Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 1, 2.1 eṣāṃ bhūtānāṃ pṛthivī rasaḥ /
ChU, 1, 1, 9.1 teneyaṃ trayī vidyā vartate /
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 13.3 sa ha smaibhyaḥ kāmān āgāyati //
ChU, 1, 3, 2.1 samāna u evāyaṃ cāsau ca /
ChU, 1, 3, 2.2 uṣṇo 'yam uṣṇo 'sau /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.4 tasmād vā etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 6.7 anne hīdaṃ sarvaṃ sthitam //
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 6, 1.1 iyam evark /
ChU, 1, 6, 1.5 iyam eva sā /
ChU, 1, 7, 6.2 tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti /
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.5 asya lokasya kā gatir iti /
ChU, 1, 9, 1.1 asya lokasya kā gatir iti /
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 3.2 tān asmai pradadau /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
ChU, 1, 11, 2.2 bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 1, 13, 1.1 ayaṃ vāva loko hāukāraḥ /
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 9, 2.3 tad asya paśavo 'nvāyattāḥ /
ChU, 2, 9, 3.2 tad asya manuṣyā anvāyattāḥ /
ChU, 2, 9, 4.2 tad asya vayāṃsy anvāyattāni /
ChU, 2, 9, 5.2 tad asya devā anvāyattāḥ /
ChU, 2, 9, 6.2 tad asya garbhā anvāyattāḥ /
ChU, 2, 9, 7.2 tad asyāraṇyā anvāyattāḥ /
ChU, 2, 9, 8.2 tad asya pitaro 'nvāyattāḥ /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
ChU, 2, 21, 4.2 sarvā diśo balim asmai haranti /
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 11, 3.1 na ha vā asmā udeti na nimlocati /
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
ChU, 3, 11, 5.1 idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.3 vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 6.1 tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 3, 13, 3.1 atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ /
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 3, 13, 5.1 atha yo 'syordhvaḥ suṣiḥ sa udānaḥ /
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 8.1 yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti /
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
ChU, 3, 15, 1.3 sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam //
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 16, 1.5 tad asya vasavo 'nvāyattāḥ /
ChU, 3, 16, 1.7 ete hīdaṃ sarvaṃ vāsayanti //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 3.4 tad asya rudrā anvāyattāḥ /
ChU, 3, 16, 3.6 ete hīdaṃ sarvaṃ rodayanti //
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 5.4 tad asyādityā anvāyattāḥ /
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 17, 5.2 punar utpādanam evāsya tat /
ChU, 3, 19, 1.3 asad evedam agra āsīt /
ChU, 3, 19, 2.1 tad yad rajataṃ seyaṃ pṛthivī /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 3, 7.3 mahāntam asya mahimānam āhur anadyamāno yad anannam atti /
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 8.5 tayedaṃ sarvaṃ dṛṣṭam /
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 10, 2.3 prabrūhy asmā iti /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 11, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.6 nāsyāvarapuruṣāḥ kṣīyante /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 14, 1.4 ājagāma hāsyācāryaḥ /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 6.3 amā hi te sarvam idam /
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 6.3 ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.1 seyaṃ devataikṣata /
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 5.3 iti hy ebhyo vidāṃcakruḥ //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 2.1 asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 1.2 idaṃ bhagava iti /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 2.2 aṅgāsyāntād ācāmeti /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 3.2 etad ātmyam idaṃ sarvam /
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.5 cittaṃ hy evaiṣām ekāyanam /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.5 āpa evemā mūrtāḥ /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 14, 2.2 āśayāsya sarve kāmāḥ samṛdhyanti /
ChU, 7, 14, 2.3 amoghā hāsyāśiṣo bhavanti /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 3.2 saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 5.2 saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 8.2 saṃkalpād evāsya gītavādite samuttiṣṭhataḥ /
ChU, 8, 2, 9.2 saṃkalpād evāsya striyaḥ samuttiṣṭhanti /
ChU, 8, 2, 10.3 so 'sya saṃkalpād eva samuttiṣṭhati /
ChU, 8, 3, 1.1 ta ime satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 5.5 yad anenobhe yacchati tasmād yam /
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.2 amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ /
ChU, 8, 6, 2.3 ābhyo nāḍībhyaḥ pratāyante te 'muṣminn āditye sṛptāḥ //
ChU, 8, 6, 3.2 āsu tadā nāḍīṣu sṛpto bhavati /
ChU, 8, 6, 4.3 sa yāvad asmāccharīrād anutkrānto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 1.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 2.1 na vadhenāsya hanyate /
ChU, 8, 10, 2.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 4.1 na vadhenāsya hanyate /
ChU, 8, 10, 4.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 12, 1.1 maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā /
ChU, 8, 12, 1.2 tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam /
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /