Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasaratnākara
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 5, 1, 1, 12.2 vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu //
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
Aitareyabrāhmaṇa
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Aitareyopaniṣad
AU, 1, 1, 4.7 prāṇād vāyuḥ /
AU, 1, 2, 4.2 vāyuḥ prāṇo bhūtvā nāsike prāviśat /
AU, 1, 3, 10.3 saiṣo 'nnasya graho yad vāyuḥ /
AU, 1, 3, 10.4 annāyur vā eṣa yad vāyuḥ //
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 3, 1, 17.0 vāyur abhihriyamāṇaḥ //
AVPr, 3, 3, 2.0 vāyur bahiṣpavamāne //
AVPr, 3, 4, 16.0 vāyur adhvaryuḥ //
AVPr, 3, 4, 21.0 vāyur jyotir dyaur vai sāmnām āyatanam //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
Atharvaveda (Paippalāda)
AVP, 1, 18, 1.2 tad asmabhyaṃ varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyaṃ dadhātu //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 4, 8, 5.1 vāyū rakṣohā //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 16, 1.2 tvaṣṭā vāyuḥ saha somena vāta imaṃ saṃ duhrām anapasphurantaḥ //
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 15, 5.1 vāyū rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 34, 4.2 vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
AVŚ, 3, 8, 1.2 athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu //
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 20, 10.2 ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 5, 24, 8.1 vāyur antarikṣasyādhipatiḥ sa māvatu /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 9, 7, 4.0 viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ //
AVŚ, 9, 7, 8.0 indrāṇī bhasad vāyuḥ pucchaṃ pavamāno bālāḥ //
AVŚ, 11, 10, 16.1 vāyur amitrāṇām iṣvagrāṇy āñcatu /
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 13, 4, 3.0 sa dhātā sa vidhartā sa vāyur nabha ucchritam //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 14, 1, 4.2 vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
BaudhDhS, 4, 1, 24.1 nirodhāj jāyate vāyur vāyor agniś ca jāyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ /
BaudhGS, 1, 7, 38.2 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te //
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 26.2 vāyuḥ prāṇadāḥ prāṇasyeśe sa me prāṇaṃ dadātu svāhā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 13.2 sa yadā mṛtyum atyamucyata sa vāyur abhavat /
BĀU, 1, 3, 13.3 so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate //
BĀU, 1, 5, 22.5 sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ /
BĀU, 1, 5, 22.6 mlocanti hy anyā devatā na vāyuḥ /
BĀU, 1, 5, 22.7 saiṣānastamitā devatā yad vāyuḥ //
BĀU, 2, 3, 3.2 vāyuś cāntarikṣaś ca /
BĀU, 2, 5, 4.1 ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 3, 1, 5.4 tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 6, 1.4 kasmin nu khalu vāyur otaś ca protaś ceti /
BĀU, 3, 7, 2.1 sa hovāca vāyur vai gautama tat sūtram /
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 3, 9, 7.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ /
BĀU, 5, 15, 1.5 vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //
BĀU, 6, 4, 23.2 yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ /
Chāndogyopaniṣad
ChU, 1, 3, 7.5 vāyur gīḥ /
ChU, 1, 6, 2.2 vāyuḥ sāma /
ChU, 1, 6, 2.6 vāyur amaḥ /
ChU, 1, 13, 1.2 vāyur hāikāraḥ /
ChU, 2, 20, 1.2 vāyuḥ prastāvaḥ /
ChU, 2, 21, 1.3 agnir vāyur ādityaḥ sa udgīthaḥ /
ChU, 3, 13, 5.2 sa vāyuḥ /
ChU, 3, 15, 2.5 tāsāṃ vāyur vatsaḥ /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 4, 3, 1.1 vāyur vāva saṃvargaḥ /
ChU, 4, 3, 2.2 vāyur hy evaitān sarvān saṃvṛṅkte /
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 5, 5, 1.2 tasya vāyur eva samit /
ChU, 5, 10, 5.4 vāyur bhūtvā dhūmo bhavati /
ChU, 5, 23, 2.1 udāne tṛpyati tvak tṛpyati tvaci tṛpyantyāṃ vāyus tṛpyati /
ChU, 5, 23, 2.3 ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati /
ChU, 7, 4, 2.4 samakalpetāṃ vāyuś cākāśaṃ ca /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /
ChU, 8, 12, 2.1 aśarīro vāyuḥ /
Gopathabrāhmaṇa
GB, 1, 1, 13, 4.0 vāyur adhvaryuḥ //
GB, 1, 1, 29, 7.0 yajuṣāṃ vāyur devatam //
GB, 1, 1, 33, 7.0 vāyur eva savitāntarikṣaṃ sāvitrī //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 38, 11.0 vāyur ākāśe pratiṣṭhitaḥ //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 9, 2.0 vāyur ekapāt //
GB, 1, 2, 9, 23.0 tasmin vāyur na niviśate katamac ca nāhar iti //
GB, 1, 2, 9, 48.0 vāyur āpaś candramā ity ete bhṛgavaḥ //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 22, 13.0 prāṇe tṛpte vāyus tṛpyati //
GB, 1, 2, 24, 11.1 vāyur vā adhvaryuḥ /
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 3, 14, 10.0 prāṇe tṛpte vāyus tṛpyati //
GB, 1, 4, 5, 2.0 vāyur vā adhvaryur adhidaivaṃ prāṇo 'dhyātmam //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 2, 19, 6.0 vāyur vā upaśrotā //
GB, 2, 4, 9, 7.0 vāyur vā upaśrotā //
GB, 2, 4, 9, 14.0 vāyur vai nabhasas patiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 25, 1.8 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te /
HirGS, 2, 3, 1.1 yathaiva vāyuḥ pavate yathā samudra ejati /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 19, 2.2 agnir vāyur asāv āditya eṣa prastāvaḥ /
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 47, 2.3 tad asya vāyur anūpatiṣṭhate //
JUB, 1, 52, 4.1 te 'bruvan vāyur vā asmākam īśe /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 2, 11, 6.3 sa vāyur abhavat //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 10.5 tad asmai vāyuḥ punar dadāti //
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 12, 6.2 prāṇo bhūtvā vāyur ākāśam anubhavati /
JUB, 4, 12, 10.2 mayi pratiṣṭhāya vāyur ākāśam anuvibhavati /
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 24, 8.1 prāṇam anuharantaṃ vāyur asmai baliṃ harati //
JUB, 4, 27, 5.3 vāyur eva savitā /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 6.0 yo vāyuḥ prāṇa eva sa //
JB, 1, 270, 14.0 vāyur devadhūḥ //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 24.0 vāyur vāmadevyasya //
JB, 1, 313, 3.0 vāyur eva sa //
JB, 1, 314, 11.0 vāyur bhūtvā prajānāṃ prāṇo 'bhavat //
JB, 1, 317, 6.0 sa vāyuḥ //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 334, 2.0 ṛtadhāmā yasmin vāyuḥ //
JB, 1, 335, 11.0 vāyur vāmadevyam //
JB, 1, 345, 24.0 abhy enam amuṣmin loke vāyuḥ pavate //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 18, 23.0 tat pratigṛhyaitā vyāhṛtīr abhivyāharati gauś cāśvaś cājāś cāviś ca vrīhiś ca yavaś cāpo vāyur āpo vāyur iti //
JaimŚS, 18, 23.0 tat pratigṛhyaitā vyāhṛtīr abhivyāharati gauś cāśvaś cājāś cāviś ca vrīhiś ca yavaś cāpo vāyur āpo vāyur iti //
Kauśikasūtra
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 27, 4.2 vāyur mā tasmāt pātu sa hi vettha yathāyatham /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 34.0 vāyur vā agneḥ svo mahimā //
KauṣB, 5, 10, 18.0 prāṇo vai vāyuḥ //
KauṣB, 6, 1, 3.0 agnir vāyur ādityaścandramā uṣāḥ pañcamī //
KauṣB, 6, 2, 26.0 yat paśupatir vāyus tena //
KauṣB, 8, 6, 8.0 vāyur vai prāṇaḥ //
Kaṭhopaniṣad
KaṭhUp, 5, 10.1 vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 6, 3.2 bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 41, 18.3 medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 12, 9, 2.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atidrutaḥ /
KS, 12, 9, 4.19 vāyuḥ pūtaḥ pavitreṇeti /
KS, 12, 13, 49.0 vāyur vai devānāṃ kṣepiṣṭhaḥ //
KS, 12, 13, 58.0 prāṇo vāyuḥ //
KS, 12, 13, 59.0 vāyur devānāṃ viśaḥ //
KS, 12, 13, 68.0 vāyur devānām aṇv anuvāti //
KS, 13, 1, 18.0 mano vāyuḥ //
KS, 13, 5, 18.0 vāyur vā anayor vatsaḥ //
KS, 13, 7, 41.0 vāyur vā anayor vatsaḥ //
KS, 13, 12, 2.0 te vāyur vyavāt //
KS, 13, 12, 9.0 yad vāyur vyavāt tasmād vāyavyā //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
KS, 19, 5, 4.0 prāṇo vai vāyuḥ //
KS, 19, 8, 29.0 vāyur vā agnes tejaḥ //
KS, 19, 8, 32.0 vāyur vai paśūnāṃ priyaṃ dhāma //
KS, 19, 8, 33.0 prāṇo vāyuḥ //
KS, 20, 10, 25.0 tasmād ṛtūn anu vāyur āvarīvarti //
KS, 20, 10, 27.0 tasmād vāyur vṛṣṭiṃ vahati //
KS, 21, 3, 11.0 prāṇo vai vāyuḥ //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.3 śatatejā vāyus tigmatejāḥ /
MS, 1, 2, 3, 8.4 vāyur gopāḥ /
MS, 1, 2, 15, 1.17 saṃ te vāyur vātena gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
MS, 1, 4, 3, 4.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 5.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 2, 5, 1, 56.0 vāyur vai devānām ojiṣṭhaḥ kṣepiṣṭhaḥ //
MS, 2, 5, 1, 62.0 vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 1, 70.0 prāṇo vai vāyuḥ //
MS, 2, 5, 1, 73.0 yad vāyave vāyur evāsmai prāṇaṃ ninayati //
MS, 2, 5, 1, 80.0 prāṇo vai vāyuḥ //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 4, 22.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 4, 23.0 vāyur ime pradāpayati //
MS, 2, 5, 4, 50.0 vāyur vā anayor vatsaḥ //
MS, 2, 5, 4, 51.0 vāyur imau kṣayau viśaṃ ca pradāpayati //
MS, 2, 5, 5, 12.0 vāyur vai devānāṃ pavitram //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
MS, 2, 7, 16, 3.18 vāyuṣ ṭe 'dhipatiḥ /
MS, 2, 8, 6, 39.0 vāyur adhipatir āsīt //
MS, 2, 8, 14, 1.9 vāyur adhipatiḥ /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 13, 14, 7.0 vāyur devatā //
MS, 2, 13, 20, 33.0 vāyur devatā //
MS, 3, 6, 9, 49.0 vāyur gopās tvaṣṭādhipatiḥ //
MS, 3, 11, 10, 18.2 vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 16, 4, 16.3 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 3.2 khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī //
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
Mānavagṛhyasūtra
MānGS, 1, 21, 2.2 uṣṇena vāyur udakened yajamānasyāyuṣā /
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 14, 26.9 bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
Nirukta
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 16.0 atha vāyur auśanaṃ prābṛhata //
PB, 7, 5, 19.0 vāyur vā uśanās tasyaitad auśanam //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 2.6 vāyur evaibhyo yathāyatanād devatā avarundhe /
TB, 2, 1, 6, 1.4 agnir vāyur ādityaḥ /
TB, 2, 1, 6, 1.10 tanuvai vāyuḥ //
TB, 2, 1, 6, 3.1 tanuvā aham iti vāyuḥ /
TB, 2, 1, 6, 4.2 tau vāyur abravīt /
TB, 2, 3, 3, 1.7 vāyuś cāntarikṣaṃ ca /
TB, 2, 3, 3, 2.3 vāyur nyavartayata /
TB, 2, 3, 6, 1.10 agnir vāyur ādityaś candramāḥ //
TB, 3, 1, 4, 13.1 vāyur vā akāmayata /
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.14 vāyur vo vi vinaktu /
TS, 1, 1, 9, 1.3 vāyur asi tigmatejāḥ /
TS, 1, 7, 1, 15.1 vāyur vatsaḥ //
TS, 1, 8, 21, 7.1 vāyuḥ pūtaḥ pavitreṇa pratyaṅk somo atidrutaḥ /
TS, 2, 1, 1, 1.2 vāyur vai kṣepiṣṭhā devatā /
TS, 2, 1, 1, 2.2 vāyur vā imāḥ prajā nasyotā nenīyate /
TS, 2, 1, 1, 2.9 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 3.6 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 4, 8.2 vāyur vā anayor vatsaḥ /
TS, 2, 1, 10, 2.6 vāyur vai devānām pavitram /
TS, 3, 1, 4, 7.2 vāyus tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 4, 3, 1.2 te vāyur vyavāt /
TS, 3, 4, 3, 2.1 vāyur vyavāt tasmād vāyavyā /
TS, 3, 4, 3, 2.8 vāyur vai kṣepiṣṭhā devatā /
TS, 5, 1, 5, 5.1 saṃ te vāyur mātariśvā dadhātv iti āha //
TS, 5, 1, 5, 6.1 prāṇo vai vāyuḥ //
TS, 5, 1, 5, 8.1 saṃ te vāyur iti āha //
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
TS, 5, 3, 1, 23.1 eṣa vai vāyur yat prāṇaḥ //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 5, 1, 9.0 tejo 'gner vāyuḥ //
TS, 5, 5, 1, 11.0 tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati //
TS, 5, 5, 1, 24.0 vāyur vai paśūnām priyaṃ dhāma //
TS, 6, 4, 7, 16.0 tam ebhyo vāyur evāsvadayat //
TS, 6, 4, 7, 18.0 vāyur hi tasya pavayitā svadayitā //
Taittirīyopaniṣad
TU, 1, 3, 2.1 vāyuḥ sandhānam /
TU, 1, 5, 2.4 bhuva iti vāyuḥ /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 2, 1, 3.2 ākāśādvāyuḥ /
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 5, 7, 2.7 vāyur asy aiḍa ity āha /
TĀ, 5, 7, 9.5 ātmā vāyuḥ /
TĀ, 5, 11, 4.8 teja udyato vāyuḥ /
TĀ, 5, 12, 1.6 vāyur bhūtvā prāṇān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
Vaitānasūtra
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
Vasiṣṭhadharmasūtra
VasDhS, 25, 6.1 nirodhāj jāyate vāyur vāyor agnir hi jāyate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.6 vāyur vo vivinaktu /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 8, 28.2 yathāyaṃ vāyur ejati yathā samudra ejati /
VSM, 8, 57.5 vāyuḥ pūyamānaḥ /
VSM, 10, 31.4 vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo atisrutaḥ /
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 16, 6.3 pumānagniśca vāyuśca pumāngarbhas tavodare /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 6, 2, 7.5 vāyuḥ sūryo yajñaṃ nayatv iti samānam //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 3, 1, 1, 26.0 vāyur vā tveti yunakti //
VārŚS, 3, 2, 1, 30.2 vāyur asi prāṇo nāma savitur ādhipatye 'pānaṃ me dāḥ /
VārŚS, 3, 4, 4, 5.8 vāyuḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.10 so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 28, 1.9 anuṣṭup chandas tad vāyur mitro devatā /
ĀpŚS, 16, 32, 4.2 antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ /
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.26 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu /
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 4, 7.1 vāyurasi tigmatejā iti /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 10.1 athetaraṃ vāyurvyavāt /
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 3, 4.1 tānvāyurabravīt /
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 10, 3, 2, 12.2 vichandāś chando vāyur devatā prāṇāḥ //
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 4, 4.3 vāyur mahān /
ŚBM, 10, 3, 5, 1.4 tasmād vāyur eva yajuḥ //
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 5, 1.2 vāyur agnir iti ha śākāyanina upāsate /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 2.7 prāṇo vāyuḥ /
ŚBM, 10, 5, 4, 2.9 vāyur lokampṛṇā /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 5.0 samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca //
ŚāṅkhĀ, 7, 4, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā vṛṣṭiḥ saṃdhiḥ saṃdhātā //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 3, 3.0 vāyus tṛpta ākāśaṃ tarpayati //
ŚāṅkhĀ, 11, 2, 2.0 prāṇo mameti vāyur āviveśa //
ŚāṅkhĀ, 11, 5, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 3, 35, 1.1 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha /
ṚV, 3, 49, 4.1 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān /
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 6, 50, 12.1 te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ /
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 9, 5, 11.2 vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ //
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
ṚV, 10, 85, 5.2 vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ //
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 92, 13.1 pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye /
ṚV, 10, 106, 7.2 ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām //
ṚV, 10, 136, 7.1 vāyur asmā upāmanthat pinaṣṭi smā kunannamā /
Ṛgvedakhilāni
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
Buddhacarita
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 5, 40.1 snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi /
Ca, Sū., 5, 87.1 sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam /
Ca, Sū., 8, 9.1 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 13, 57.1 purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ /
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 61.1 pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan /
Ca, Sū., 17, 80.1 tairāvṛtagatirvāyuroja ādāya gacchati /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 18, 30.1 yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 21, 57.2 kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca, Sū., 24, 28.1 durbalaṃ cetasaḥ sthānaṃ yadā vāyuḥ prapadyate /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 2, 16.2 yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 54.2 yathā ca vāyuścaturaḥ pramehān kurute balī //
Ca, Nid., 6, 4.2 tasyoraḥ kṣatamupaplavate vāyuḥ /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Śār., 1, 27.1 mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā /
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 7, 17.2 teṣāṃ saṃyogavibhāge paramāṇūṇāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 39.3 kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 7.1 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran /
Ca, Indr., 12, 79.2 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ //
Ca, Cik., 3, 38.2 yogavāhaḥ paraṃ vāyuḥ saṃyogādubhayārthakṛt //
Ca, Cik., 3, 113.2 tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 6.1 kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām /
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.3 tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyur vyūhane ākāśam avakāśapradāne /
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Mahābhārata
MBh, 1, 1, 35.2 āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā //
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 28, 9.1 atha vāyur apovāha tad rajastarasā balī /
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 85, 14.2 vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānupṛktam /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 99, 3.29 jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet /
MBh, 1, 111, 9.2 vāyur eko 'tigād yatra siddhāśca paramarṣayaḥ //
MBh, 1, 114, 9.2 tatastām āgato vāyur mṛgārūḍho mahābalaḥ /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 114, 36.2 uktavān vāyur ākāśe kuntī śuśrāva cāsya tām //
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 121, 4.1 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata /
MBh, 1, 123, 3.1 tataḥ kadācid bhuñjāne pravavau vāyur arjune /
MBh, 1, 154, 3.1 tasyā vāyur nadītīre vasanaṃ vyaharat tadā /
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 2, 10, 8.2 manohṛdayasaṃhlādī vāyustam upasevate //
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 3, 3, 19.1 pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam /
MBh, 3, 12, 59.2 dhūnayāmāsa vegena vāyuś caṇḍa iva drumam //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 41, 14.2 varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 97, 7.1 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ /
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 146, 6.1 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā /
MBh, 3, 153, 2.1 tato vāyur mahāñśīghro nīcaiḥ śarkarakarṣaṇaḥ /
MBh, 3, 164, 47.1 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ /
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 63.2 nirdahatyaśivo vāyuḥ sa ca saṃvartako 'nalaḥ //
MBh, 3, 187, 7.2 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ //
MBh, 3, 195, 15.1 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ /
MBh, 3, 196, 3.2 sūryācandramasau vāyuḥ pṛthivī vahnir eva ca //
MBh, 3, 201, 16.1 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 218, 11.2 bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ //
MBh, 3, 221, 18.3 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau //
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 3, 275, 18.1 śakraścāgniśca vāyuśca yamo varuṇa eva ca /
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 275, 26.1 vāyur uvāca /
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 4, 2, 11.7 vāyur balavatāṃ śreṣṭhastāpaso bhṛgusattamaḥ //
MBh, 4, 27, 17.1 vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam /
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 5, 10, 39.2 pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā //
MBh, 5, 34, 25.2 vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ //
MBh, 5, 36, 62.2 śakyaṃ dviṣanto manyante vāyur drumam ivaikajam //
MBh, 5, 45, 11.1 tasmād vai vāyur āyātastasmiṃśca prayataḥ sadā /
MBh, 5, 60, 6.1 yadi hyagniśca vāyuśca dharma indro 'śvināvapi /
MBh, 5, 81, 23.2 śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ //
MBh, 5, 82, 11.2 tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam //
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 103, 33.1 viṣṇur vāyuśca śakraśca dharmastau cāśvināvubhau /
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 128, 39.1 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 6, 1, 22.1 vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ /
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 7, 14.2 candramāśca sanakṣatro vāyuścaiva pradakṣiṇam //
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 19, 36.2 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 6, 20, 6.1 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta /
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 9, 6.1 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 91, 48.2 sa mardamānaḥ svabalaṃ vāyur vṛkṣān ivaujasā //
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 98, 21.2 praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ //
MBh, 7, 3, 18.2 yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ //
MBh, 7, 13, 34.2 nākampayata śaineyaṃ śīghro vāyur ivācalam //
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 60, 24.1 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ /
MBh, 7, 102, 88.2 prāmṛdnācca bahūn yodhān vāyur vṛkṣān ivaujasā //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 136, 10.2 vyadhamat tān yathā vāyur meghān iva duratyayaḥ //
MBh, 7, 163, 44.2 vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ //
MBh, 7, 167, 1.3 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 15, 7.2 samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat //
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 46, 3.1 nigṛhīto hi vāyuste pañcakarmā śarīragaḥ /
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 73, 4.1 vāyur uvāca /
MBh, 12, 73, 10.1 vāyur uvāca /
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 150, 25.1 āgacchan paramo vāyur mayā viṣṭambhito balāt /
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 151, 6.2 ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam //
MBh, 12, 151, 21.1 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān /
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 176, 12.2 bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān //
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
MBh, 12, 177, 33.1 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate /
MBh, 12, 179, 1.2 yadi prāṇāyate vāyur vāyur eva viceṣṭate /
MBh, 12, 179, 1.2 yadi prāṇāyate vāyur vāyur eva viceṣṭate /
MBh, 12, 179, 3.2 vāyur eva jahātyenam ūṣmabhāvaśca naśyati //
MBh, 12, 179, 8.1 naśyantyāpo hyanāhārād vāyur ucchvāsanigrahāt /
MBh, 12, 187, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 203, 25.2 ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ //
MBh, 12, 204, 14.1 sarajasko 'rajaskaśca sa vai vāyur yathā bhavet /
MBh, 12, 206, 17.1 sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ /
MBh, 12, 211, 40.1 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca /
MBh, 12, 212, 7.1 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ /
MBh, 12, 212, 8.1 ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam /
MBh, 12, 212, 8.3 jñānam ūṣmā ca vāyuśca trividhaḥ karmasaṃgrahaḥ //
MBh, 12, 216, 6.1 sa vāyur varuṇaścaiva sa raviḥ sa ca candramāḥ /
MBh, 12, 217, 17.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 224, 36.2 balavāñ jāyate vāyustasya sparśo guṇo mataḥ //
MBh, 12, 225, 7.1 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā /
MBh, 12, 225, 7.2 praśāmyati tadā jyotir vāyur dodhūyate mahān //
MBh, 12, 225, 8.1 tatastu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 267, 11.2 sūryaścakṣur asur vāyur adbhyastu khalu śoṇitam //
MBh, 12, 270, 9.1 yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ /
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 290, 71.1 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 298, 11.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 299, 9.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 300, 10.1 bhakṣayāmāsa balavān vāyur aṣṭātmako balī /
MBh, 12, 310, 28.1 yathā hyagnir yathā vāyur yathā bhūmir yathā jalam /
MBh, 12, 315, 26.1 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam /
MBh, 12, 315, 35.1 prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak /
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 315, 43.2 caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ //
MBh, 12, 315, 48.2 ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ //
MBh, 12, 315, 52.2 parāvaho nāma paro vāyuḥ sa duratikramaḥ //
MBh, 12, 322, 39.1 sūryācandramasau vāyur bhūmir āpo 'gnir eva ca /
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 32.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 327, 8.2 sūryastārādhipo vāyur agnir varuṇa eva ca /
MBh, 12, 327, 27.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 330, 15.2 vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama //
MBh, 12, 330, 21.2 pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate //
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 332, 9.2 yena sma yujyate vāyustato lokān vivātyasau //
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 12, 340, 5.2 paryeti kramaśo lokān vāyur avyāhato yathā //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 13, 1, 44.1 yathā vāyur jaladharān vikarṣati tatastataḥ /
MBh, 13, 1, 48.1 ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ /
MBh, 13, 2, 72.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 17, 102.1 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ /
MBh, 13, 17, 115.2 toraṇastāraṇo vāyuḥ paridhāvati caikataḥ //
MBh, 13, 33, 25.1 durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī /
MBh, 13, 34, 6.1 ādityaścandramā vāyur bhūmir āpo 'mbaraṃ diśaḥ /
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 13, 112, 20.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 129, 52.1 phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 138, 1.1 vāyur uvāca /
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 1.1 vāyur uvāca /
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 142, 23.1 vāyur uvāca /
MBh, 13, 143, 33.1 vāyur bhūtvā vikṣipate ca viśvam agnir bhūtvā dahate viśvarūpaḥ /
MBh, 13, 145, 37.1 sa devendraśca vāyuśca so 'śvinau sa ca vidyutaḥ /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 17, 21.2 sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam //
MBh, 14, 20, 23.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 14, 23, 4.2 prāṇena saṃbhṛto vāyur apāno jāyate tataḥ /
MBh, 14, 23, 4.3 apāne saṃbhṛto vāyustato vyānaḥ pravartate //
MBh, 14, 23, 5.1 vyānena saṃbhṛto vāyus tatodānaḥ pravartate /
MBh, 14, 23, 5.2 udāne saṃbhṛto vāyuḥ samānaḥ sampravartate //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 42, 1.3 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 14, 42, 31.2 adhibhūtaṃ tathā gandho vāyustatrādhidaivatam //
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 27.2 ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate //
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 49, 38.1 tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate /
MBh, 14, 49, 48.1 śabdasparśau ca vijñeyau dviguṇo vāyur ucyate /
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 15, 35, 19.1 yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
Manusmṛti
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 5, 105.2 vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām //
ManuS, 5, 133.2 rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
Nyāyasūtra
NyāSū, 1, 1, 13.0 pṛthivī āpaḥ tejo vāyurākāśam iti bhūtāni //
Rāmāyaṇa
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Bā, 31, 13.2 dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt //
Rām, Bā, 31, 20.1 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ /
Rām, Bā, 32, 2.1 vāyuḥ sarvātmako rājan pradharṣayitum icchati /
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Bā, 73, 13.1 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha /
Rām, Ay, 101, 28.2 agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ //
Rām, Ār, 15, 15.2 pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ //
Rām, Ār, 53, 24.1 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ /
Rām, Ki, 1, 23.1 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ /
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 27, 15.1 rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ /
Rām, Ki, 65, 23.1 tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam /
Rām, Ki, 66, 6.2 balavān aprameyaśca vāyur ākāśagocaraḥ //
Rām, Su, 1, 60.2 kakṣāntaragato vāyur jīmūta iva garjati //
Rām, Su, 1, 72.2 siṣeve ca tadā vāyū rāmakāryārthasiddhaye //
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Su, 11, 65.2 siddhim agniśca vāyuśca puruhūtaśca vajradhṛt //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 15, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca rāghavaḥ /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 59, 96.2 athainam abhyupāgamya vāyur vākyam uvāca ha //
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 94, 5.2 vidhvaṃsayitum icchāmi vāyur megham ivotthitam //
Rām, Yu, 94, 22.1 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran /
Rām, Yu, 116, 60.2 rāghavāya dadau vāyur vāsavena pracoditaḥ //
Rām, Utt, 7, 9.1 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam /
Rām, Utt, 8, 17.2 vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā //
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 27, 32.2 vidhvaṃsayati saṃkruddho vāyur jaladharān iva //
Rām, Utt, 32, 70.2 bhittvā vidrāvayāmāsa vāyur ambudharān iva //
Rām, Utt, 35, 20.2 janayāmāsa tasyāṃ vai vāyur ātmajam uttamam //
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 35, 28.1 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ /
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 35, 60.1 aśarīraḥ śarīreṣu vāyuścarati pālayan /
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 36, 1.1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ /
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Rām, Utt, 44, 6.2 apāpāṃ maithilīm āha vāyuścākāśagocaraḥ //
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 2, 1, 10.0 na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ //
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
Śira'upaniṣad
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 2, 6.1 agnir yatrābhimathyate vāyur yatrābhiyujyate /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
Abhidharmakośa
AbhidhKo, 1, 13.2 āpastejaśca vāyustu dhātureva tathāpi ca //
Amarakośa
AKośa, 1, 72.1 śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.2 vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ //
AHS, Sū., 4, 3.2 ūrdhvavāyuḥ parīkarto hṛdayasyoparodhanam //
AHS, Sū., 11, 21.1 purīṣe vāyur antrāṇi saśabdo veṣṭayann iva /
AHS, Sū., 11, 26.1 tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ /
AHS, Sū., 12, 4.1 prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ /
AHS, Śār., 1, 23.1 īṣatkṛṣṇaṃ vigandhaṃ ca vāyur yonimukhān nudet /
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Śār., 4, 56.1 vāyur māṃsavasāmajjamastuluṅgāni śoṣayet /
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 5, 107.2 śvāsaṃ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam //
AHS, Śār., 6, 39.1 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ /
AHS, Nidānasthāna, 3, 28.1 urasyantaḥkṣate vāyuḥ pittenānugato balī /
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 7, 14.2 īdṛśaiścāparair vāyurapānaḥ kupito malam //
AHS, Nidānasthāna, 7, 46.2 rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī //
AHS, Nidānasthāna, 8, 12.2 vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam //
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 11, 21.2 kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran //
AHS, Nidānasthāna, 11, 30.2 upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ /
AHS, Nidānasthāna, 11, 39.2 vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ //
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 12, 11.2 saśabdo niścared vāyur viḍ baddhā mūtram alpakam //
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
AHS, Nidānasthāna, 13, 21.1 pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ /
AHS, Nidānasthāna, 15, 5.2 dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ //
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Nidānasthāna, 15, 38.2 gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca //
AHS, Nidānasthāna, 15, 43.1 aṃsamūlasthito vāyuḥ sirāḥ saṃkocya tatragāḥ /
AHS, Nidānasthāna, 15, 45.1 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
AHS, Nidānasthāna, 16, 3.1 vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ /
AHS, Nidānasthāna, 16, 10.2 śvayathur grathitaḥ pākī vāyuḥ saṃdhyasthimajjasu //
AHS, Cikitsitasthāna, 4, 18.1 vāyur labdhāspado marma saṃśoṣyāśu hared asūn /
AHS, Cikitsitasthāna, 5, 63.1 śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati /
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati vā na vā //
AHS, Cikitsitasthāna, 15, 50.2 vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ //
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vā vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 16, 46.2 kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet //
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Cikitsitasthāna, 22, 4.2 glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt //
AHS, Kalpasiddhisthāna, 5, 46.1 praviśya kṣubhito vāyuḥ śūlatodakaro bhavet /
AHS, Utt., 8, 5.1 cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ /
AHS, Utt., 10, 1.3 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ /
AHS, Utt., 15, 6.1 manyākṣiśaṅkhato vāyuranyato vā pravartayan /
AHS, Utt., 17, 10.1 śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ /
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 29, 11.1 vāyuḥ saṃpīḍya saṃkocya vakrīkṛtya viśoṣya ca /
AHS, Utt., 31, 22.1 vegasaṃdhāraṇād vāyurapāno 'pānasaṃśrayam /
AHS, Utt., 33, 32.2 rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā //
AHS, Utt., 33, 37.2 vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham //
AHS, Utt., 33, 50.1 akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bodhicaryāvatāra
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
Divyāvadāna
Divyāv, 2, 683.0 sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Harivaṃśa
HV, 2, 37.1 unmūlān atha vṛkṣāṃs tān kṛtvā vāyur aśoṣayat /
HV, 30, 31.2 digantaro nabhobhūto vāyur vāyuvibhāvanaḥ //
Kirātārjunīya
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
Kūrmapurāṇa
KūPur, 1, 4, 25.2 vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
KūPur, 1, 4, 26.1 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 11, 227.2 vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ //
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 41, 27.2 yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
Liṅgapurāṇa
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 3, 31.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 3, 32.1 ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ /
LiPur, 1, 8, 45.1 prāṇaḥ svadehajo vāyuryamastasya nirodhanam /
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
LiPur, 1, 35, 6.1 varuṇaścaiva vāyuś ca somo dhanada eva ca /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 41, 36.1 kṣitirvāyuḥ pumānaṃbhaḥ suṣiraṃ sarvagaṃ tathā /
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 54, 64.1 satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ /
LiPur, 1, 54, 67.2 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ //
LiPur, 1, 65, 127.1 prabhāsaḥ parvato vāyuraryamā savitā raviḥ /
LiPur, 1, 70, 32.2 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha //
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 43.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
LiPur, 1, 70, 55.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 70, 121.2 brahmā tu salile tasminvāyurbhūtvā samācarat //
LiPur, 1, 72, 60.1 yamapāvakavitteśā vāyurnirṛtireva ca /
LiPur, 1, 72, 111.2 somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca //
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 1, 74, 3.2 ārakūṭamayaṃ vāyuraśvinau pārthivaṃ sadā //
LiPur, 1, 82, 47.2 nabhasvānsparśano vāyuranilo mārutas tathā //
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 86, 132.2 yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ //
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 88, 53.1 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam /
LiPur, 1, 89, 71.2 rajo bhūr vāyur agniś ca medhyāni sparśane sadā //
LiPur, 1, 91, 44.1 khinnasya dhāraṇāyogādvāyurūrdhvaṃ pravartate /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 98, 145.2 varāhaśṛṅgadhṛg vāyur balavān ekanāyakaḥ //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 48, 23.2 tanno vāyuḥ pracodayāt //
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
Matsyapurāṇa
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 31, 12.2 somaścendraśca vāyuśca yamaśca varuṇaśca vā /
MPur, 39, 14.2 vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam /
MPur, 53, 18.1 śvetakalpaprasaṅgena dharmānvāyurihābravīt /
MPur, 67, 14.2 vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu //
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 102, 5.1 tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
MPur, 110, 7.1 tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt /
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 123, 50.2 tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan //
MPur, 125, 10.1 dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ /
MPur, 125, 20.1 ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ /
MPur, 125, 24.2 tato himavato vāyurhimaṃ tatra samudbhavam //
MPur, 125, 36.1 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ /
MPur, 141, 18.2 somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ //
MPur, 148, 60.1 etasminnantare vāyurdevadūto'mbarālaye /
MPur, 153, 64.2 tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ //
MPur, 153, 82.1 yathā vāyurghanāṭopaṃ parivārya diśo mukhe /
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 153, 202.2 vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave //
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 440.1 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham /
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
MPur, 158, 2.2 na sā nārīti daityo'sau vāyurme yāmabhāṣata //
MPur, 159, 10.1 dadau hutāśanastejo dadau vāyuśca vāhanam /
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 167, 57.1 ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ /
MPur, 168, 8.2 ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ //
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 174, 31.1 sa vāyuḥ sarvabhūtāyurudbhūtaḥ svena tejasā /
Meghadūta
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Nāradasmṛti
NāSmṛ, 2, 1, 194.2 satyena vāyuḥ pavate satyenāpaḥ sravanti ca //
Nāṭyaśāstra
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 24, 2.0 tatra kāryākhyāḥ pṛthivyāpastejo vāyurākāśaḥ //
PABh zu PāśupSūtra, 2, 24, 4.1 śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi /
Saṃvitsiddhi
SaṃSi, 1, 31.2 na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte //
Suśrutasaṃhitā
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 6, 8.3 tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ //
Su, Sū., 6, 22.1 vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ /
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 31.1 yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet /
Su, Sū., 21, 19.2 tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakor adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate //
Su, Sū., 21, 28.2 teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye /
Su, Sū., 25, 13.1 kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 35, 31.3 bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Nid., 1, 5.2 svayaṃbhūreṣa bhagavān vāyurityabhiśabditaḥ //
Su, Nid., 1, 13.1 yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk /
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 1, 22.2 vāyurāmāśaye kruddhaśchardyādīn kurute gadān //
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 42.1 hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ /
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Nid., 1, 52.2 kaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati //
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Nid., 1, 64.1 vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ /
Su, Nid., 1, 72.1 vāyurūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ /
Su, Nid., 1, 77.1 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā /
Su, Nid., 1, 82.1 aṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam /
Su, Nid., 1, 83.1 yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati /
Su, Nid., 1, 85.1 āvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ /
Su, Nid., 2, 25.2 taistu pratihato vāyurapānaḥ saṃnivartate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 11, 8.1 vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 30.1 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ /
Su, Nid., 13, 46.2 krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ //
Su, Nid., 13, 48.3 meḍhracarma yadā vāyurbhajate sarvataścaraḥ //
Su, Nid., 13, 56.1 vegasaṃdhāraṇādvāyurvihato gudamāśritaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 10.2 īṣatkṛṣṇaṃ vivarṇaṃ ca vāyuryonimukhaṃ nayet //
Su, Śār., 4, 3.1 agniḥ somo vāyuḥ sattvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ //
Su, Śār., 4, 26.2 taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati //
Su, Śār., 4, 28.2 yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 19.1 tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti /
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 10, 42.1 mastuluṅgakṣayādyasya vāyustālvasthi nāmayet /
Su, Cik., 2, 70.2 hanyādenaṃ tato vāyustasmād evamupācaret //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 24, 47.2 hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate //
Su, Cik., 25, 7.2 balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakupyati //
Su, Cik., 31, 52.1 uro vidahate vāyuḥ koṣṭhādupari dhāvati /
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 35, 29.1 doṣatrayasya yasmācca prakope vāyurīśvaraḥ /
Su, Cik., 36, 15.1 bhūyo bhūyo 'vapīḍena vāyurantaḥ prapīḍyate /
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 36, 26.1 netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati /
Su, Cik., 39, 30.1 uccaiḥ saṃbhāṣaṇādvāyuḥ śirasyāpādayedrujam /
Su, Cik., 39, 34.1 aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Utt., 3, 25.1 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ /
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 38, 3.2 rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati //
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 40, 138.1 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya /
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 42, 9.2 dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām //
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 42, 80.1 vāyuḥ prakupitaḥ koṣṭhe śūlaṃ saṃjanayedbhṛśam /
Su, Utt., 42, 133.2 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati //
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Su, Utt., 42, 142.2 sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati //
Su, Utt., 50, 6.1 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan /
Su, Utt., 50, 7.2 vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi //
Su, Utt., 50, 9.2 vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 58, 5.1 raukṣyādvegavighātādvā vāyur antaram āśritaḥ /
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Su, Utt., 58, 13.2 apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam //
Su, Utt., 59, 9.2 śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ //
Su, Utt., 64, 22.1 tatastu śītamāsādya vāyustatra prakupyati /
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Su, Utt., 65, 27.3 adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.8 vāyuḥ sparśatanmātreṇa hetumān /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
SKBh zu SāṃKār, 39.2, 1.6 ākāśo 'vakāśadānād vāyur vardhanāt tejaḥ pākād āpaḥ saṃgrahāt pṛthivī dhāraṇāt /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 17.1, 1.0 tasmād vāyurastīti vākyamāgamikaṃ pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Viṣṇupurāṇa
ViPur, 1, 2, 39.1 balavān abhavad vāyus tasya sparśo guṇo mataḥ /
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 8, 24.2 dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ //
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 15, 4.1 unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat /
ViPur, 1, 15, 150.1 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 5, 13, 60.2 ātmasvarūparūpo 'sau vyāpya vāyuriva sthitaḥ //
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
ViPur, 6, 4, 20.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
ViPur, 6, 4, 22.1 praśāmyati tadā jyotir vāyur dodhūyate mahān /
ViPur, 6, 4, 23.1 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
ViPur, 6, 4, 24.2 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
Viṣṇusmṛti
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 23, 52.2 rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Yājñavalkyasmṛti
YāSmṛ, 1, 282.2 bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 127.2 nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 15.1 dhāvanaṃ valganam ākuñcanaṃ prasāraṇaṃ nirodhaś ceti pañcaguṇo vāyuḥ //
AmarŚās, 1, 74.1 mūlakandodyato vāyuḥ somasūryapathodbhavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 5.2 vāyvākāśadhātubhyāṃ vāyuḥ āgneyaṃ pittam ambhaḥpṛthivībhyāṃ śleṣmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 377.1 anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 14, 16.1 vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 2, 10, 20.2 tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ //
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 15, 43.1 tasyāravindanayanasya padāravindakiñjalkamiśratulasīmakarandavāyuḥ /
BhāgPur, 3, 17, 5.1 vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ /
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 55.1 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ /
BhāgPur, 3, 26, 63.2 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ //
BhāgPur, 4, 14, 26.1 viṣṇurviriñco giriśa indro vāyuryamo raviḥ /
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
BhāgPur, 11, 3, 14.2 hṛtasparśo 'vakāśena vāyur nabhasi līyate /
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 666.2 apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam //
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
BhāMañj, 13, 1753.2 kārtavīryaṃ purā prāha vāyurjitajagattrayam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.1 tejomadhye bhavet tejo vāyur vāyau pralīyate /
Garuḍapurāṇa
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 67, 30.1 vāmācārasamo vāyurjāyate karmasiddhidaḥ /
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 149, 10.2 upasyantaḥ kṣato vāyuḥ pittenānugato balī //
GarPur, 1, 156, 15.1 īdṛśaiścāparairvāyurapānaḥ kupito male /
GarPur, 1, 156, 22.2 tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan //
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 157, 12.1 vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam /
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 39.2 vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyātkāṭhinyamāgataḥ //
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
GarPur, 1, 166, 7.2 tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam //
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
GarPur, 1, 166, 43.1 vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
GarPur, 1, 167, 3.2 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ //
GarPur, 1, 167, 10.2 śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu //
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
GarPur, 1, 168, 17.2 gudaśroṇyāśrayo vāyuḥ pittaṃ pakvāśayasthitam //
Kathāsaritsāgara
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
Kālikāpurāṇa
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
Mātṛkābhedatantra
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
Narmamālā
KṣNarm, 2, 73.1 sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 14.2 vāyuḥ samīraṇo vāto mātariśvā prabhañjanaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 199.2 kākinyutpannaputrasya sadyoviḍvāyurucyate //
Rasārṇava
RArṇ, 1, 19.2 baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi //
RArṇ, 18, 217.1 pṛthivyāpastathā tejo vāyurākāśameva ca /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 6.1 vāto gandhavaho vāyuḥ pavamāno mahābalaḥ /
RājNigh, Sattvādivarga, 89.1 dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.2 baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 22.0 yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 51.0 uktaṃ ca akṣarāt khaṃ tato vāyustasmāttejas tato jalam //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 67.0 tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 80.0 tasmādasti vāyur dravyamiti //
Skandapurāṇa
SkPur, 5, 21.1 vāyuruvāca /
SkPur, 5, 61.1 vāyuruvāca /
SkPur, 5, 66.1 vāyuruvāca /
SkPur, 6, 13.1 vāyuruvāca /
SkPur, 7, 1.1 vāyuruvāca /
SkPur, 7, 31.1 vāyuruvāca /
SkPur, 8, 1.1 vāyuruvāca /
SkPur, 20, 31.2 tato vāyustamākāśe śilādaṃ prāha susvaram //
SkPur, 20, 32.1 vāyuruvāca /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
Tantrasāra
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 8, 90.0 anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante //
Tantrāloka
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
TĀ, 8, 124.1 senānīvāyur atraite mūkameghāstaḍinmucaḥ /
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 19, 44.2 yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 3.1 kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 21.2 tathaivābhyāsayogena yadi vāyuḥ samo bhavet //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 16.1 tenaiva vartate vāyuriḍāpiṅgalayoḥ sadā /
Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 19, 16.2 dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ //
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 20, 37.1 vāyustasmācca dahanastasmādāpastato mahī /
ĀK, 1, 20, 38.1 vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
ĀK, 1, 20, 115.2 yāvatsaṃyamito vāyuryāvacceto'pi susthiram //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
Śāktavijñāna
ŚāktaVij, 1, 8.2 tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet //
Gheraṇḍasaṃhitā
GherS, 3, 55.2 yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt //
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
Gorakṣaśataka
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 90.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 sāmyaṃ gato vāyuḥ jalaukāgatiṃ dhatte evamanye'pi jñeyāḥ //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 170.12 kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 3.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
HYP, Dvitīya upadeśaḥ, 15.2 tathaiva sevito vāyur anyathā hanti sādhakam //
HYP, Tṛtīya upadeshaḥ, 27.2 puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ //
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
HYP, Caturthopadeśaḥ, 19.1 vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
HYP, Caturthopadeśaḥ, 27.2 baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati //
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
HYP, Caturthopadeśaḥ, 52.2 abhyāsāj jīryate vāyur manas tatraiva līyate //
HYP, Caturthopadeśaḥ, 72.1 dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 109.0 vāyur vai devānām antarikṣe vratapatiḥ //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
Kokilasaṃdeśa
KokSam, 2, 54.2 smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
ParDhSmṛti, 11, 39.2 dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 15, 32.2 vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān //
SkPur (Rkh), Revākhaṇḍa, 21, 18.2 saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt //
SkPur (Rkh), Revākhaṇḍa, 28, 29.2 saṃvartako mahāvāyuryugāntapratimo mahān //
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 90, 8.2 yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 192, 14.1 vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 21.1 kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.1 rūparahitasparśavān vāyuḥ /
Tarkasaṃgraha, 1, 13.9 śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 7.0 vāyur me daivo 'dhvaryus tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //