyakāmo yajeta //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 9.0 sa eṣa tustūrṣamāṇasya yajñaḥ //
KauṣB, 4, 5, 10.0 sa ya icched dviṣantaṃ bhrātṛvyaṃ stṛṇvīya iti //
KauṣB, 4, 5, 11.0 sa etena yajane stṛṇute ha //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 14.0 sa eṣa prajātikāmasya yajñaḥ //
KauṣB, 4, 5, 15.0 tena prajātikāmo yajeta //
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
KauṣB, 4, 6, 8.0 sa etaṃ yajñakratum apaśyad vasiṣṭhayajñam //
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 6, 15.0 tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate //
KauṣB, 4, 6, 16.0 tad yat sākaṃ sampratiṣṭhante //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 3.0 sa eṣa sarvakāmasya yajñaḥ //
KauṣB, 4, 7, 4.0 tena sarvakāmo yajeta //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 7.0 sa eṣa svargakāmasya yajñaḥ //
KauṣB, 4, 7, 8.0 brahmaṇaiva tad ātmānaṃ samardhayati //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 8, 4.0  yā tasmin kāle amāvāsyā upasaṃpadyeta //
KauṣB, 4, 8, 4.0 sā yā tasmin kāle amāvāsyā upasaṃpadyeta //
KauṣB, 4, 8, 5.0 tayeṣṭvā athaitayeṣṭyā yajeta //
KauṣB, 4, 8, 9.0 pūrvapakṣe nakṣatram udīkṣya yasmin kalyāṇe nakṣatre kāmayeta tasmin yajeta //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 4, 8, 13.0 tad enaṃ svayā diśā prīṇāti //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 9, 7.0 tasyā etad eva parva etat tantram //
KauṣB, 4, 9, 10.0 mukhata eva taddevān prīṇāti //
KauṣB, 4, 9, 17.0 tad yad etā devatā yajati //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 4, 10, 10.0 teṣāṃ yena kāmayeta tena yajeta //
KauṣB, 4, 10, 10.0 teṣāṃ yena kāmayeta tena yajeta //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 1, 6.0 tad yathā pravṛttasyāntau sametau syātām //
KauṣB, 5, 1, 8.0 tad yat phālgunyāṃ paurṇamāsyāṃ vaiśvadevena yajeta //
KauṣB, 5, 1, 9.0 mukhata eva tat saṃvatsaraṃ prīṇāti //
KauṣB, 5, 1, 13.0 tāni vā aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 21.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 2, 9.0 vācam eva tat prīṇāti //
KauṣB, 5, 2, 12.0 etam eva tat prīṇāti //
KauṣB, 5, 2, 15.0 bhaiṣajyam eva tat kurute //
KauṣB, 5, 2, 25.0 tān eva tat prīṇāti //
KauṣB, 5, 2, 25.0 tān eva tat prīṇāti //
KauṣB, 5, 2, 28.0 ṛtūn eva tat prīṇāti //
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
KauṣB, 5, 3, 3.0  varuṇo varuṇapāśaiḥ pratyamuñcat //
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 7.0 tam āharat tenāyajata //
KauṣB, 5, 3, 7.0 tam āharat tenāyajata //
KauṣB, 5, 3, 8.0 teneṣṭvā varuṇam aprīṇāt //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 4, 3.0 tam eva tat praṇayanti //
KauṣB, 5, 4, 3.0 tam eva tat praṇayanti //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 7.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 4, 9.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 5, 5.0 so vai payobhojanaḥ //
KauṣB, 5, 5, 16.0 tam eva tat prīṇāti //
KauṣB, 5, 5, 16.0 tam eva tat prīṇāti //
KauṣB, 5, 5, 18.0 sukham eva tad ātman dhatte //
KauṣB, 5, 5, 20.0 tat prajātyai rūpam //
KauṣB, 5, 5, 22.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 5, 6, 2.0 tad yathā mahārājaḥ purastāt senānīkāni pratyūhyābhayaṃ panthānam anviyāt //
KauṣB, 5, 6, 4.0 tad yathādaḥ somasya mahāvratam //
KauṣB, 5, 6, 8.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 6, 19.0 yajamānam eva tat poṣayati //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 10.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 7, 12.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 16.0 etam eva tat prīṇāti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 10.0  vā anuṣṭub bhavati //
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 5, 8, 16.0 athaitaṃ nigadam anvāha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 28.0 tena prajāṃ pravṛṇajānīti //
KauṣB, 5, 8, 29.0 te vai ṣaḍ bhavanti //
KauṣB, 5, 8, 32.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 8, 34.0 yajamānam eva taj jīvayati //
KauṣB, 5, 8, 37.0 teṣāṃ samavadyati //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 9.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 11.0 atha yad ṛcaṃ japanti svastyayanam eva tat kurvate //
KauṣB, 5, 9, 13.0 prītvaiva tad deveṣvantato 'rthaṃ vadante //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 9, 25.0 rudram eva tat svāyāṃ diśi prīṇanti //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 12.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 10, 14.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 10, 16.0 tayor uktaṃ brāhmaṇam //
KauṣB, 5, 10, 19.0 prāṇam eva tad ātman dhatte //
KauṣB, 5, 10, 22.0 etam eva tat prīṇāti //
KauṣB, 5, 10, 24.0 etam eva tat prīṇāti //
KauṣB, 5, 10, 25.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 5, 10, 27.0 svastyayanam eva tat kurvate //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 6, 1, 2.0 tasmāt taptāt pañcājāyanta //
KauṣB, 6, 1, 4.0 tān abravīd yūyam api tapyadhvam iti //
KauṣB, 6, 1, 5.0 te 'dīkṣanta //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 6, 1, 7.0 tasyām eṣāṃ manaḥ samapatat //
KauṣB, 6, 1, 8.0 te reto 'siñcanta //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 10.0 reto vā asicāmahai tan no māmuyā bhūd iti //
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
KauṣB, 6, 1, 12.0 tasminn enat samasiñcat //
KauṣB, 6, 1, 15.0 sa prajāpatiṃ pitaram abhyāyacchat //
KauṣB, 6, 1, 16.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 6.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 7.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 2, 9.0 taṃ dvitīyam abhyāyacchat //
KauṣB, 6, 2, 10.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 18.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 19.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 2, 21.0 taṃ tṛtīyam abhyāyacchat //
KauṣB, 6, 2, 22.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 30.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 31.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 32.0 tasya vrataṃ brāhmaṇam eva na parivaded iti //
KauṣB, 6, 2, 33.0 taṃ caturtham abhyāyacchat //
KauṣB, 6, 2, 34.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 42.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 43.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 44.0 tasya vrataṃ striyā eva vivaraṃ nekṣeteti //
KauṣB, 6, 3, 1.0 taṃ pañcamam abhyāyacchat //
KauṣB, 6, 3, 2.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 10.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 11.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 13.0 taṃ ṣaṣṭham abhyāyacchat //
KauṣB, 6, 3, 14.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 22.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 23.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 24.0 tasya vrataṃ vimūrtam eva nāśnīyān majjānaṃ ceti //
KauṣB, 6, 3, 25.0 taṃ saptamam abhyāyacchat //
KauṣB, 6, 3, 26.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 34.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 35.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 37.0 tam aṣṭamam abhyāyacchati //
KauṣB, 6, 3, 38.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 46.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 47.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 6, 3, 49.0 sa eṣo 'ṣṭanāmā //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 5.0 sa etāṃstrīṃllokān abhyatapyata //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 4, 8.0 sa etāni trīṇi jyotīṃṣyabhyatapyata //
KauṣB, 6, 4, 9.0 so 'gner evarco 'sṛjata //
KauṣB, 6, 4, 11.0 sa etāṃ trayīṃ vidyām abhyatapyata //
KauṣB, 6, 4, 12.0 sa yajñam atanuta //
KauṣB, 6, 4, 13.0 sa ṛcaivāśaṃsat //
KauṣB, 6, 4, 17.0 sa bhūr ityṛcāṃ prāvṛhat //
KauṣB, 6, 4, 20.0 tasya dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtasthe //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 4.0 tena brahmā brahmā bhavati //
KauṣB, 6, 5, 5.0 tad āhuḥ kiṃvidaṃ kiṃchandasaṃ brāhmaṇaṃ vṛṇīta iti //
KauṣB, 6, 5, 7.0 sa parikramāṇāṃ kṣetrajño bhavatīti //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 21.0  yā vācā saṃskriyate //
KauṣB, 6, 5, 22.0 tām anya ṛtvijaḥ saṃskurvanti //
KauṣB, 6, 5, 23.0 atha yā manasā tāṃ brahmā //
KauṣB, 6, 5, 26.0 ardhaṃ hi tad yajñasya saṃskaroti //
KauṣB, 6, 6, 4.0 brahmaṇa eva tat prāhuḥ //
KauṣB, 6, 6, 5.0 tat sa trayyā vidyayā bhiṣajyati //
KauṣB, 6, 6, 5.0 tat sa trayyā vidyayā bhiṣajyati //
KauṣB, 6, 6, 8.0 tad ṛcam ṛci dadhāti //
KauṣB, 6, 6, 12.0 tad yajur yajuṣi dadhāti //
KauṣB, 6, 6, 16.0 tat sāma sāman dadhāti //
KauṣB, 6, 7, 3.0 sarvaṃ ha vā u sa veda ya etā vyāhṛtīr veda //
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
KauṣB, 6, 7, 7.0 śodhayatyevainat tat //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 8, 1.0 tasminn evaitad anujñām icchate //
KauṣB, 6, 8, 4.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 7.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 8.0 atha yatra ha tad devā yajñam atanvata //
KauṣB, 6, 8, 9.0 tat savitre prāśitraṃ parijahruḥ //
KauṣB, 6, 8, 10.0 tasya pāṇī pracicheda //
KauṣB, 6, 8, 11.0 tasmai hiraṇmayau pratidadhuḥ //
KauṣB, 6, 8, 13.0 tad bhagāya parijahruḥ //
KauṣB, 6, 8, 14.0 tasyākṣiṇī nirjaghāna //
KauṣB, 6, 8, 16.0 tat pūṣṇe parijahruḥ //
KauṣB, 6, 8, 17.0 tasya dantān parovāpa //
KauṣB, 6, 8, 19.0 te devā ūcuḥ //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 2.0 tat tasmai parijahruḥ //
KauṣB, 6, 9, 2.0 tat tasmai parijahruḥ //
KauṣB, 6, 9, 3.0 tat sa brahmaṇā śamayāṃcakāra //
KauṣB, 6, 9, 3.0 tat sa brahmaṇā śamayāṃcakāra //
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 11.0 śamayaty evainat tat //
KauṣB, 6, 9, 14.0 śamayaty evainat tat //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 25.0 so 'gnyādheyenaiva reto 'sṛjata //
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 9, 32.0 tad āhuḥ kasmād ayanānīti //
KauṣB, 6, 10, 2.0 sa eṣa prajāpatiḥ saṃvatsaraścaturviṃśo yaccāturmāsyāni //
KauṣB, 6, 10, 3.0 tasya mukham eva vaiśvadevam //
KauṣB, 6, 10, 9.0 yā imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 2, 2.0 tad yat prayājānuyājaiścaranti //
KauṣB, 7, 2, 3.0 tat prāṇāpānā dīkṣante //
KauṣB, 7, 2, 4.0 yaddhaviṣā taccharīram //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 16.0 vajro vārtraghnāvājyabhāgau uktau //
KauṣB, 7, 2, 19.0 tat puronuvākyārūpam //
KauṣB, 7, 2, 21.0 tad yājyārūpam //
KauṣB, 7, 2, 24.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 3, 21.0 yad u so 'nyasya nāma na gṛhṇāti //
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 4, 1.0 vicakṣaṇavatyā vācā tasya nāma gṛhṇīyāt //
KauṣB, 7, 4, 2.0 so tatra prāyaścittiḥ //
KauṣB, 7, 4, 6.0 sa yaḥ satyaṃ vadati //
KauṣB, 7, 4, 7.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 4, 10.0 te parābhavann anagnau juhvataḥ //
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
KauṣB, 7, 5, 3.0 taṃ ha hiraṇmayaḥ śakuna āpatyovāca //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 5.0 sakṛd ayaje tasya kṣayād bibhemi //
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 5, 7.0 sa ha tathetyuvāca //
KauṣB, 7, 5, 8.0 tau ha samprocāte //
KauṣB, 7, 5, 9.0 sa ha sa āsa //
KauṣB, 7, 5, 9.0 sa ha sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 12.0 sa hovāca //
KauṣB, 7, 5, 16.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 6, 1.0 sa yatrādhvaryur audgrabhaṇāni juhoti //
KauṣB, 7, 6, 2.0 tad upa yajamānaḥ pañcāhutīr juhuyāt //
KauṣB, 7, 6, 10.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 7, 6, 24.0 sa yaḥ śraddadhāno yajate //
KauṣB, 7, 6, 25.0 tasyeṣṭaṃ na kṣīyate //
KauṣB, 7, 6, 28.0 sa yo 'mmayy akṣitir iti vidvān yajate //
KauṣB, 7, 6, 29.0 tasyeṣṭaṃ na kṣīyate //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
KauṣB, 7, 6, 36.0 tad yad aparāhṇe dīkṣate //
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 7, 7.0 tān agnir uvāca //
KauṣB, 7, 7, 9.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 10.0 sa prācīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 14.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 17.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 18.0 sa dakṣiṇāṃ diśaṃ prājānāt //
KauṣB, 7, 7, 23.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 26.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 27.0 sa pratīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 28.0 tad asau vai savitā yo 'sau tapati //
KauṣB, 7, 7, 30.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 33.0 tasyā ajuhavuḥ //
KauṣB, 7, 7, 34.0 sodīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 39.0 tasya vā śuśrūṣanta iti ha smāha //
KauṣB, 7, 8, 3.0 tasyā ajuhavuḥ //
KauṣB, 7, 8, 4.0 sordhvāṃ diśaṃ prājānāt //
KauṣB, 7, 8, 8.0 yad asyāṃ kiṃcordhvam eva tad āyattam //
KauṣB, 7, 8, 9.0 eṣā hi tasyai dik prajñātā //
KauṣB, 7, 8, 12.0 te same syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 8, 14.0 tasyaite pakṣasī yat prāyaṇīyodayanīye //
KauṣB, 7, 8, 15.0 te yaḥ same kurute //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 5.0 tad yat purastāt pathyāṃ svastiṃ yajati //
KauṣB, 7, 9, 6.0 svastyayanam eva tat kurute svargasya lokasya samaṣṭyai //
KauṣB, 7, 9, 10.0 tad yat parastāt pathyāṃ svastiṃ yajati //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 9, 12.0  vai pañca devatā yajati //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 9, 14.0 tāsāṃ yājyāpuronuvākyāḥ //
KauṣB, 7, 9, 15.0  vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 9, 17.0 tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 10, 1.0  vai viparyasyati //
KauṣB, 7, 10, 2.0 yāḥ prāyaṇīyāyāṃ puronuvākyās udayanīyāyāṃ yājyāḥ karoti //
KauṣB, 7, 10, 3.0 yā yājyās tāḥ puronuvākyāḥ //
KauṣB, 7, 10, 5.0 tad yad viparyasyati //
KauṣB, 7, 10, 6.0 tad asmiṃlloke pratitiṣṭhati //
KauṣB, 7, 10, 9.0 prāṇān eva tad ātman vyatiṣajaty avivarhāya //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 7, 11, 2.0 abhikrāntyai tad rūpam //
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 7, 11, 6.0 sa yo 'tra saṃyājayet //
KauṣB, 7, 11, 7.0 yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat //
KauṣB, 7, 11, 8.0 yastaṃ tatra brūyāt //
KauṣB, 7, 11, 14.0 ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 4.0 sa imaṃ krītameva praviśati //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 7, 12, 7.0 tasmai krītāya navānvāha //
KauṣB, 7, 12, 9.0 prāṇān eva tad yajamāne dadhāti //
KauṣB, 7, 12, 24.0 tāsām uttamāyā ardharcam uktvoparamati //
KauṣB, 7, 12, 26.0 amṛtaṃ tat praviśati //
KauṣB, 7, 12, 28.0 ubhayata eva tad brahmārdharcau varma kurute //
KauṣB, 7, 12, 29.0 tad yatra kvacārdharcenoparamet //
KauṣB, 7, 12, 30.0 etad brāhmaṇam eva tat //
KauṣB, 7, 12, 34.0 so 'bhyāgacchannṛtubhir eva sahābhyetīti //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 7, 12, 37.0  vai navānvāha //
KauṣB, 7, 12, 38.0 tāsām uktaṃ brāhmaṇam //
KauṣB, 7, 12, 43.0 upacaro vijñāta iva tasyāptyai tasyāptyai //
KauṣB, 7, 12, 43.0 upacaro vijñāta iva tasyāptyai tasyāptyai //
KauṣB, 8, 1, 6.0 śīrṣaṃstatprāṇaṃ dadhāti //
KauṣB, 8, 1, 21.0 taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 2, 23.0 tad u haivāsya vaiṣṇavaṃ rūpam //
KauṣB, 8, 2, 30.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 8, 3, 2.0 tad yathā catuḥsamṛddham evaṃ tat //
KauṣB, 8, 3, 2.0 tad yathā catuḥsamṛddham evaṃ tat //
KauṣB, 8, 3, 5.0 abhikrāntyai tad rūpam //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 4, 2.0 tan na prathamayajñe pravṛñjyāt //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 4, 5.0 ātmā vai sa yajñasya //
KauṣB, 8, 4, 6.0 ātmanaiva tad yajñaṃ samardhayati //
KauṣB, 8, 4, 7.0 tad asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 4, 8.0 etam eva tat prīṇāti //
KauṣB, 8, 4, 9.0 tam ekaśatenābhiṣṭuyāt //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
KauṣB, 8, 4, 12.0 atha yaikaśatatamī sa yajamānalokaḥ //
KauṣB, 8, 4, 13.0 tam etam ātmānaṃ yajamāno 'bhisaṃbhavati //
KauṣB, 8, 4, 15.0 sa indraḥ sa prajāpatis tad brahma //
KauṣB, 8, 4, 15.0 sa indraḥ sa prajāpatis tad brahma //
KauṣB, 8, 4, 15.0 sa indraḥ sa prajāpatis tad brahma //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 8, 5, 13.0 tad eva tad yajamānaṃ dadhāti //
KauṣB, 8, 5, 13.0 tad eva tad yajamānaṃ dadhāti //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 19.0  vai pañca bhavanti diśāṃ rūpeṇa //
KauṣB, 8, 5, 20.0 digbhya evaitāni tannirhanti //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 6, 2.0 yam uttamam abhinidadhāti tam uttarayā //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 15.0  dvādaśa pāvamānyaḥ //
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 6, 21.0 so 'yam ātmano 'tīkāśaḥ //
KauṣB, 8, 6, 22.0 tām uttarāsu karoti //
KauṣB, 8, 6, 23.0 teno sānantaritā bhavati //
KauṣB, 8, 6, 27.0 punāty evainaṃ tat //
KauṣB, 8, 7, 4.0 brahmaṇaiva tacchiraḥ samardhayati //
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
KauṣB, 8, 7, 6.0 tad vīrakāmāyai vīraṃ dhyāyāt //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ vāk //
KauṣB, 8, 7, 17.0 traiṣṭubhe pañcarce taccakṣuḥ //
KauṣB, 8, 7, 18.0 īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 7, 24.0  ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 7, 24.0 tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 8, 3.0  evaitad udyantum arhanti //
KauṣB, 8, 8, 4.0 tābhyo vai tat samunnītam //
KauṣB, 8, 8, 4.0 tābhyo vai tat samunnītam //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 8, 8, 26.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 8, 8, 29.0 tad aśvinau devā upāhvayanta //
KauṣB, 8, 8, 31.0 tad yathaivāda upasatsu //
KauṣB, 8, 8, 34.0 tad yadā karmāpavṛjyeta //
KauṣB, 8, 8, 36.0 sa eṣa mahāvīro madhyaṃdinotsargaḥ //
KauṣB, 8, 8, 37.0 tad yad etena madhyaṃdine pracaranti //
KauṣB, 8, 8, 39.0 etam eva tat prīṇāti //
KauṣB, 8, 8, 40.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 9.0 tāḥ pañcadaśa //
KauṣB, 8, 9, 14.0 tad vai karma samṛddhaṃ yat prathamenābhivyāhriyate //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 23.0 te vā ubhe eva rūpe yajjñāyete //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 10, 6.0 tāḥ samanūktā nava sampadyante //
KauṣB, 8, 10, 8.0 etad eva tad abhisaṃpadyante //
KauṣB, 8, 10, 16.0  vai tisro devatā yajati //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 6.0 tad antarikṣalokam āpnoti //
KauṣB, 8, 11, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 8, 11, 10.0  vai viparyasyati //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās aparāhṇe yājyāḥ karoti //
KauṣB, 8, 11, 12.0 yā yājyās tāḥ puronuvākyāḥ //
KauṣB, 8, 11, 20.0 tat saloma //
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
KauṣB, 8, 12, 2.0 sa yaḥ sakṛd abhyunnayate //
KauṣB, 8, 12, 3.0 yathaikarātraṃ sārthān proṣitān anupreyād evaṃ tat //
KauṣB, 8, 12, 5.0 yathā dvirātram evaṃ tat //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 8, 12, 18.0 tayā dvyaham anyatare careyuḥ //
KauṣB, 8, 12, 19.0 āvapanaṃ hi //
KauṣB, 9, 1, 2.0 tad yad upavasathe 'gniṃ praṇayanti //
KauṣB, 9, 1, 3.0 brahmaṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 1, 8.0 ye antaḥsadasaṃ tair madhyataḥ //
KauṣB, 9, 1, 15.0  dīkṣāyām ābhaktimaicchata //
KauṣB, 9, 1, 16.0 tāṃ devāstatra nābhajanta //
KauṣB, 9, 1, 17.0  prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 17.0 sā prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 18.0  kraye tām u tatra no eva //
KauṣB, 9, 1, 18.0 sā kraye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 2, 2.0 tāṃ devās tatrābhajanta //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 14.0  vā aṣṭau bhavanti //
KauṣB, 9, 2, 20.0 tāḥ samanūktā aṣṭādaśa gāyatryaḥ sampadyante //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas gāyatrīm abhisaṃpadyante //
KauṣB, 9, 2, 23.0 yasya sapta uṣṇiham //
KauṣB, 9, 2, 24.0 yasyāṣṭau anuṣṭubham //
KauṣB, 9, 2, 25.0 yasya nava bṛhatīm //
KauṣB, 9, 2, 26.0 yasya daśa tāḥ paṅktim //
KauṣB, 9, 2, 27.0 yasya ekādaśa tās triṣṭubham //
KauṣB, 9, 2, 28.0 yasya dvādaśa jagatīm //
KauṣB, 9, 3, 3.0 tad yaddhavirdhāne pravartayanti //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 3, 13.0 yaddhavirdhāne pravartayanti tad uttarayā //
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
KauṣB, 9, 3, 19.0 yaddhavirdhāne pariśrayante tad uttarayā //
KauṣB, 9, 3, 21.0 te yadā manyetātra neṅgayiṣyantīti //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 28.0  vā aṣṭau bhavanti //
KauṣB, 9, 3, 35.0 yajñasyaiva tad barsau nahyati sthemne 'visraṃsāya //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 40.0 tato ha tasmā ardhāyābhayaṃ bhavati //
KauṣB, 9, 3, 41.0 sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta //
KauṣB, 9, 3, 49.0 tat sthitvātra cāgnipraharaṇe ca //
KauṣB, 9, 4, 2.0 tad yad upavasathe 'gnīṣomau praṇayanti //
KauṣB, 9, 4, 3.0 brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 6.0 tad yad āsīno hotaitām ṛcam anvāha //
KauṣB, 9, 4, 7.0 tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti //
KauṣB, 9, 4, 13.0 brahmaṇaiva tad yajñaṃ samardhayati //
KauṣB, 9, 4, 16.0 tau vā itavantau bhavataḥ //
KauṣB, 9, 4, 18.0 sa yatropādhigacched bhūtānāṃ garbham ādadha iti //
KauṣB, 9, 4, 19.0 tad garbhakāmāyai garbhaṃ dhyāyāt //
KauṣB, 9, 4, 22.0 tad adhvaryur āhutiṃ juhoti //
KauṣB, 9, 4, 23.0 tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti //
KauṣB, 9, 4, 23.0 tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 5.0 tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 15.0  vai viṃśatim anvāha //
KauṣB, 9, 5, 16.0  virājam abhisaṃpadyante //
KauṣB, 9, 5, 19.0 annena tad annādyaṃ samardhayati //
KauṣB, 9, 5, 31.0 amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte //
KauṣB, 10, 1, 2.0 tad yad upavasathe yūpam ucchrayanti //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 1, 4.0 sa nāpanata iva syāt //
KauṣB, 10, 1, 8.0 tad vai suhitasya rūpam //
KauṣB, 10, 2, 2.0 tāsām ekāṃ sampadam abhisaṃpādya yūpaṃ kurvīta //
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
KauṣB, 10, 2, 8.0 yatraiva manasā velāṃ manyate tat kurvīta //
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
KauṣB, 10, 2, 12.0 svayaṃ vai tad yajño yajñasya juṣate //
KauṣB, 10, 2, 15.0 so 'ṣṭāśrir niṣṭhito bhavati //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 21.0 tad yā evemāḥ puruṣa āpaḥ //
KauṣB, 10, 2, 22.0  evāsmiṃstaddadhāti //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 6.0  vai saptānvāha //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā parivīyamāṇāya //
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā parivīyamāṇāya //
KauṣB, 10, 4, 1.0 tam āhur anupraharet //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 10, 4, 5.0 tat svargyam iti //
KauṣB, 10, 4, 6.0 tad u vā āhus tiṣṭhed eva //
KauṣB, 10, 4, 10.0 yo 'vācīnavakalaḥ sa gartyaḥ //
KauṣB, 10, 4, 11.0 tasyāśāṃ neyāt //
KauṣB, 10, 4, 12.0 atha ya ūrdhvavakalo dravyaḥ sa mānuṣaḥ //
KauṣB, 10, 4, 13.0 kāmaṃ tasyāpi kurvīta //
KauṣB, 10, 4, 15.0 sa yūpyaḥ sa svargya ekastho bhrātṛvyaḥ //
KauṣB, 10, 4, 15.0 sa yūpyaḥ sa svargya ekastho bhrātṛvyaḥ //
KauṣB, 10, 4, 17.0 so 'nagnaḥ sa paśavyaḥ //
KauṣB, 10, 4, 17.0 so 'nagnaḥ sa paśavyaḥ //
KauṣB, 10, 4, 18.0 taṃ paśukāmaḥ kurvīta //
KauṣB, 10, 5, 2.0 tad yad upavasathe 'gnīṣomīyaṃ paśum ālabhate //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 5, 4.0 tasmād u tasya nāśnīyāt //
KauṣB, 10, 5, 5.0 puruṣo hi sa pratimayā //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 11.0 tad yad divā vapayā caranti //
KauṣB, 10, 5, 12.0 tenāhaḥ prītam āgneyam //
KauṣB, 10, 5, 15.0  eṣāhorātrayor atimuktiḥ //
KauṣB, 10, 5, 17.0 nainaṃ te āpnutaḥ //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 10, 6, 3.0 tasyaikādaśa prayājā ekādaśānuyājā ekādaśopayajaḥ //
KauṣB, 10, 6, 4.0 tāni trayastriṃśat //
KauṣB, 10, 6, 10.0 tad āhuḥ kasmād ṛcā prayājeṣu yajati pratīkair anuyājeṣviti //
KauṣB, 10, 6, 15.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 10, 6, 18.0 tasya riricāna ivātmā bhavati //
KauṣB, 10, 6, 19.0 tam asyaitābhir āprībhir āprīṇāti //
KauṣB, 10, 6, 20.0 tad yad āprīṇāti //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 10, 7, 8.0 taddhaika āhuḥ //
KauṣB, 10, 7, 17.0 sa eṣo 'dhriguḥ saṃśāsanam eva //
KauṣB, 10, 7, 19.0 yaddha vā aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 7, 20.0 na vai te duṣṭaṃ havir adanti //
KauṣB, 10, 7, 23.0 prāṇāneva tad yajamāne dadhāti //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
KauṣB, 10, 8, 4.0 sa hi devān anuveda //
KauṣB, 10, 8, 7.0 etā ha vā u teṣāṃ puronuvākyā etā yājyāḥ //
KauṣB, 10, 8, 10.0 prayājān eva tat paśubhājaḥ kurvanti //
KauṣB, 10, 8, 16.0 gāyatrī vai yānuṣṭup //
KauṣB, 10, 8, 21.0 tad yathāchandasaṃ devate prīṇāti //
KauṣB, 10, 8, 24.0 tat puroḍāśasviṣṭakṛd acyutaḥ //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 4.0  atra prīṇāti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 17.0  vai trayodaśa bhavanti //
KauṣB, 10, 9, 26.0 tad vanaspatir acyutaḥ //
KauṣB, 10, 9, 28.0 sa vai devebhyo haviḥ śrapayati //
KauṣB, 10, 10, 2.0 so vai payobhājanaḥ //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 10, 10, 16.0 vācaṃ tad utsṛjate //
KauṣB, 11, 1, 3.0 tat prātaranuvākasya prātaranuvākatvam //
KauṣB, 11, 1, 5.0 svastyayanam eva tat kurute //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 1, 18.0 tad yad ardharcaśo 'nvāha //
KauṣB, 11, 1, 19.0 ebhir eva tallokair yajamānaṃ samardhayati //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 7.0 tad antarikṣalokam āpnoti //
KauṣB, 11, 2, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 11, 2, 14.0 mukhe tad vācaṃ dadhāti //
KauṣB, 11, 2, 27.0 balena eva tad vīryeṇobhayataḥ paśūn parigṛhya yajamāne dadhāti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 36.0 sarveṣv eva tad bhūteṣu yajamānaṃ pratiṣṭhāpayati //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 3, 7.0 sarvābhir eva tad devatābhiḥ pratipadyate //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 3, 10.0 upeti tad agne rūpam //
KauṣB, 11, 3, 11.0 prayanta iti tad amuṣyādityasya //
KauṣB, 11, 4, 4.0 tābhyāṃ pratipadyate //
KauṣB, 11, 4, 6.0 tad akartaskandyaṃ lohasya rūpaṃ svargyam //
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 4, 9.0 amṛtena tan mṛtyuṃ tarati //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena vā kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena vā kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 4, 13.0 brahmaṇā eva tad brahmopasaṃtanoti //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 5, 18.0 rasam eva tat chandāṃsy abhyupanivartante //
KauṣB, 11, 6, 2.0 saikonā virāḍ dvir anūktayā //
KauṣB, 11, 6, 6.0 yad vai yajñasya sampannaṃ tat svargyam //
KauṣB, 11, 6, 7.0 yan nyūnaṃ tad annādyam //
KauṣB, 11, 6, 8.0 yad atiriktaṃ tat prajātyai //
KauṣB, 11, 6, 9.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti //
KauṣB, 11, 6, 11.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 11, 6, 13.0 tasyāṃ vācam utsṛjate //
KauṣB, 11, 6, 14.0 tad enam ajanīti devebhyo nivedayati //
KauṣB, 11, 6, 19.0 adhiṣṭhāyām eva tat paśūnāṃ yajamānaṃ dadhāti //
KauṣB, 11, 7, 2.0 tad ekaviṃśatiḥ //
KauṣB, 11, 7, 4.0 tat paramaṃ stomam āpnoti //
KauṣB, 11, 7, 7.0 tenaiva tatsalokatāyāṃ yajamānam adhyūhati //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
KauṣB, 11, 7, 16.0 tad ṛtum āpnoty ṛtunā saṃvatsaram //
KauṣB, 11, 7, 19.0 tat saṃvatsarasyāhāny āpnoti //
KauṣB, 11, 7, 22.0 tat saṃvatsarasyāhorātrān āpnoti //
KauṣB, 11, 8, 2.0 sarvaṃ vai tad yat sahasram //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 11, 8, 5.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 11, 8, 8.0 kas taṃ mātum arhed iti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 8, 13.0 vācaiva tacchiraḥ samardhayati //
KauṣB, 11, 8, 17.0 tad yathā ha vā ana evaṃ yajñaḥ pratimayā //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 11, 8, 22.0 tad u vā āhur bahum evānubrūyāt //
KauṣB, 11, 8, 23.0 ukthāni tat paribṛṃhati //
KauṣB, 11, 8, 24.0 yā yajñasya samṛddhasyāśīḥ me samṛdhyatām iti //
KauṣB, 11, 8, 25.0 yā vai yajñasya samṛddhasyāśīḥ yajamānasya //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 11, 9, 12.0 tad iha sthitam anāvraskāya //
KauṣB, 11, 9, 13.0 tad iha sthitam anāvraskāya //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 4.0 aurjena eva tad rasena haviḥ saṃsṛjanti //
KauṣB, 12, 1, 6.0 amṛtatvam eva tad ātman dhatte //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 1, 10.0 tad anvabravīt //
KauṣB, 12, 1, 11.0 tena yajñamuho rakṣāṃsi tīrthebhyo 'pāhan //
KauṣB, 12, 1, 14.0 tāṃ sampraty etām anubrūyāt //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 2, 11.0 taṃ hotā pṛcchaty adhvaryav aiṣīr apā3 iti //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 3, 3.0 tān etasmint saṃdhāv asurā upāyan //
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
KauṣB, 12, 3, 5.0 āpa iti tat prathamaṃ vajrarūpam //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
KauṣB, 12, 3, 8.0 tat tṛtīyaṃ vajrarūpam //
KauṣB, 12, 3, 12.0 taddhāpi kavaṣo madhye niṣasāda //
KauṣB, 12, 3, 13.0 taṃ hema upoduḥ //
KauṣB, 12, 3, 15.0 sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva //
KauṣB, 12, 3, 16.0 taṃ heyam anviyāya //
KauṣB, 12, 3, 18.0 taṃ hānvādrutyocuḥ //
KauṣB, 12, 3, 21.0 taṃ ha jñapayāṃcakruḥ //
KauṣB, 12, 3, 22.0 tasya ha krodhaṃ vininyuḥ //
KauṣB, 12, 3, 23.0 sa eṣa kavaṣasyaiva mahimā sūktasya cānuveditā //
KauṣB, 12, 4, 2.0 ta u ha strīkāmāḥ //
KauṣB, 12, 4, 3.0 te hāsu manāṃsi kurvate //
KauṣB, 12, 4, 4.0 tad yathā pramattānāṃ yajñam āhared evaṃ tat //
KauṣB, 12, 4, 4.0 tad yathā pramattānāṃ yajñam āhared evaṃ tat //
KauṣB, 12, 4, 6.0  vai viṃśatim anvāha //
KauṣB, 12, 4, 7.0  virājam abhisaṃpadyante //
KauṣB, 12, 4, 10.0 annena tad annādyaṃ samardhayati //
KauṣB, 12, 4, 14.0 tad u ha prātaḥsavanarūpān nāpaiti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 3.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 3.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 3.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 4.0 na ha vai āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 7.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 7.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 7.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 8.0 na ha vai āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 9.0 tau vā etau prāṇāpānāv eva yad upāṃśvantaryāmau //
KauṣB, 12, 5, 10.0 tayor vā udite 'nyam anudite 'nyaṃ juhvati //
KauṣB, 12, 5, 11.0 imāv eva tat prāṇāpānau vitārayati //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
KauṣB, 12, 6, 5.0 sa yo 'nūttiṣṭhati ṛcaṃ sa svādāyatanāc cyavayati //
KauṣB, 12, 6, 5.0 sa yo 'nūttiṣṭhati ṛcaṃ sa svādāyatanāc cyavayati //
KauṣB, 12, 6, 6.0 ṛcaṃ sa sāmno 'nuvartmānaṃ karoti //
KauṣB, 12, 7, 1.0 sa stute pavamāna etaṃ japaṃ japet //
KauṣB, 12, 7, 3.0 sa eṣa devaiḥ samupahavaḥ //
KauṣB, 12, 7, 9.0 tad yad vapayā caranti tena prātaḥsavanaṃ tīvrīkṛtam //
KauṣB, 12, 7, 12.0 sa eṣa savanānām eva tīvrīkāraḥ //
KauṣB, 12, 7, 17.0  ubhayyaḥ prītā bhavanti yad eṣa ālabhyate //
KauṣB, 12, 8, 1.0 tam etam aindrāgnaḥ syād iti haika āhuḥ //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 12, 8, 4.0 tad u vā āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 8, 4.0 tad u vā āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
KauṣB, 12, 8, 10.0 taddhyv haika āhuḥ //
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
KauṣB, 12, 8, 15.0 ekādaśinīs tv evānvāyātayeyur iti sthitiḥ //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 4.0 indraṃ rudravantam āvaheti tan mādhyaṃdinaṃ savanam āvāhayati //
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
KauṣB, 12, 9, 9.0 tad u vā āhur ātmā vai paśuḥ //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 16.0 sa tām ekādaśinīm apaśyat //
KauṣB, 12, 9, 16.0 sa tām ekādaśinīm apaśyat //
KauṣB, 12, 9, 17.0 tām āharat //
KauṣB, 12, 9, 18.0 tayāyajata //
KauṣB, 12, 9, 19.0 tayeṣṭvā upa kāmān āpnod avānnādyam arundhata //
KauṣB, 12, 10, 1.0 tasyai vā etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 3.0 tasyaite goptāro yad dhiṣṇyāḥ //
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
KauṣB, 13, 1, 6.0 te namasitā hotāram atisṛjante //
KauṣB, 13, 1, 7.0 sa etaṃ prajāpatiṃ yajñaṃ prapadyate //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
KauṣB, 13, 1, 18.0 seyaṃ nirupyate paśūnām eva parigrahāya //
KauṣB, 13, 1, 21.0 tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati //