Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 75.1 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ /
Rām, Bā, 3, 6.2 rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam //
Rām, Bā, 3, 13.1 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam /
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 11.1 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam /
Rām, Bā, 5, 3.1 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām /
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Bā, 5, 14.1 sāmantarājasaṃghaiś ca balikarmabhir āvṛtām /
Rām, Bā, 5, 22.2 purīm āvāsayāmāsa rājā daśarathas tadā //
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 6, 15.3 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān //
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 7, 9.1 vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ /
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 8, 19.1 te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ /
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 10, 2.2 rājā daśaratho nāmnā śrīmān satyapratiśravaḥ //
Rām, Bā, 10, 3.1 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 10, 6.1 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca /
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 10, 24.1 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam /
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 10, 29.1 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 11, 4.1 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam /
Rām, Bā, 11, 7.1 tān pūjayitvā dharmātmā rājā daśarathas tadā /
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 12, 8.1 yajñakarma samīhantāṃ bhavanto rājaśāsanāt /
Rām, Bā, 12, 9.1 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ /
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Bā, 12, 29.2 bahūni ratnāny ādāya rājño daśarathasya ha //
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 13, 1.2 sarayvāś cottare tīre rājño yajño 'bhyavartata //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Bā, 13, 25.3 aśvaratnottamaṃ tasya rājño daśarathasya ha //
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 13, 45.1 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā /
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 17, 3.1 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ /
Rām, Bā, 17, 4.1 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ /
Rām, Bā, 17, 5.2 anvīyamāno rājñātha sānuyātreṇa dhīmatā //
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 17, 22.1 atha rājā daśarathas teṣāṃ dārakriyāṃ prati /
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 17, 25.1 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ /
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 28.2 prahṛṣṭavadano rājā tato 'rghyam upahārayat //
Rām, Bā, 17, 29.1 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 1.1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 20, 19.2 na rāmagamane rājan saṃśayaṃ gantum arhasi //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 23, 3.1 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ /
Rām, Bā, 24, 15.2 cāturvarṇyahitārthāya kartavyaṃ rājasūnunā //
Rām, Bā, 24, 19.1 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ /
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 5.1 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau /
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 32, 2.1 vāyuḥ sarvātmako rājan pradharṣayitum icchati /
Rām, Bā, 32, 5.1 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ /
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 39, 9.1 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ /
Rām, Bā, 40, 1.2 naptāram abravīd rājā dīpyamānaṃ svatejasā //
Rām, Bā, 40, 6.2 prāpadyata naraśreṣṭha tena rājñābhicoditaḥ //
Rām, Bā, 40, 23.1 tato rājānam āsādya dīkṣitaṃ raghunandana /
Rām, Bā, 40, 25.2 gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata //
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Rām, Bā, 41, 24.1 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt /
Rām, Bā, 42, 2.2 umāpatiḥ paśupatī rājānam idam abravīt //
Rām, Bā, 42, 24.1 yato bhagīratho rājā tato gaṅgā yaśasvinī /
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 43, 7.2 kuruṣva salilaṃ rājan pratijñām apavarjaya //
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 49, 8.2 papraccha kuśalaṃ rājño yajñasya ca nirāmayam //
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 50, 4.2 darśitā rājaputrāya tapo dīrgham upāgatā //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 50, 22.2 āśramān kramaśo rājā vicarann ājagāma ha //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 51, 14.2 rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ //
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 52, 6.2 sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 52, 24.1 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ /
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 12.1 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam /
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 58, 3.2 yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ //
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 60, 7.2 arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara //
Rām, Bā, 60, 9.1 upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha /
Rām, Bā, 60, 20.2 vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām //
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 61, 21.1 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ /
Rām, Bā, 61, 21.2 nivartayasva rājendra dīkṣāṃ ca samupāhara //
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Bā, 61, 26.1 sa ca rājā naraśreṣṭha yajñasya ca samāptavān /
Rām, Bā, 65, 16.2 varayāmāsur āgamya rājāno munipuṃgava //
Rām, Bā, 65, 21.1 tataḥ paramakopena rājāno munipuṃgava /
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 66, 8.2 rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā //
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Bā, 66, 20.1 pratyāśvaste jane tasmin rājā vigatasādhvasaḥ /
Rām, Bā, 66, 25.1 rājānaṃ praśritair vākyair ānayantu puraṃ mama /
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Bā, 67, 3.2 rājānaṃ prayatā vākyam abruvan madhurākṣaram //
Rām, Bā, 67, 4.1 maithilo janako rājā sāgnihotrapuraskṛtaḥ /
Rām, Bā, 67, 7.2 rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 67, 12.1 prītiṃ ca mama rājendra nirvartayitum arhasi /
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 68, 8.1 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 68, 17.1 rājā ca rāghavau putrau niśāmya pariharṣitaḥ /
Rām, Bā, 69, 7.2 so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam //
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 19.1 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam /
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 70, 15.2 sudhanvā vīryavān rājā mithilām avarodhakaḥ //
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Rām, Bā, 71, 3.2 rāmalakṣmaṇayo rājan sītā cormilayā saha //
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 71, 13.2 ubhau munivarau rājā janako vākyam abravīt //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Bā, 71, 19.1 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā /
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Bā, 71, 21.2 ekaikaśo dadau rājā putrān uddiśya dharmataḥ //
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 10.1 rājā daśaratho rājan kṛtakautukamaṅgalaiḥ /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 72, 17.1 abravīj janako rājā kausalyānandavardhanam /
Rām, Bā, 72, 23.1 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 1.2 āpṛcchya tau ca rājānau jagāmottaraparvatam //
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Bā, 73, 3.1 atha rājā videhānāṃ dadau kanyādhanaṃ bahu /
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 74, 5.1 tasya tadvacanaṃ śrutvā rājā daśarathas tadā /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Bā, 76, 7.1 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ /
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 1, 35.1 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 2, 7.1 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ay, 3, 3.1 iti pratyarcya tān rājā brāhmaṇān idam abravīt /
Rām, Ay, 3, 6.1 tataḥ sumantraṃ dyutimān rājā vacanam abravīt /
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 3, 31.1 athābhivādya rājānaṃ ratham āruhya rāghavaḥ /
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 4, 29.1 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane /
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 20.2 vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau //
Rām, Ay, 5, 22.1 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ /
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 7, 2.1 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām /
Rām, Ay, 7, 7.2 rājā daśaratho rāmam abhiṣecayitānagham //
Rām, Ay, 7, 16.2 rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 16.2 anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale //
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 9, 29.2 nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam //
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 11, 8.2 rājño vilapamānasya na vyabhāsata śarvarī //
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 12, 8.1 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 12, 17.1 iti rājño vacaḥ śrutvā kaikeyī tadanantaram /
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 13, 12.2 tathā jātīyam ādāya rājaputrābhiṣecanam //
Rām, Ay, 13, 13.1 te rājavacanāt tatra samavetā mahīpatim /
Rām, Ay, 13, 13.2 apaśyanto 'bruvan ko nu rājño naḥ prativedayet //
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 13, 16.2 rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam //
Rām, Ay, 13, 20.2 pratibudhya tato rājā idaṃ vacanam abravīt //
Rām, Ay, 13, 21.2 iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ //
Rām, Ay, 13, 22.1 sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 14.2 saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā //
Rām, Ay, 14, 15.2 dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 15, 3.1 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam /
Rām, Ay, 15, 6.2 tataḥ sukhataraṃ sarve rāme vatsyāma rājani //
Rām, Ay, 15, 12.1 sa rājakulam āsādya mahendrabhavanopamam /
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 22.1 tatra me yācito rājā bharatasyābhiṣecanam /
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 16, 44.1 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ /
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 3.2 brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān //
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 19, 17.1 kathaṃ prakṛtisampannā rājaputrī tathāguṇā /
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 22.1 sa ced rājany anekāgre rājyavibhramaśaṅkayā /
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 21, 17.3 bhavatyā mama caivādya rājā prabhavati prabhuḥ //
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 23, 20.1 rājñā satyapratijñena pitrā daśarathena me /
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 23, 32.2 rājānaḥ samprasīdanti prakupyanti viparyaye //
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 29, 23.1 sa rājaputram āsādya trijaṭo vākyam abravīt /
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 14.2 śucir bahumato rājñaḥ kaikeyīm idam abravīt //
Rām, Ay, 32, 16.1 taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 33, 2.1 tyaktabhogasya me rājan vane vanyena jīvataḥ /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 34, 12.1 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
Rām, Ay, 34, 13.1 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam /
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 35, 1.2 upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam //
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 36.1 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 5.1 kaikeyyā kliśyamānena rājñā saṃcodito vanam /
Rām, Ay, 36, 6.1 aho niścetano rājā jīvalokasya sampriyam /
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 43, 4.2 rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam //
Rām, Ay, 43, 6.1 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
Rām, Ay, 43, 11.1 sa mahīṃ manunā rājñā dattām ikṣvākave purā /
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ay, 45, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 20.1 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 46, 52.2 rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 46, 56.1 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat /
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ay, 47, 13.2 evam āpadyate kṣipraṃ rājā daśaratho yathā //
Rām, Ay, 48, 16.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 51, 15.1 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 51, 20.1 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 52, 3.1 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
Rām, Ay, 52, 7.2 rājaputrau kathaṃ pādair avaruhya rathād gatau //
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 52, 18.2 kenāyam aparādhena rājaputro vivāsitaḥ //
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 55, 18.2 tṛtīyā jñātayo rājaṃś caturthī neha vidyate //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 56, 7.1 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 57, 35.1 iyam ekapadī rājan yato me pitur āśramaḥ /
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 58, 20.1 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 59, 6.1 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ /
Rām, Ay, 60, 2.2 upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 60, 7.1 aniyoge niyuktena rājñā rāmaṃ vivāsitam /
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 61, 22.2 te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ //
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 62, 9.2 kṣipram ādāya rājñaś ca bharatasya ca gacchata /
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati //
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 65, 6.1 rājaputro mahāraṇyam anabhīkṣṇopasevitam /
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 66, 10.1 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ /
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 66, 45.2 saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva //
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 70, 14.1 śibikāyām athāropya rājānaṃ gatacetanam /
Rām, Ay, 71, 3.2 brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam //
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 72, 17.1 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam /
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 75, 5.2 visṛjya mayi duḥkhāni rājā daśaratho gataḥ //
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 79, 5.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Ay, 79, 6.2 ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 14.2 nirghoṣoparataṃ nūnam adya rājaniveśanam //
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 80, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 9.2 vṛtte daśarathe rājñi nātha ekas tvam adya naḥ //
Rām, Ay, 81, 16.2 iti tena vayaṃ rājann anunītā mahātmanā //
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 83, 13.2 kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ //
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 84, 7.2 jānan daśarathaṃ vṛttaṃ na rājānam udāharat //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 85, 43.2 ete gandharvarājāno bharatasyāgrato jaguḥ //
Rām, Ay, 86, 14.1 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ /
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 89, 4.2 rājantīṃ rājarājasya nalinīm iva sarvataḥ //
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Rām, Ay, 92, 9.1 subhagaś citrakūṭo 'sau girirājopamo giriḥ /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 94, 4.1 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 19.2 rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 94, 43.3 utthāyotthāya pūrvāhṇe rājaputro mahāpathe //
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 96, 3.2 sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 99, 2.2 jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt //
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ay, 99, 9.2 kartum arhati rājendraṃ kṣipram evābhiṣecanāt //
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ay, 99, 14.1 evaṃ rājarṣayaḥ sarve pratītā rājanandana /
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 102, 6.2 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam //
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 104, 10.1 rājadharmam anuprekṣya kuladharmānusaṃtatim /
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ār, 1, 17.2 pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ //
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 1, 20.1 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ /
Rām, Ār, 2, 16.3 atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm //
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 5, 13.2 tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ //
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Ār, 35, 2.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 38, 12.1 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 41, 5.2 anena nihatā rāma rājānaḥ kāmarūpiṇā //
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 29.2 ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane //
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 48, 6.2 rakṣaṇīyā viśeṣeṇa rājadārā mahābala /
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 50, 13.2 rarāja rājaputrī tu vidyut saudāmanī yathā //
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 6.2 rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā //
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 14, 19.2 rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ //
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 18, 12.2 kāmatantrapradhānaś ca na sthito rājavartmani //
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Ki, 18, 37.2 rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ //
Rām, Ki, 18, 49.2 sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi //
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 23, 23.2 abhivādaya rājānaṃ pitaraṃ putra mānadam //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 24.1 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 24, 26.1 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Ki, 30, 43.2 rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 33, 7.2 kṛtajñaḥ satyavādī ca rājā loke mahīyate //
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 36, 12.2 hantavyās te durātmāno rājaśāsanadūṣakāḥ //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 39, 1.1 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 29.2 abhiṣiktaḥ surai rājā meghavān nāma parvataḥ //
Rām, Ki, 41, 32.1 teṣāṃ madhye sthito rājā merur uttamaparvataḥ /
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Ki, 45, 17.1 evaṃ mayā tadā rājan pratyakṣam upalakṣitam /
Rām, Ki, 48, 9.1 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 6.1 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 13.1 jaṭāyuṣo vināśena rājño daśarathasya ca /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 56, 17.2 vyatītas tatra no māso yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 57, 22.1 janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm /
Rām, Ki, 58, 2.2 bhūtalāt sahasotthāya gṛdhrarājānam abravīt //
Rām, Ki, 58, 20.2 sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ //
Rām, Ki, 59, 16.2 praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam //
Rām, Ki, 59, 19.2 gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau //
Rām, Ki, 61, 4.1 rājā daśaratho nāma kaścid ikṣvākunandanaḥ /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Su, 1, 38.2 baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam //
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 2, 28.2 vāliputrasya nīlasya mama rājñaśca dhīmataḥ //
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 5, 11.1 tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ /
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 13, 38.1 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām /
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 15, 18.2 tasyādhastācca tāṃ devīṃ rājaputrīm aninditām //
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 19, 10.1 akṛtātmānam āsādya rājānam anaye ratam /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 20, 30.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 1.1 ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 21, 18.1 tasya nairṛtarājasya rājarājasya bhāmini /
Rām, Su, 22, 37.1 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 7.2 baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya //
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 13.1 rājavidyāvinītaśca brāhmaṇānām upāsitā /
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 36, 47.2 rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me //
Rām, Su, 37, 2.2 vīro jananyā mama ca rājño daśarathasya ca //
Rām, Su, 38, 15.1 tāvubhau puruṣavyāghrau rājaputrāvaninditau /
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 41, 6.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 46, 11.2 iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 48, 15.1 rājānaṃ draṣṭukāmena mayāstram anuvartitam /
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 10.1 tatastena mṛdhe hatvā rājaputreṇa vālinam /
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 49, 26.1 mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ /
Rām, Su, 49, 26.2 tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi //
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 56, 86.1 tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 56, 126.1 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa /
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 12.1 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ /
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 16.1 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ /
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 13, 8.2 rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada //
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 13, 13.2 samudraṃ rāghavo rājā śaraṇaṃ gantum arhati //
Rām, Yu, 15, 31.2 tīre niviviśe rājñā bahumūlaphalodake //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Yu, 17, 1.2 niśamya rāvaṇo rājā pratyabhāṣata sāraṇam //
Rām, Yu, 17, 6.2 ālokya rāvaṇo rājā paripapraccha sāraṇam //
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 30.2 rājañ śatasahasrāṇi catvāriṃśat tathaiva ca //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 18, 28.2 eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ //
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 19, 3.1 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 19, 27.1 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ /
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 20, 10.2 rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ //
Rām, Yu, 21, 5.1 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ /
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 22, 38.1 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 25, 28.1 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 26, 8.1 hīyamānena kartavyo rājñā saṃdhiḥ samena ca /
Rām, Yu, 27, 15.1 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam /
Rām, Yu, 31, 49.2 vibhīṣaṇasyānumate rājadharmam anusmaran /
Rām, Yu, 31, 52.1 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara /
Rām, Yu, 32, 13.2 rājā jayati sugrīvo rāghaveṇābhipālitaḥ //
Rām, Yu, 35, 1.1 sa tasya gatim anvicchan rājaputraḥ pratāpavān /
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 39, 23.2 matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī //
Rām, Yu, 40, 12.2 ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam //
Rām, Yu, 40, 32.2 ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu //
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 45, 23.2 rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan //
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 45, 42.1 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 48, 13.2 vānarān rājaputrau ca kṣipram eva vadhiṣyati //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 48, 62.3 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam //
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 8.1 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 51, 8.1 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati /
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 10.1 tatra kᄆptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ /
Rām, Yu, 52, 31.1 anayopadhayā rājan bhayaśokānubandhayā /
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 53, 7.2 rājānam imam āsādya suhṛccihnam amitrakam //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 88.1 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 59, 25.1 sa pṛṣṭo rājaputreṇa rāmeṇāmitatejasā /
Rām, Yu, 59, 26.1 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ /
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 60, 3.1 tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam /
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 34.2 sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ //
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 72, 28.1 vibhīṣaṇena sahito rājaputraḥ pratāpavān /
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Yu, 80, 5.1 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ /
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Yu, 80, 44.3 aho dhiṅ mannimitto 'yaṃ vināśo rājaputrayoḥ //
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 87, 13.1 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 114, 4.1 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ /
Rām, Yu, 114, 5.2 yathā ca putraśokena rājā daśaratho mṛtaḥ //
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 114, 8.1 sthitena rājño vacane yathā rājyaṃ visarjitam /
Rām, Yu, 114, 31.2 rāmāya pratijānīte rājaputryāstu mārgaṇam //
Rām, Yu, 115, 3.1 rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ /
Rām, Yu, 115, 15.1 śukle ca vālavyajane rājārhe hemabhūṣite /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 6, 54.2 cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ //
Rām, Utt, 7, 11.1 śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 12, 10.1 iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā /
Rām, Utt, 12, 16.2 iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā /
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 13, 15.1 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā /
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 14, 4.2 rājño bhrātāyam ityuktvā gatā yatra dhaneśvaraḥ //
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 19.1 kena prabhāvena bhavastatra krīḍati rājavat /
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /
Rām, Utt, 16, 25.2 muktvā tasya bhujān rājan prāha vākyaṃ daśānanam //
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 18, 6.1 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 5.1 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ /
Rām, Utt, 19, 7.1 prāha rājānam āsādya yuddhaṃ me sampradīyatām /
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 31.1 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam /
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 26, 27.2 tena satyena māṃ rājanmoktum arhasyariṃdama //
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 32, 24.2 narendraṃ paśyate rājā rākṣasānāṃ tadārjunam //
Rām, Utt, 32, 63.2 babandha balavān rājā baliṃ nārāyaṇo yathā //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 33, 13.2 pulastyovāca rājānaṃ haihayānāṃ tadārjunam //
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 33, 23.1 tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm /
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Rām, Utt, 35, 44.2 phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ //
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 10.2 buddhimanto hi rājāno dhruvam aśnanti medinīm //
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 40, 17.1 īdṛśo naściraṃ rājā bhavatviti nareśvara /
Rām, Utt, 41, 15.1 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ /
Rām, Utt, 42, 1.1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ /
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 42, 13.1 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham /
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 42, 20.2 nagareṣu ca sarveṣu rājañjanapadeṣu ca //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 46, 16.1 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Rām, Utt, 47, 9.2 nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama //
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 50, 5.1 sa tābhyāṃ pūjito rājā svāgatenāsanena ca /
Rām, Utt, 50, 10.1 tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu /
Rām, Utt, 50, 14.2 rājavaṃśāṃśca kākutstho bahūn saṃsthāpayiṣyati //
Rām, Utt, 50, 15.1 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam /
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 51, 5.1 rājñastu bhavanadvāri so 'vatīrya narottamaḥ /
Rām, Utt, 52, 1.2 ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ //
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Rām, Utt, 54, 14.3 preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 55, 6.3 praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 59, 19.1 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 63, 10.1 nāvasīdanti rājāno vipravāseṣu rāghava /
Rām, Utt, 64, 2.2 śavaṃ bālam upādāya rājadvāram upāgamat //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 65, 3.2 rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan //
Rām, Utt, 65, 7.1 tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ /
Rām, Utt, 65, 8.1 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ /
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Rām, Utt, 67, 9.2 atithiḥ pūjanīyaśca mama rājan hṛdi sthitaḥ //
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 2.2 śveto vaidarbhako rājā kathaṃ tad amṛgadvijam //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 71, 8.2 arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 74, 12.2 pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate //
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 79, 4.2 kathayāmāsa kākutsthastasya rājño yathāgatam //
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Rām, Utt, 80, 10.2 ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata //
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 81, 23.2 ailaḥ purūravā rājā pratiṣṭhānam avāptavān //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 6.2 pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau //
Rām, Utt, 85, 20.1 ādiprabhṛti rājendra pañca sargaśatāni ca /
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 86, 1.2 śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ //
Rām, Utt, 86, 12.2 ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata //
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Rām, Utt, 89, 8.2 anurajyanti rājāno 'hanyahani rāghavam //
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Rām, Utt, 92, 4.1 na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam /
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 7.1 imau kuśīlavau rājann abhiṣiñca narādhipa /
Rām, Utt, 98, 6.2 viremuste tato dūtāstvara rājann iti bruvan //
Rām, Utt, 98, 11.1 tato visṛjya rājānaṃ vaidiśe śatrughātinam /
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 99, 17.1 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ /