Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 29, 1.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 36, 8.2 bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu //
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 45, 2.2 tān rohidaśva girvaṇas trayastriṃśatam ā vaha //
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 14.1 icchann aśvasya yacchiraḥ parvateṣv apaśritam /
ṚV, 1, 87, 4.1 sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ /
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 89, 7.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 92, 15.1 yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ /
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 1, 103, 5.2 sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni //
ṚV, 1, 104, 1.2 vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve //
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 115, 3.1 bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ /
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 116, 7.2 kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ //
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 4.1 aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
ṚV, 1, 117, 6.2 śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām //
ṚV, 1, 117, 9.1 purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam /
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 120, 10.1 aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 121, 14.2 pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai //
ṚV, 1, 122, 13.2 kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn //
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 1, 141, 12.1 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ /
ṚV, 1, 148, 3.2 pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 162, 3.1 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti /
ṚV, 1, 162, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam //
ṚV, 1, 162, 15.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam //
ṚV, 1, 162, 16.1 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai /
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 1, 162, 19.1 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ /
ṚV, 1, 162, 22.2 anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān //
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 174, 5.1 vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā /
ṚV, 1, 175, 4.2 vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ //
ṚV, 1, 175, 5.2 vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 4, 2.2 eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ //
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 17, 3.2 ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak //
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 2, 34, 4.2 pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ //
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 27, 14.1 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ /
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 30, 20.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 3, 50, 4.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 1, 8.2 rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 10, 1.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 37, 8.2 sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye //
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
ṚV, 4, 39, 6.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
ṚV, 4, 42, 5.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante /
ṚV, 4, 43, 2.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta //
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 57, 1.2 gām aśvam poṣayitnv ā sa no mṛᄆātīdṛśe //
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 18, 5.1 ye me pañcāśataṃ dadur aśvānāṃ sadhastuti /
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 31, 10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ /
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 54, 2.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ /
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 5, 59, 1.2 ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 79, 1.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 5.2 pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte //
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 33, 1.2 sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 45, 26.2 aśvo aśvāyate bhava //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 47, 9.1 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā /
ṚV, 6, 47, 23.1 daśāśvān daśa kośān daśa vastrādhibhojanā /
ṚV, 6, 47, 31.2 sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu //
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 6, 59, 3.1 okivāṃsā sute sacāṃ aśvā saptī ivādane /
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 6, 62, 3.1 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 6, 75, 13.2 aśvājani pracetaso 'śvān samatsu codaya //
ṚV, 7, 3, 2.1 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt /
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 54, 2.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 68, 1.1 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ /
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 7, 71, 3.2 syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām //
ṚV, 7, 71, 5.1 yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 7, 97, 6.1 taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 8, 2, 2.2 aśvo na nikto nadīṣu //
ṚV, 8, 4, 19.1 sthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu /
ṚV, 8, 4, 21.2 gām bhajanta mehanāśvam bhajanta mehanā //
ṚV, 8, 5, 7.2 yātam aśvebhir aśvinā //
ṚV, 8, 5, 35.1 hiraṇyayena rathena dravatpāṇibhir aśvaiḥ /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 13, 11.1 tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ /
ṚV, 8, 14, 3.2 gām aśvam pipyuṣī duhe //
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 23, 11.2 aśvā iva vṛṣaṇas taviṣīyavaḥ //
ṚV, 8, 26, 24.2 grāvāṇaṃ nāśvapṛṣṭham maṃhanā //
ṚV, 8, 30, 4.2 asmabhyaṃ śarma sapratho gave 'śvāya yacchata //
ṚV, 8, 32, 5.1 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ /
ṚV, 8, 34, 12.1 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 43, 16.1 agne bhrātaḥ sahaskṛta rohidaśva śucivrata /
ṚV, 8, 46, 26.1 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām /
ṚV, 8, 46, 28.2 aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat //
ṚV, 8, 46, 29.2 aśvānām in na vṛṣṇām //
ṚV, 8, 48, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 55, 4.2 aśvāso na caṅkramata //
ṚV, 8, 56, 4.2 aśvānām in na yūthyām //
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 68, 17.1 ṣaᄆ aśvāṁ ātithigva indrote vadhūmataḥ /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 8, 87, 5.1 ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ /
ṚV, 8, 92, 25.1 aram aśvāya gāyati śrutakakṣo araṃ gave /
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 55, 3.1 uta no govid aśvavit pavasva somāndhasā /
ṚV, 9, 59, 1.1 pavasva gojid aśvajid viśvajit soma raṇyajit /
ṚV, 9, 61, 3.1 pari ṇo aśvam aśvavid gomad indo hiraṇyavat /
ṚV, 9, 61, 3.1 pari ṇo aśvam aśvavid gomad indo hiraṇyavat /
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 62, 6.1 ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya /
ṚV, 9, 64, 3.1 aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ /
ṚV, 9, 64, 10.2 sṛjad aśvaṃ rathīr iva //
ṚV, 9, 67, 10.1 avitā no ajāśvaḥ pūṣā yāmani yāmani /
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 96, 2.1 sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ /
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 9, 101, 2.2 indur aśvo na kṛtvyaḥ //
ṚV, 9, 108, 7.1 ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam /
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 9, 112, 4.1 aśvo voᄆhā sukhaṃ rathaṃ hasanām upamantriṇaḥ /
ṚV, 10, 3, 7.2 agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ //
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 8, 3.2 asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta //
ṚV, 10, 11, 7.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
ṚV, 10, 18, 14.2 pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā //
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 22, 4.1 yujāno aśvā vātasya dhunī devo devasya vajrivaḥ /
ṚV, 10, 22, 5.1 tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai /
ṚV, 10, 26, 5.1 pratyardhir yajñānām aśvahayo rathānām /
ṚV, 10, 34, 3.2 aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam //
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 62, 8.2 yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate //
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 76, 3.2 goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ //
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 79, 7.1 viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān /
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 91, 14.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ /
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 98, 9.2 sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi //
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
ṚV, 10, 107, 2.1 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa /
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 119, 3.1 un mā pītā ayaṃsata ratham aśvā ivāśavaḥ /
ṚV, 10, 136, 5.1 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ /
ṚV, 10, 143, 1.1 tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave /
ṚV, 10, 143, 2.1 tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata /
ṚV, 10, 149, 1.2 aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram //
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
ṚV, 10, 188, 1.1 pra nūnaṃ jātavedasam aśvaṃ hinota vājinam /