Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 23.1 bhavāśarvāv asyatāṃ pāpakṛte kṛtyākṛte /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 4, 2, 5.2 ṛgbhis taratsamandībhir mārjanaṃ pāpaśodhanam //
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 6, 1.2 sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ //
BaudhDhS, 4, 6, 2.2 iṣṭayaḥ pāpanāśinyo vaiśvānaryā samanvitāḥ //
BaudhDhS, 4, 7, 1.1 nivṛttaḥ pāpakarmabhyaḥ pravṛttaḥ puṇyakarmasu /
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
BaudhDhS, 4, 8, 5.1 prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam /
BaudhDhS, 4, 8, 10.1 dhanenāpi parikrītair ātmapāpajighāṃsayā /
BaudhDhS, 4, 8, 12.1 vimukto vidhinaitena sarvapāpārṇasāgarāt /
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 13, 2.0 sa yadi sarvaśa eva pāpakṛn manyeta catuṣṭomenāgniṣṭomena yajeta //
Chāndogyopaniṣad
ChU, 4, 11, 2.2 apahate pāpakṛtyām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
Gopathabrāhmaṇa
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 17.0 utkrānte yajamāne pāpakṛto 'bhyavayanty acaritvā vratāni //
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.1 svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam /
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
VasDhS, 20, 47.3 mucyate pāpakṛt pāpād dānāccāpi pramucyate //
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 15.1 tāsāṃ vapāsu hūyamānāsu prativātaṃ pāpakṛtas tiṣṭhetādhvaryuḥ pāpān mucyate //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Ṛgvidhāna
ṚgVidh, 1, 8, 3.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 89.0 sukarmapāpamantrapuṇyeṣu kṛñaḥ //
Aṣṭādhyāyī, 5, 4, 47.0 hīyamānapāpayogāc ca //
Buddhacarita
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
Carakasaṃhitā
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Mahābhārata
MBh, 1, 1, 20.2 saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām //
MBh, 1, 2, 66.1 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam /
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 13, 8.3 kathayiṣyāmyaśeṣeṇa sarvapāpapraṇāśanam //
MBh, 1, 34, 10.1 ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ /
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 78, 9.14 bhartsayāmāsa vacanair apāpāṃ pāpavardhinīm /
MBh, 1, 81, 9.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 109, 23.1 tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ /
MBh, 1, 113, 40.3 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu /
MBh, 1, 119, 30.28 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 142, 21.4 kim anena ciraṃ bhīma jīvatā pāparakṣasā /
MBh, 1, 171, 9.2 tadā sarveṣu lokeṣu pāpakṛn nopapadyate //
MBh, 1, 205, 8.4 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam //
MBh, 1, 208, 3.3 bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat /
MBh, 2, 38, 34.1 teṣām aṇḍāni sarveṣāṃ bhakṣayāmāsa pāpakṛt /
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 2, 34.2 adharmabahulā caiva ghorā pāpānubandhinī //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 13, 55.2 dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ //
MBh, 3, 19, 8.1 so 'payāmi śanair vīra balavān eṣa pāpakṛt /
MBh, 3, 21, 19.1 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa /
MBh, 3, 32, 5.2 yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ //
MBh, 3, 40, 1.3 pinākapāṇir bhagavān sarvapāpaharo haraḥ //
MBh, 3, 80, 88.3 dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam //
MBh, 3, 80, 95.1 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam /
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 54.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 70.2 tatra vaitaraṇī puṇyā nadī pāpapramocanī //
MBh, 3, 81, 71.2 sarvapāpaviśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 117.1 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam /
MBh, 3, 81, 128.1 tatra snātvā divaṃ yānti api pāpakṛto janāḥ /
MBh, 3, 81, 138.3 sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 48.1 mahāśrame vased rātriṃ sarvapāpapramocane /
MBh, 3, 82, 49.2 sarvapāpaviśuddhātmā vindyād bahu suvarṇakam //
MBh, 3, 82, 65.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 108.1 tatrodapāno dharmajña sarvapāpapramocanaḥ /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 113.1 bharatasyāśramaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 83, 6.1 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm /
MBh, 3, 83, 55.2 mandākinīṃ samāsādya nadīṃ pāpapramocanīm //
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 86, 3.1 veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe /
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 109, 1.3 nandām aparanandāṃ ca nadyau pāpabhayāpahe //
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 3, 180, 33.1 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ /
MBh, 3, 185, 53.2 ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā //
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 200, 31.2 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu //
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 17, 8.1 śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam /
MBh, 5, 25, 7.1 sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo 'bhāvasaṃsthaḥ /
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 7, 16, 34.2 tān āpnuyāmahe lokān ye ca pāpakṛtām api //
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 166, 28.2 dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam //
MBh, 7, 169, 4.1 tasmin ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ /
MBh, 7, 169, 16.1 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ /
MBh, 7, 169, 16.2 nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt //
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 9, 18, 16.2 adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt /
MBh, 9, 35, 29.2 nimagnaṃ bharataśreṣṭha pāpakṛnnarake yathā //
MBh, 9, 38, 16.2 sarvapāpapraśamanaṃ siddhakṣetram anuttamam //
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 47, 27.2 sarvapāpāpahaṃ subhru nāmnā badarapācanam /
MBh, 9, 48, 5.2 indratīrtham iti khyātaṃ sarvapāpapramocanam //
MBh, 9, 52, 6.3 te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān //
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 12, 7, 32.1 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam /
MBh, 12, 27, 18.2 jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ //
MBh, 12, 34, 23.1 yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ /
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 94, 2.1 rājānam anuvartante taṃ pāpābhipravartakam /
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 123, 12.2 pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam //
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 159, 60.2 apyādadhīta dārūṇi tatra dahyeta pāpakṛt //
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye //
MBh, 12, 162, 8.1 sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ /
MBh, 12, 166, 23.1 dasyavaścāpi naicchanta tam attuṃ pāpakāriṇam /
MBh, 12, 174, 3.2 mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ //
MBh, 12, 186, 25.1 hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam /
MBh, 12, 200, 41.1 ete pāpakṛtastāta caranti pṛthivīm imām /
MBh, 12, 202, 30.2 sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ //
MBh, 12, 228, 6.1 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ /
MBh, 12, 250, 7.1 yamasya bhavane deva yātyante pāpakarmiṇaḥ /
MBh, 12, 251, 5.2 na ca pāpakṛtaḥ pāpānmucyante kecid āpadi //
MBh, 12, 251, 11.1 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak /
MBh, 12, 255, 14.1 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā /
MBh, 12, 256, 12.1 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī /
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 262, 5.1 anāśritāḥ pāpakṛtyāḥ kadācit karmayonitaḥ /
MBh, 12, 262, 24.2 na lipyante pāpakṛtyaiḥ kadācit karmayonitaḥ //
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 276, 38.2 tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ //
MBh, 12, 276, 45.2 na tān anuvasejjātu te hi pāpakṛto janāḥ //
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 297, 17.2 bahuyatnena mahatā pāpanirharaṇaṃ tathā //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 331, 8.2 harer viśveśvarasyeha sarvapāpapraṇāśanīm //
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 13, 43, 11.1 te caiva hi bhaveyuste lokāḥ pāpakṛto yathā /
MBh, 13, 43, 20.1 asādhvyaścāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ /
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 60, 5.1 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 61, 11.1 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 72, 37.1 svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 82, 43.3 kīrtitaṃ puruṣavyāghra sarvapāpavināśanam //
MBh, 13, 96, 35.2 sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat /
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 37.2 pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt /
MBh, 13, 104, 22.1 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate /
MBh, 13, 104, 23.1 ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha /
MBh, 13, 110, 20.2 anasūyur apāpastho dvādaśāhaphalaṃ labhet //
MBh, 13, 112, 47.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 120, 9.3 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu /
MBh, 13, 132, 20.1 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām /
MBh, 13, 134, 23.2 śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām //
MBh, 13, 135, 12.2 viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham //
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 13, 151, 24.2 puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam //
MBh, 13, 151, 30.2 kīrtitān kīrtayiṣyāmi sarvapāpapramocanān //
MBh, 13, 151, 40.2 ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ //
MBh, 14, 16, 30.1 aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt /
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
MBh, 15, 11, 15.2 sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā //
MBh, 15, 33, 13.2 nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā //
MBh, 15, 43, 15.1 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam /
MBh, 18, 2, 17.2 yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam //
MBh, 18, 2, 25.2 dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām //
MBh, 18, 3, 4.1 nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām /
MBh, 18, 5, 44.1 sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Manusmṛti
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 7, 25.1 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 8, 372.2 abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt //
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 285.2 duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ //
ManuS, 11, 140.2 ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye //
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 216.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.1 na badhyate karmacārī pāpakoṭiśatair api /
Rāmāyaṇa
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Bā, 13, 44.2 pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ //
Rām, Bā, 32, 4.1 tena pāpānubandhena vacanaṃ na pratīcchatā /
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Bā, 65, 25.2 avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ //
Rām, Ay, 7, 9.1 sā dahyamānā kopena mantharā pāpadarśinī /
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 43, 5.1 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī /
Rām, Ay, 50, 19.2 pāpasaṃśamanaṃ rāmaś cakāra balim uttamam //
Rām, Ay, 98, 47.2 hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm //
Rām, Ay, 101, 3.1 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ /
Rām, Ār, 36, 22.1 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt /
Rām, Ār, 38, 4.2 pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ //
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ār, 49, 27.1 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 10, 28.2 tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 24, 33.1 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Utt, 34, 13.2 pāpābhiprāyavān dṛṣṭaścakāra na ca saṃbhramam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.2 sarvapāpakṣayakaraṃ śravaṇājñānamahat //
Śvetāśvataropaniṣad
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
Agnipurāṇa
AgniPur, 2, 16.1 śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ /
AgniPur, 3, 1.2 vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam /
AgniPur, 4, 1.2 avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam /
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 17.2 cakṣuṣyaṃ dhāraṇāttattu pāpālakṣmīviṣāpaham //
Bodhicaryāvatāra
BoCA, 2, 32.2 mā bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye //
BoCA, 5, 8.1 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
BoCA, 6, 60.1 pāpakṣayaṃ ca puṇyaṃ ca lābhāj jīvan karomi cet /
BoCA, 7, 10.1 svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān /
BoCA, 7, 41.2 abhilāṣavighātāśca jāyante pāpakāriṇām //
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 18, 473.1 āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān /
Daśakumāracarita
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Harivaṃśa
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 12, 37.2 pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā //
Kumārasaṃbhava
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
Kātyāyanasmṛti
KātySmṛ, 1, 19.2 sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk //
KātySmṛ, 1, 433.1 aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 705.1 samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
KātySmṛ, 1, 783.1 aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
KātySmṛ, 1, 969.2 sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ //
Kūrmapurāṇa
KūPur, 1, 1, 9.3 vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm //
KūPur, 1, 11, 325.1 sarvapāpavinirmukto divyayogasamanvitaḥ /
KūPur, 1, 11, 335.2 sarvapāpāpanodārthaṃ devyā nāmasahasrakam //
KūPur, 1, 13, 47.1 sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 15, 102.2 jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā //
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 20, 61.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 47.2 vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata //
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 22.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 27, 9.1 asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ /
KūPur, 1, 27, 10.2 sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge //
KūPur, 1, 29, 4.1 papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ /
KūPur, 1, 29, 52.2 sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ //
KūPur, 1, 29, 65.1 mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
KūPur, 1, 29, 67.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasaḥ /
KūPur, 1, 29, 69.2 devyai devena kathitaṃ sarvapāpavināśanam //
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 1, 32, 28.1 prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
KūPur, 1, 34, 15.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam //
KūPur, 1, 34, 21.2 bahūnyanyāni tīrthāni sarvapāpāpahāni tu //
KūPur, 1, 34, 25.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 35, 35.2 māheśvarāt paribhraṣṭā sarvapāpaharā śubhā //
KūPur, 1, 37, 2.2 yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī //
KūPur, 1, 37, 3.2 sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
KūPur, 1, 45, 21.1 nānāhārāśca jīvanti puṇyapāpanimittataḥ /
KūPur, 1, 45, 32.2 ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām //
KūPur, 1, 45, 37.3 śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām //
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 1, 47, 5.2 na tatra pāpakartāraḥ puruṣā vā kathañcana //
KūPur, 1, 47, 15.2 nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharā nṛṇām //
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 11, 2.1 yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
KūPur, 2, 11, 105.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasām /
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 12, 3.1 sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
KūPur, 2, 18, 5.1 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ /
KūPur, 2, 18, 47.1 sarvapāpapraśamanaṃ vedasārasamudbhavam /
KūPur, 2, 18, 72.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
KūPur, 2, 18, 72.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 19, 10.1 drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 17.2 sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 26, 57.1 svagāyurbhūtikāmena tathā pāpopaśāntaye /
KūPur, 2, 31, 2.2 śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
KūPur, 2, 32, 3.2 brahmahatyāvrataṃ cātha caret tatpāpaśāntaye //
KūPur, 2, 32, 18.3 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret //
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 46.2 gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye //
KūPur, 2, 33, 36.2 tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam //
KūPur, 2, 33, 37.2 caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam //
KūPur, 2, 33, 94.1 sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
KūPur, 2, 33, 95.1 puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 109.2 sarvapāpasamudbhūtau nātra kāryā vicāraṇā //
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 34, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam //
KūPur, 2, 34, 25.1 mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 36, 8.1 tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
KūPur, 2, 36, 15.1 godāvarī nadī puṇyā sarvapāpavināśanī /
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 36, 20.3 pāpakartṝn api pitṝṃstārayennātra saṃśayaḥ //
KūPur, 2, 36, 24.1 daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 36, 29.1 kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
KūPur, 2, 36, 32.2 tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā //
KūPur, 2, 38, 2.2 yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam //
KūPur, 2, 38, 22.1 paścime parvatataṭe sarvapāpavināśanaḥ /
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 35.1 jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
KūPur, 2, 39, 1.2 narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 39, 4.2 nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 8.1 pippaleśaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 15.1 ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
KūPur, 2, 39, 28.1 skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 32.1 kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 33.1 koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 39, 61.1 aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 64.1 śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 66.2 śuklatīrthamiti khyātaṃ sarvapāpavināśanam //
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 1.3 nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 4.2 sarvapāpaharā puṇyā svayameva girīndrajā //
KūPur, 2, 42, 16.1 tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
KūPur, 2, 42, 19.1 ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām /
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 125.1 sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
KūPur, 2, 44, 132.1 brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
KūPur, 2, 44, 143.2 sanatkumārāya tathā sarvapāpapraṇāśanam //
KūPur, 2, 44, 146.1 tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
Liṅgapurāṇa
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 11, 11.1 te sarve pāpanirmuktā vimalā brahmavarcasaḥ /
LiPur, 1, 12, 15.1 te sarve pāpanirmuktā vimalā brahmacāriṇaḥ /
LiPur, 1, 15, 9.2 goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ //
LiPur, 1, 15, 18.1 kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi /
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 18, 42.1 sarvapāpaviśuddhyarthaṃ viṣṇunā paribhāṣitam //
LiPur, 1, 25, 6.3 sarvapāpaharaṃ sākṣācchivena kathitaṃ purā //
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 25, 28.1 pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye /
LiPur, 1, 27, 46.1 snāpayeddevadeveśaṃ sarvapāpapraśāntaye /
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 71, 159.2 bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe //
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 72, 166.3 sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam //
LiPur, 1, 77, 57.1 pāpakañcukamutsṛjya śivatīrtheṣu mānavaḥ /
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
LiPur, 1, 82, 90.1 surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī /
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 105.1 prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ /
LiPur, 1, 85, 137.2 anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam //
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 85, 211.2 pāpaśuddhiryathā samyak kartumabhyudyato naraḥ //
LiPur, 1, 85, 212.1 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī /
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 85, 213.1 jñānaṃ ca hīyate tasmātkartavyaṃ pāpaśodhanam /
LiPur, 1, 85, 214.2 aṣṭottaraśatenaiva snāyātpāpaviśuddhaye //
LiPur, 1, 85, 215.1 sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham /
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 117.1 jñānātparataraṃ nāsti sarvapāpavināśanam /
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 92, 87.1 nadyeṣā varuṇā devi puṇyā pāpapramocanī /
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 92, 133.3 avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 98, 65.2 vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ //
LiPur, 1, 98, 96.1 pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 1, 108, 15.1 te sarve pāpanirmuktāḥ samastakulasaṃyutāḥ /
LiPur, 2, 3, 23.3 atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham //
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 13.2 viṣṇubhaktānmahābhāgān sarvapāpavivarjitān //
LiPur, 2, 6, 28.1 dūrato vraja tān hitvā sarvapāpavivarjitān /
LiPur, 2, 7, 1.3 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
LiPur, 2, 7, 5.1 sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
LiPur, 2, 7, 9.1 sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
LiPur, 2, 11, 39.1 kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 35, 1.3 sarvapāpapraśamanaṃ grahadurbhikṣanāśanam //
LiPur, 2, 51, 17.2 tāṃ vidyāṃ sampravakṣyāmi sarvapāpapramocanīm //
Matsyapurāṇa
MPur, 7, 27.2 sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām //
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 22, 25.2 etāni pitṛtīrthāni sarvapāpaharāṇi ca //
MPur, 22, 31.2 tathā pāpaharaṃ nāma puṇyātha tapatī nadī //
MPur, 22, 44.1 darśanādapi caitāni sadyaḥ pāpaharāṇi vai /
MPur, 22, 91.2 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam /
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 35, 10.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 52, 16.2 tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ //
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 56, 1.2 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm /
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 62, 34.1 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm /
MPur, 63, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 69, 57.2 sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā /
MPur, 70, 62.1 sarvapāpapraśamanamanantaphaladāyakam /
MPur, 74, 2.3 viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm //
MPur, 74, 18.2 sarvapāpavinirmuktaḥ sūryaloke mahīyate /
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 76, 11.2 sarvapāpaviśuddhātmā sūryaloke mahīyate //
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
MPur, 82, 2.3 tadidānīṃ pravakṣyāmi sarvapāpavināśanam //
MPur, 82, 15.2 sarvapāpaharā dhenustasmācchāntiṃ prayaccha me //
MPur, 82, 17.1 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ /
MPur, 82, 23.2 aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ //
MPur, 82, 26.1 viśokadvādaśī caiṣā puṇyā pāpaharā śubhā /
MPur, 86, 1.2 atha pāpaharaṃ vakṣye suvarṇācalamuttamam /
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 137.2 sarvapāpaviśuddhātmā padamindrasya gacchati //
MPur, 93, 148.2 amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ //
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 101, 4.3 etadrudravrataṃ nāma pāpaśokavināśanam //
MPur, 101, 20.2 etat sampadvrataṃ nāma sadā pāpavināśanam //
MPur, 101, 57.3 vaiśvānaravrataṃ nāma sarvapāpavināśanam //
MPur, 104, 7.1 anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ /
MPur, 104, 10.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 106, 55.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
MPur, 106, 56.2 maheśvaraśirobhraṣṭā sarvapāpaharā śubhā //
MPur, 108, 11.2 aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ /
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 108, 21.3 kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam //
MPur, 108, 24.2 yojanānāṃ sahasreṣu kīrtanātpāpanāśinī //
MPur, 108, 31.2 anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ /
MPur, 109, 6.3 narasyāśraddadhānasya pāpopahatacetasaḥ //
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 146, 12.2 atyāścaryavatī ramyā katheyaṃ pāpanāśinī /
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
MPur, 161, 1.3 narasiṃhasya māhātmyaṃ tathā pāpavināśanam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 173.1 bālo 'jñānād asatyāt strī pāpābhyāsāc ca kūṭakṛt /
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
Nāṭyaśāstra
NāṭŚ, 3, 64.2 diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 263.2 na śudhyanti durātmānaḥ pāpopahatacetasaḥ //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 8, 10.0 bījapāpaprasavāḥ pāpmāna ityarthaḥ //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 4, 3, 10.0 stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 33, 10.0 āha ajñānakaluṣapāpavāsanādiprasaṅgaprasaraṇasambhavāt saṃdehaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 39, 233.1 alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 12, 5.2 sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
ViPur, 1, 12, 101.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
ViPur, 1, 17, 25.2 praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt /
ViPur, 1, 17, 44.3 mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
ViPur, 1, 17, 45.3 vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt //
ViPur, 1, 17, 78.2 pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
ViPur, 1, 19, 5.2 tasya pāpāgamas tāta hetvabhāvānna vidyate //
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 2, 47.2 naiteṣu pāpakartāro yānti janmaśatairapi //
ViPur, 2, 3, 12.2 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
ViPur, 2, 4, 28.2 nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 6, 36.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ //
ViPur, 2, 6, 41.2 nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ //
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 2, 8, 99.2 sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye //
ViPur, 2, 8, 108.1 tataḥ prabhavati brahman sarvapāpaharā sarit /
ViPur, 2, 9, 13.1 tasya saṃsparśanirdhūtapāpapaṅko dvijottama /
ViPur, 2, 9, 17.1 ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpaharaṃ dvija /
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 123.1 parvasvabhigamo 'dhanyo divā pāpaprado nṛpa /
ViPur, 3, 18, 38.2 parivrāḍvāpi maitreya sa nagnaḥ pāpakṛnnaraḥ //
ViPur, 3, 18, 43.2 prayāntyanarcitānyatra na tasmātpāpakṛnnaraḥ //
ViPur, 4, 1, 5.1 tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
ViPur, 6, 8, 27.2 bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ //
Viṣṇusmṛti
ViSmṛ, 48, 13.1 ṣaḍrātraṃ pāpakṛt //
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.3 saṃsāraprāgbhārā avivekaviṣayanimnā pāpavahā /
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 306.1 prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /
YāSmṛ, 3, 309.2 sarvapāpaharā hy ete rudraikādaśinī tathā //
Śatakatraya
ŚTr, 2, 39.1 āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
Bhāratamañjarī
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 163.2 uvāca pāpaniratādandaśūkāḥ pramādinaḥ //
BhāMañj, 1, 349.2 śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan //
BhāMañj, 5, 72.1 sa pāpaviparītātmā gatvātivipulaṃ saraḥ /
BhāMañj, 13, 629.1 muhustena nirasto 'pi pāpasaṃsargabhīruṇā /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 14, 8.2 yajasva vijayī rājanpāpaśaṅkāpanuttaye //
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
Garuḍapurāṇa
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 15, 10.2 paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ //
GarPur, 1, 15, 159.2 devasya viṣṇor īśasya sarvapāpavināśanam //
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
GarPur, 1, 19, 14.1 dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham /
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 50, 3.2 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ //
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 32.2 svargāyurbhūtikāmena dānaṃ pāpopaśāntaye //
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 55, 11.1 vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ /
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 65, 74.2 ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ //
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 6.1 kedāraṃ sarvapāpaghnaṃ sambhalagrāma uttamaḥ /
GarPur, 1, 81, 18.2 vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 89, 46.2 gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ //
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 105, 41.1 mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param /
GarPur, 1, 105, 54.1 prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye /
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
GarPur, 1, 115, 59.1 rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 143, 1.2 rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam /
Hitopadeśa
Hitop, 1, 84.12 atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute //
Kathāsaritsāgara
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 3, 62.1 taṃ ca channamavasthāpya rājānaṃ pāpaśaṅkinī /
KSS, 2, 5, 149.2 svapāpopanate magnamavīcāviva khātake //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 2, 241.1 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
KSS, 5, 1, 6.2 gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayairasahiṣṇavaḥ //
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 5, 3, 258.1 ityevaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
Kālikāpurāṇa
KālPur, 55, 84.1 pāpakṣayo bhaved yasmāt puraścaraṇakarmaṇā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 7.1 kalau kalimaladhvaṃsisarvapāpaharaṃ harim /
KAM, 1, 29.2 sarvapāpavinirmuktāḥ paraṃ brahma viśanti te //
KAM, 1, 43.1 govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam /
KAM, 1, 44.2 smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram /
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
KAM, 1, 59.2 na pumān keśavād anyaḥ sarvapāpacikitsakaḥ //
KAM, 1, 98.2 sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt //
KAM, 1, 101.2 darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam //
KAM, 1, 129.2 pāpamūlaṃ tadā jñeyam ekādaśyupavāsanam //
KAM, 1, 152.1 vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt /
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
KAM, 1, 179.2 upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām /
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
KAM, 1, 192.2 sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam //
Maṇimāhātmya
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
MaṇiMāh, 1, 13.1 garutmatsthāpitaṃ liṅgaṃ sarvapāpavimocakam /
MaṇiMāh, 1, 17.2 viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī //
Mātṛkābhedatantra
MBhT, 14, 42.1 no yajed yadi mohena saiva pāpamayī bhavet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RHT, 1, 5.2 kathamanyathā hi śamayati vilasanmātrācca pāparujam //
Rasamañjarī
RMañj, 3, 102.2 cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 4, 13.2 bhūtavetālapāpaghnaṃ karmajavyādhināśanam //
RRS, 4, 52.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
Rasaratnākara
RRĀ, R.kh., 10, 80.2 dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ //
Rasendracintāmaṇi
RCint, 1, 30.2 yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ //
RCint, 3, 42.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
Rasendracūḍāmaṇi
RCūM, 12, 7.2 bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //
RCūM, 12, 47.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 16, 49.1 kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
Rasārṇava
RArṇ, 1, 40.1 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
RArṇ, 2, 14.2 viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ //
RArṇ, 2, 131.2 apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate //
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
Ratnadīpikā
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Rājanighaṇṭu
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, Pānīyādivarga, 17.1 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
RājNigh, Pānīyādivarga, 28.1 payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam /
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 7, 25.2 khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam //
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrāloka
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.2 kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.2 sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā //
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
Ānandakanda
ĀK, 1, 2, 20.1 dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ /
ĀK, 1, 20, 103.2 sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī //
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
Śukasaptati
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Caurapañcaśikā
CauP, 1, 4.2 pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //
Dhanurveda
DhanV, 1, 18.2 ācāryyeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 28.2 koṭitīrtham iti khyātaṃ sarvapāpapraṇāśanam //
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 36.1 atīva pāpasaṃdohād rājayakṣmābhavat tataḥ /
GokPurS, 3, 45.2 sadā pāparatir yatra tatra syuḥ sakalā rujaḥ //
GokPurS, 3, 55.2 tadvāsanābalenehāpy asi pāparataḥ sadā //
GokPurS, 3, 58.3 smṛtvā ca pāpacaritam iha janmani yat kṛtam //
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 4, 27.1 nadīrūpeṇa cānyena sarvapāpāpanodinī /
GokPurS, 4, 33.1 sarvapāpavinirmuktās te'pi yānty uttamāṃ gatim /
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
GokPurS, 4, 62.1 tatrāste tāmragaurīti ghorapāpaharā śubhā /
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 5, 31.1 sthānam etan mahābhāge sarvapāpaharaṃ bhavet /
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 8, 30.1 tasmin mṛtāś ca ye kecit pāpātmāno 'pi mānavāḥ /
GokPurS, 8, 30.2 sarvapāpavinirmuktāḥ prāpnuvanti parāṃ gatim //
GokPurS, 8, 54.1 tīrthaṃ tad etan nṛpate sarvapāpaharaṃ param /
GokPurS, 8, 80.1 dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet /
GokPurS, 9, 13.2 tac cakratīrthaṃ vikhyātaṃ sarvapāpapraṇāśanam //
GokPurS, 9, 65.2 gokarṇākhyaṃ mahākṣetram asti pāpavināśanam //
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 10, 91.1 tīrthāni vo mahābhāgāḥ sarvapāpaharāṇi vai /
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
GokPurS, 11, 61.2 etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai //
GokPurS, 11, 68.2 sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim //
GokPurS, 11, 77.1 āvirbhavāmy atra nadyāṃ sarvapāpaharā nṛṇām /
GokPurS, 12, 32.2 śuddhasphaṭikasaṅkāśā nirmalā pāpahāriṇī //
GokPurS, 12, 36.1 durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ /
GokPurS, 12, 42.1 pāpahānir abhūt tasya lubdhakasya durātmanaḥ /
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
GokPurS, 12, 53.2 śivasaṃkīrtanāt tasya pāpahānir ajāyata //
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
Gorakṣaśataka
GorŚ, 1, 24.1 dvādaśāre mahācakre puṇyapāpavivarjite /
Haribhaktivilāsa
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 2, 217.2 śāntaye vāruṇyenātha pāpanāśāya vāyavam //
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
HBhVil, 3, 30.1 prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai /
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
HBhVil, 3, 117.2 sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 265.2 karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya //
HBhVil, 4, 370.1 ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ /
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
HBhVil, 5, 299.3 pāṇḍarā pāpadahanī pītā putraphalapradā //
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 59.2 padmāsanaṃ bhaved etat sarvapāpapraṇāśanam //
HYP, Tṛtīya upadeshaḥ, 31.2 puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā /
HYP, Caturthopadeśaḥ, 105.1 sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 144.2 maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Paraśurāmakalpasūtra, 3, 2.1 brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.1 parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 10, 29.1 tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm /
ParDhSmṛti, 11, 28.2 nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam //
ParDhSmṛti, 12, 81.1 gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.2 etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.3 saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.1 pāpopapātakairyuktā mahāpātakino 'pi ye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.2 rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 9, 43.2 teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 9, 45.1 gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 11, 21.1 gatireṣā durārohā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 11, 24.1 ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt /
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 20, 67.1 sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 21, 3.2 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 21, 25.1 varuṇeśvaramukhyāni sarvapāpaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 21, 60.1 tena sā kapilā nāma gītā pāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 22, 1.3 āścaryabhūtā lokasya sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 22, 33.1 praviṣṭamātre tu hrade kāpile pāpanāśini /
SkPur (Rkh), Revākhaṇḍa, 22, 35.2 pāpaśalyaiḥ pramucyante mṛtā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 23, 10.1 mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 29, 23.1 kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 1.3 brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 32, 1.2 pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 33, 46.1 sarvapāpaharaḥ puṇyaḥ śrutamātro narottama /
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 26.1 pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 35, 31.2 kathitā snehabandhena sarvapāpakṣayakarī //
SkPur (Rkh), Revākhaṇḍa, 37, 10.2 vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 37, 15.1 gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 38, 11.2 alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 39, 3.2 sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 44, 7.2 bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 44, 12.1 niṣkrāntā śūlabhedāc ca sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 44, 32.2 sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 34.1 sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 56, 73.2 adya caikādaśī puṇyā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 56, 75.2 madanaikādaśī nāma sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 57, 21.2 tasmātpatitumicchāmi tīrthe 'sminpāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 60, 63.1 patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 62, 7.1 vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 64, 1.3 narāṇāṃ pāpanāśāya agastyeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 65, 1.3 tattīrthaṃ kathayiṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 68, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 70, 1.3 raviṇā nirmitaṃ pārtha sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 70, 3.3 tasya pāpakṣayaḥ pārtha sūryaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 72, 43.2 te yānti ca pare loke sarvapāpavivarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 1.3 sarvapāpaharaṃ pārtha gopāreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.2 godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 1.2 bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 78, 9.2 tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 79, 1.3 dadhiskandaṃ madhuskandaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 80, 11.2 durlabhaṃ martyasaṃjñasya sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 83, 85.1 te yānti śāṃkare loke sarvapāpakṣayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 83, 108.1 viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī /
SkPur (Rkh), Revākhaṇḍa, 83, 117.1 sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 84, 22.1 tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 84, 40.1 yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 18.1 jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 90, 5.1 tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 92, 6.2 matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 30.2 te 'pi pāpavinirmuktā na paśyanti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 93, 1.3 vikhyātaṃ bhārate loke gaṅgāyāḥ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 93, 2.2 prāṇināṃ pāpanāśāya ūṣaraṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 94, 1.3 sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 99, 12.4 tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 16.2 tato nāgeśvaraṃ liṅgaṃ prasiddhaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 101, 4.2 sthāpitaḥ parayā bhaktyā śaṅkaraḥ pāpanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 103, 32.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 69.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 109.2 anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 210.2 bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 104, 1.3 prakhyātamuttare kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 108, 2.2 rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 109, 1.3 senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 109, 12.2 sarvapāpavināśāya nirmitaṃ viśvamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 36.2 sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 112, 1.3 uttare narmadākūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 114, 1.3 ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 116, 1.2 pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 119, 1.3 revāyāścottare kūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 122, 1.3 sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam //
SkPur (Rkh), Revākhaṇḍa, 122, 34.2 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 129, 15.1 etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 132, 1.3 sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 1.3 yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 137, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 48.2 yanmayā pāpaniṣṭhena mandabhāgyena keśava /
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 12.1 darśanāt tasya tīrthasya pāparāśirvilīyate /
SkPur (Rkh), Revākhaṇḍa, 146, 45.1 dharmaṃ samācarannityaṃ pāpāṃśena na lipyate /
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 147, 2.2 sarvapāpavinirmukto gatiṃ yātyaśvamedhinām //
SkPur (Rkh), Revākhaṇḍa, 148, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 150, 51.1 etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam /
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 151, 28.2 kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 5.1 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 155, 73.1 nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 100.2 asipatravane ghore pīḍyante pāpakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 157, 5.1 saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām /
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 159, 2.1 tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 159, 10.1 gatvā manuṣyabhāve tu pāpacihnā bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 160, 5.2 tatra tatsaṅgamaṃ tīrthaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 166, 1.2 tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī /
SkPur (Rkh), Revākhaṇḍa, 167, 5.1 puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 167, 30.2 sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 168, 4.1 ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 168, 42.2 tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 169, 2.2 tatra snātvā mahārāja mucyate pāpakañcukāt //
SkPur (Rkh), Revākhaṇḍa, 170, 18.2 tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 175, 1.3 kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 175, 9.1 kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 180, 80.2 kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 182, 38.1 koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //
SkPur (Rkh), Revākhaṇḍa, 184, 24.1 japannavamyāṃ viprendro mucyate pāpasañcayāt /
SkPur (Rkh), Revākhaṇḍa, 187, 2.1 sarvapāpapraśamanaṃ sarvopadravanāśanam /
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 189, 33.1 bruvanti svargagamanam api pāpānvitasya ca /
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 194, 80.2 devatīrthe mahārāja sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 16.2 antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 204, 10.3 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 205, 1.3 kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 3.2 sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 209, 68.2 cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā //
SkPur (Rkh), Revākhaṇḍa, 209, 97.2 narakasthitabhūteṣu moktavyo naiṣa pāpakṛt //
SkPur (Rkh), Revākhaṇḍa, 209, 116.1 tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham /
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 175.2 sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 218, 44.2 sarvapāpakṣayakaro darśanātsparśanān nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 218, 45.2 dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 19.2 tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam //
SkPur (Rkh), Revākhaṇḍa, 220, 28.2 sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 43.2 pūjayetpṛthivīpāla sarvapāpopaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 222, 11.1 tadā prabhṛti vikhyātaṃ tīrthaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 223, 10.2 pāparāśiṃ vinirdhūya bhānuvaddivi modate //
SkPur (Rkh), Revākhaṇḍa, 225, 7.2 śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 229, 18.2 māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 19.1 pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 13.2 yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 232, 36.1 sarvapāpavinirmukto jāyate nātra saṃśayaḥ /
Sātvatatantra
SātT, 7, 11.1 kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam /
SātT, 7, 11.2 yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā //
SātT, 7, 13.1 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ /
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 9, 7.1 madavajñāpāpaharaṃ nāmnāṃ sahasram uttamam /
SātT, 9, 11.1 dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 30.1 sarvapāpavinirmukto jāyate khecare pade /
Yogaratnākara
YRā, Dh., 322.2 grahālakṣmīviṣakṣaiṇyapāpasaṃtāpanāni ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //