Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 6.1 devayanto yathā matim acchā vidadvasuṃ giraḥ /
ṚV, 1, 10, 5.2 śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca //
ṚV, 1, 23, 13.2 ājā naṣṭaṃ yathā paśum //
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 26, 4.2 sīdantu manuṣo yathā //
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 12.2 yathā ta uśmasīṣṭaye //
ṚV, 1, 39, 7.2 gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe //
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 1, 43, 2.2 yathā tokāya rudriyam //
ṚV, 1, 43, 3.1 yathā no mitro varuṇo yathā rudraś ciketati /
ṚV, 1, 43, 3.1 yathā no mitro varuṇo yathā rudraś ciketati /
ṚV, 1, 43, 3.2 yathā viśve sajoṣasaḥ //
ṚV, 1, 50, 2.1 apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ /
ṚV, 1, 50, 3.2 bhrājanto agnayo yathā //
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 89, 5.2 pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye //
ṚV, 1, 111, 2.2 yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam //
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 129, 5.2 neṣi ṇo yathā purānenāḥ śūra manyase /
ṚV, 1, 130, 6.2 śumbhanto jenyaṃ yathā vājeṣu vipra vājinam /
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 186, 1.2 api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā //
ṚV, 1, 186, 2.2 bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 5, 8.1 yathā vidvāṁ araṃ karad viśvebhyo yajatebhyaḥ /
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 30, 4.2 yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra //
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ //
ṚV, 3, 4, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 32, 14.2 aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 51, 7.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 4, 19, 10.2 yathā yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ //
ṚV, 4, 19, 10.2 yathā yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ //
ṚV, 4, 30, 1.2 nakir evā yathā tvam //
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 4, 54, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat //
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 20, 4.1 itthā yathā ta ūtaye sahasāvan dive dive /
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 40, 5.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ //
ṚV, 5, 53, 7.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā /
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 8.1 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ /
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 56, 2.1 yathā cin manyase hṛdā tad in me jagmur āśasaḥ /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 5, 61, 4.2 agnitapo yathāsatha //
ṚV, 5, 61, 10.1 yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat /
ṚV, 5, 78, 7.1 yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ /
ṚV, 5, 78, 8.1 yathā vāto yathā vanaṃ yathā samudra ejati /
ṚV, 5, 78, 8.1 yathā vāto yathā vanaṃ yathā samudra ejati /
ṚV, 5, 78, 8.1 yathā vāto yathā vanaṃ yathā samudra ejati /
ṚV, 5, 79, 1.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 19, 4.2 yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ //
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 36, 5.2 aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ //
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 45, 5.2 utedṛśe yathā vayam //
ṚV, 6, 48, 15.1 tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā /
ṚV, 6, 48, 19.2 abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā //
ṚV, 6, 50, 3.2 mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ //
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 7, 2, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 26, 1.2 tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ //
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 7, 56, 20.1 ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta /
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 2.1 avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham /
ṚV, 8, 2, 3.1 taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ /
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 5, 3.2 vācaṃ dūto yathohiṣe //
ṚV, 8, 5, 25.1 yathā cit kaṇvam āvatam priyamedham upastutam /
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 8, 5, 26.2 yathā vājeṣu sobharim //
ṚV, 8, 5, 37.2 yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām //
ṚV, 8, 13, 14.2 tantuṃ tanuṣva pūrvyaṃ yathā vide //
ṚV, 8, 13, 29.2 nābhā yajñasya saṃ dadhur yathā vide //
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 21, 5.1 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe /
ṚV, 8, 21, 15.1 mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 23, 6.2 yathā dūto babhūtha havyavāhanaḥ //
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 28.1 yathā varo suṣāmṇe sanibhya āvaho rayim /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 29, 6.1 patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām //
ṚV, 8, 31, 13.1 yathā no mitro aryamā varuṇaḥ santi gopāḥ /
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 36, 7.1 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 37, 7.1 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 39, 4.1 tat tad agnir vayo dadhe yathā yathā kṛpaṇyati /
ṚV, 8, 39, 4.1 tat tad agnir vayo dadhe yathā yathā kṛpaṇyati /
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 45, 13.2 ādāriṇaṃ yathā gayam //
ṚV, 8, 45, 16.2 puṣṭāvanto yathā paśum //
ṚV, 8, 45, 24.2 saro gauro yathā piba //
ṚV, 8, 46, 10.1 gavyo ṣu ṇo yathā purāśvayota rathayā /
ṚV, 8, 46, 14.2 indraṃ nāma śrutyaṃ śākinaṃ vaco yathā //
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.1 pari ṇo vṛṇajann aghā durgāṇi rathyo yathā /
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 8, 49, 9.2 yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane //
ṚV, 8, 49, 9.2 yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane //
ṚV, 8, 49, 10.1 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje /
ṚV, 8, 49, 10.1 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje /
ṚV, 8, 49, 10.2 yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat //
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 8, 50, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 8, 52, 2.2 yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi //
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚV, 8, 60, 7.1 yathā cid vṛddham atasam agne saṃjūrvasi kṣami /
ṚV, 8, 60, 13.1 śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 67, 2.2 ādityāso yathā viduḥ //
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 10.2 indra yathā cid āvitha vājeṣu purumāyyam //
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 75, 5.1 taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ /
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 82, 2.2 pibā dadhṛg yathociṣe //
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 8, 102, 8.1 ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā /
ṚV, 9, 32, 3.1 ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim /
ṚV, 9, 32, 5.2 agann ājiṃ yathā hitam //
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 64, 29.2 sīdanto vanuṣo yathā //
ṚV, 9, 76, 5.2 sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ //
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 9, 86, 32.1 sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide /
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 9, 104, 3.2 yathā mitrāya varuṇāya śantamaḥ //
ṚV, 9, 106, 2.2 somo jaitrasya cetati yathā vide //
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 11, 1.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṁ ṛtūn //
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 18, 11.2 mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi //
ṚV, 10, 18, 14.2 pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā //
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 60, 8.1 yathā yugaṃ varatrayā nahyanti dharuṇāya kam /
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 76, 1.2 ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 86, 7.1 uve amba sulābhike yathevāṅga bhaviṣyati /
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 96, 2.1 hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ /
ṚV, 10, 96, 12.2 pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim //
ṚV, 10, 97, 11.2 ātmā yakṣmasya naśyati purā jīvagṛbho yathā //
ṚV, 10, 100, 3.2 yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 4.2 yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 4.2 yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
ṚV, 10, 126, 8.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 131, 2.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 135, 5.2 kaḥ svit tad adya no brūyād anudeyī yathābhavat //
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 159, 6.2 yathāham asya vīrasya virājāni janasya ca //
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 174, 5.2 yathāham eṣām bhūtānāṃ virājāni janasya ca //
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //