Occurrences

Sāmavidhānabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.4 pārāya supārāya mahāpārāya pāradāya pāravindāya namo namaḥ /
Mahābhārata
MBh, 2, 47, 10.1 te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha /
MBh, 2, 48, 12.2 audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha //
MBh, 6, 83, 7.2 pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ //
MBh, 7, 68, 41.2 yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha //
MBh, 7, 97, 13.2 śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā //
Manusmṛti
ManuS, 10, 44.2 pāradapahlavāś cīnāḥ kirātā daradāḥ khasāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 39, 161.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ /
Harivaṃśa
HV, 10, 27.2 kṣatriyāṇāṃ kuruśreṣṭha pāradānāṃ ca dharmavit //
HV, 10, 31.1 yavanāḥ pāradāś caiva kāmbojāḥ pahlavāḥ khaśāḥ /
HV, 10, 38.1 tataḥ śakān sa yavanān kāmbojān pāradāṃs tathā /
HV, 10, 43.1 pāradā muktakeśās tu pahlavāḥ śmaśrudhāriṇaḥ /
HV, 10, 44.1 śakā yavanakāmbojāḥ pāradāś ca viśāṃ pate /
Matsyapurāṇa
MPur, 114, 41.2 śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ //
MPur, 144, 57.1 gāndhārānpāradāṃścaiva pahlavānyavanāñchakān /
Suśrutasaṃhitā
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Viṣṇupurāṇa
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 289.2 pārado rasadhātuśca rudraretā mahārasaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 34.1 pārado rudraretaśca rasalohaṃ mahārasam /
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 17.1 pāradaścapalo hemanidhiḥ sūto rasottamaḥ /
MPālNigh, 4, 18.2 pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //
Mātṛkābhedatantra
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 5, 1.2 pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara /
MBhT, 5, 2.2 pārade bhasmanirmāṇe nānāvighnāni pārvati /
MBhT, 5, 17.2 ānīya pāradaṃ devi sthāpayet prastaropari /
MBhT, 5, 19.1 saṃsthāpya pāradaṃ devi mṛtpātrayugale śive /
MBhT, 8, 3.1 pāradasya śatāṃśaikaṃ mama jñāne na vartate /
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 8, 7.2 pāradaṃ parameśāni brahmaviṣṇuśivātmakam //
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
MBhT, 9, 18.2 pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ //
MBhT, 9, 25.1 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet /
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 1, 14.1 śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ /
RMañj, 1, 17.2 malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 2, 12.2 bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //
RMañj, 2, 22.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //
RMañj, 6, 25.1 palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /
RMañj, 6, 47.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /
RMañj, 6, 206.1 pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /
RMañj, 6, 307.1 paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /
RMañj, 6, 336.1 pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam /
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
RPSudh, 1, 17.2 jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //
RPSudh, 1, 25.2 sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /
RPSudh, 1, 26.1 doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /
RPSudh, 1, 33.1 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 45.1 athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /
RPSudh, 1, 55.1 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /
RPSudh, 1, 65.1 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /
RPSudh, 1, 81.2 lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //
RPSudh, 1, 87.2 catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 133.1 atha krāmaṇakaṃ karma pāradasya nigadyate /
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
RPSudh, 1, 147.1 pārado 'nyatame pātre drāvite 'tra niyojitaḥ /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 156.2 tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //
RPSudh, 1, 157.1 mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /
RPSudh, 1, 158.1 atha sevanakaṃ karma pāradasya daśāṣṭamam /
RPSudh, 2, 8.1 iṅgudīmūlaniryāse marditaḥ pāradastryaham /
RPSudh, 2, 11.4 mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 2, 13.2 navanītasamas tena jāyate pāradastataḥ //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 63.1 citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /
RPSudh, 2, 69.2 yāmadvādaśakenaiva badhyate pāradaḥ svayam //
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 5, 96.1 piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /
RPSudh, 5, 114.2 mahārase coparase dhāturatneṣu pārade /
RPSudh, 6, 14.2 kuṣṭharogaharā sā tu pārade bījadhāriṇī //
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
RPSudh, 10, 28.2 garbhamūṣā tu sā jñeyā pāradasya nibandhinī //
RPSudh, 11, 39.1 pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam /
RPSudh, 11, 42.1 pāradaṃ gaṃdhakaṃ śulvaṃ mākṣikaṃ tutthakaṃ tathā /
RPSudh, 11, 91.1 pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi /
RPSudh, 11, 105.1 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā /
Rasaratnasamuccaya
RRS, 1, 68.1 raso rasendraḥ sūtaśca pārado miśrakastathā /
RRS, 1, 73.2 pārado vividhairyogaiḥ sarvarogaharaḥ sa hi //
RRS, 1, 79.1 rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
RRS, 1, 89.2 mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
RRS, 2, 143.3 netrarogakṣayaghnaśca lohapāradarañjanaḥ //
RRS, 3, 1.2 kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 66.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //
RRS, 4, 39.2 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RRS, 5, 75.1 paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 8, 8.1 khalle vimardya gandhena dugdhena saha pāradam /
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 8, 69.2 kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
RRS, 11, 99.2 kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //
RRS, 11, 118.2 taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
RRS, 12, 20.1 saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
RRS, 12, 26.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
RRS, 12, 50.1 meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 13, 2.1 pāradaṃ hiṅgulukaṃ ca ūrdhvayantreṇa melayet /
RRS, 13, 52.2 pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak //
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 15, 58.1 nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
RRS, 16, 29.1 mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt /
RRS, 16, 79.1 pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā /
RRS, 16, 129.2 pāradaṃ palamānena mṛtaśulvāyasaṃ punaḥ //
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
Rasaratnākara
RRĀ, R.kh., 1, 27.2 asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //
RRĀ, R.kh., 2, 20.1 ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, R.kh., 2, 45.2 vajramūṣā samākhyātā samyak pāradamārikā //
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, Ras.kh., 1, 25.1 athātra vakṣyate samyag ādau pāradamāraṇam /
RRĀ, Ras.kh., 2, 4.2 vajrapāradayor bhasma samabhāgaṃ prakalpayet //
RRĀ, Ras.kh., 2, 18.1 suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
RRĀ, Ras.kh., 2, 28.2 pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet //
RRĀ, Ras.kh., 2, 34.2 pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 76.2 mṛtapāradasaṃtulyaṃ lohaparpaṭakaṃ bhavet //
RRĀ, Ras.kh., 2, 82.1 tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam /
RRĀ, Ras.kh., 2, 121.2 svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam //
RRĀ, Ras.kh., 2, 138.1 tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
RRĀ, Ras.kh., 3, 3.2 pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam //
RRĀ, Ras.kh., 3, 10.2 samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam //
RRĀ, Ras.kh., 3, 41.1 niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
RRĀ, Ras.kh., 3, 48.2 svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam //
RRĀ, Ras.kh., 3, 56.2 svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 69.2 tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet //
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 76.1 kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam /
RRĀ, Ras.kh., 3, 80.2 sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 92.1 sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 156.1 dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 4, 114.2 mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam /
RRĀ, Ras.kh., 5, 2.1 pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
RRĀ, Ras.kh., 5, 5.2 vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam //
RRĀ, Ras.kh., 5, 6.2 utpalāni samūlāni pāradaṃ ca samaṃ samam //
RRĀ, Ras.kh., 5, 8.1 pāradasya samāṃśena brahmadaṇḍīyamūlakam /
RRĀ, Ras.kh., 6, 16.2 mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam //
RRĀ, Ras.kh., 6, 33.2 paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham //
RRĀ, Ras.kh., 6, 37.2 śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ //
RRĀ, Ras.kh., 6, 56.1 pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet /
RRĀ, Ras.kh., 7, 2.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
RRĀ, Ras.kh., 7, 33.2 kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam //
RRĀ, Ras.kh., 7, 46.1 pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 7, 56.1 pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
RRĀ, Ras.kh., 7, 68.3 niśā sitāśvagandhā ca pāradaṃ mardayetsamam /
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, Ras.kh., 8, 180.2 tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret //
RRĀ, V.kh., 1, 4.1 śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ /
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 43.2 athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 3, 54.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
RRĀ, V.kh., 4, 14.2 palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //
RRĀ, V.kh., 4, 29.1 pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 91.2 dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 101.1 pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 6, 46.1 pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
RRĀ, V.kh., 6, 57.2 jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 85.1 dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 7, 24.1 bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 7, 92.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
RRĀ, V.kh., 7, 120.1 tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /
RRĀ, V.kh., 8, 33.1 asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 8, 79.1 adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
RRĀ, V.kh., 9, 9.2 nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //
RRĀ, V.kh., 9, 13.1 tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 55.1 catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 9, 117.1 drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
RRĀ, V.kh., 10, 1.1 lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /
RRĀ, V.kh., 12, 3.1 palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 12, 80.2 pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
RRĀ, V.kh., 13, 42.1 bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 80.2 iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 16, 82.2 abhrasatvaprakāreṇa jārayetpāradaṃ samam //
RRĀ, V.kh., 16, 93.1 suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /
RRĀ, V.kh., 16, 99.2 bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 19, 41.1 aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 19, 42.1 tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 2.1 śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /
RRĀ, V.kh., 20, 8.1 markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
RRĀ, V.kh., 20, 11.2 tato gajapuṭe pacyāt pārado bandhamāpnuyāt //
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 19.1 gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 52.2 pūrvavatpuṭapākena pārado jāyate mṛtaḥ //
RRĀ, V.kh., 20, 53.1 haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 20, 72.1 pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
RRĀ, V.kh., 20, 87.1 gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RRĀ, V.kh., 20, 90.1 saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /
RRĀ, V.kh., 20, 127.1 pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
Rasendracintāmaṇi
RCint, 1, 18.1 yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 13.2 dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //
RCint, 3, 21.2 yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 122.1 pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /
RCint, 3, 125.3 pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //
RCint, 3, 152.1 maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
RCint, 4, 10.2 sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //
RCint, 8, 8.1 adhastāpa uparyāpo madhye pāradagandhakau /
RCint, 8, 56.1 ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /
RCint, 8, 244.1 elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
Rasendracūḍāmaṇi
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 4, 87.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
RCūM, 5, 22.2 sthālikāṃ cipaṭībhūtatalāntarliptapāradām //
RCūM, 5, 31.2 ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
RCūM, 8, 7.1 ṣaṭcatvāriṃśako nāma pāradasya niyāmakaḥ /
RCūM, 8, 20.2 atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak //
RCūM, 8, 41.1 sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
RCūM, 10, 112.2 netrarogakṣayaghnaśca lohapāradarañjanaḥ //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 52.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 14, 9.1 tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
RCūM, 14, 81.1 paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 15, 15.2 ānīyate sa vijñeyaḥ pārado gadapāradaḥ //
RCūM, 15, 19.2 rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //
RCūM, 15, 43.1 kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 16, 5.1 niścandramapi patrābhraṃ jāritaṃ khalu pārade /
RCūM, 16, 8.1 śivayoścaramo dhāturabhrakaṃ pāradastathā /
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 19.1 taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /
Rasendrasārasaṃgraha
RSS, 1, 7.1 rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ /
RSS, 1, 8.1 śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ /
RSS, 1, 10.2 asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ //
RSS, 1, 14.1 athātaḥ sampravakṣyāmi pāradasya viśodhanam /
RSS, 1, 42.2 upariṣṭāt puṭe datte jale patati pāradaḥ /
RSS, 1, 59.1 bhujaṅgavallīnīreṇa mardayetpāradaṃ dṛḍham /
RSS, 1, 68.1 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
RSS, 1, 88.2 vajramūṣeyamākhyātā samyakpāradasādhikā //
RSS, 1, 196.1 kharparaṃ pāradenaiva vālukāyantragaṃ pacet /
RSS, 1, 252.1 suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām /
Rasādhyāya
RAdhy, 1, 21.2 hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 24.1 muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /
RAdhy, 1, 46.2 tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //
RAdhy, 1, 63.2 ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
RAdhy, 1, 89.1 atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /
RAdhy, 1, 120.2 nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //
RAdhy, 1, 136.1 tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /
RAdhy, 1, 154.2 pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 159.2 pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //
RAdhy, 1, 163.1 prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /
RAdhy, 1, 169.2 jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 199.2 śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
RAdhy, 1, 201.1 dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /
RAdhy, 1, 354.1 kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /
RAdhy, 1, 365.2 pītena vāriṇā tena bhasmībhavati pāradaḥ //
RAdhy, 1, 393.1 tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /
RAdhy, 1, 446.2 kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
RAdhy, 1, 466.1 śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 1.0 sūtasya pāradasya dvādaśa doṣān //
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 33.2, 2.0 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 52.1, 1.0 mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ //
RAdhyṬ zu RAdhy, 120.2, 8.0 tato'sau gaganagrāsanāmā pāradaḥ procyate //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati //
RAdhyṬ zu RAdhy, 202.2, 3.0 tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 202.2, 8.0 tataḥ pārado dhmātaḥ san badhyate //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 14.0 tato rākṣasasūtaṣaḍgadīyāṇamadhye śodhitotkṛṣṭapāradagadīyāṇān ṣaṭ melayitvā te dvādaśagadīyāṇā mūṣāyāṃ prakṣipya gālanīyāḥ //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 2.0 tatracaturaśītiḥ 84 guṭikāś caturaśītiḥ 84 aṃjanāni caturaśītiḥ 84 pāradakarmāṇi //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
Rasārṇava
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 35.1 svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 5, 23.2 doṣān haranti yogena dhātūnāṃ pāradasya ca //
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 10, 4.0 raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //
RArṇ, 10, 7.2 taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /
RArṇ, 10, 7.4 tathā hema śarīraṃ ca pāradena vinaśyati //
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 10, 38.3 pāradaṃ devadeveśi svedayeddivasatrayam //
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 12, 28.2 tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 12, 170.2 mardayet pāradaṃ prājño rasabandho bhaviṣyati //
RArṇ, 12, 174.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RArṇ, 12, 248.1 kanakaṃ pāradaṃ vyoma samam ekatra yojayet /
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 318.1 pāradaṃ haritālaṃ ca śilā mākṣikameva ca /
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 12, 329.1 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
RArṇ, 12, 330.2 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
RArṇ, 12, 338.2 tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //
RArṇ, 12, 359.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
RArṇ, 12, 381.1 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 13, 29.1 tīkṣṇamāraṃ tathā hema pāradena samanvitam /
RArṇ, 13, 30.1 tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /
RArṇ, 15, 7.1 vaikrāntasattvaṃ deveśi pāradena samanvitam /
RArṇ, 15, 11.1 kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 17, 1.2 drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 17, 6.1 bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /
RArṇ, 18, 14.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam /
Rājanighaṇṭu
RājNigh, Parp., 129.2 bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā //
RājNigh, Parp., 140.2 kaphamāndyāpahā caiva yuktyā pāradaśodhane //
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, 13, 3.2 kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //
RājNigh, 13, 105.1 pārado rasarājaśca rasanātho mahārasaḥ /
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
RājNigh, Miśrakādivarga, 53.1 daradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
SDS, Rāseśvaradarśana, 10.1 abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ /
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Ānandakanda
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
ĀK, 1, 2, 197.2 viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye //
ĀK, 1, 2, 198.1 pāradastvadhiko matto madīyatvācca sārataḥ /
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 218.2 mūrchito bhasmito baddhaḥ pāradendro maheśvari //
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 2, 226.1 naṣṭendriyārthānajñānān trātā tvamasi pārada /
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
ĀK, 1, 2, 240.2 pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ //
ĀK, 1, 4, 15.2 svedanādiṣu kāryeṣu pāradasya viśiṣyate //
ĀK, 1, 4, 32.1 eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
ĀK, 1, 4, 44.1 ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ /
ĀK, 1, 4, 63.2 kalkayetpāradaṃ tena mardayettaddravairapi //
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 95.1 pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca /
ĀK, 1, 4, 120.2 tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ //
ĀK, 1, 4, 121.2 saptadhā bhāvayedasya mardanena ca pāradaḥ //
ĀK, 1, 4, 151.2 saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca //
ĀK, 1, 4, 158.2 samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam //
ĀK, 1, 4, 216.1 śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
ĀK, 1, 4, 228.2 svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam //
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 260.1 athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ /
ĀK, 1, 4, 301.1 tārabījamidaṃ khyātaṃ pārade tacca jārayet /
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 364.1 iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu /
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 471.1 svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam /
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 7, 23.1 ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
ĀK, 1, 7, 62.1 ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam /
ĀK, 1, 7, 187.2 abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam //
ĀK, 1, 8, 11.2 ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam //
ĀK, 1, 8, 18.2 ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram //
ĀK, 1, 9, 2.1 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam /
ĀK, 1, 9, 4.2 śuddhaḥ syātpārado devi yojyo yoge rasāyane //
ĀK, 1, 9, 7.1 śuddhaḥ syātpārado devi yogyo yoge rasāyane /
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 15.1 andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ /
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 37.1 vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam /
ĀK, 1, 9, 98.1 dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 111.1 pārade'bhrakasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 124.1 kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi /
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 9, 162.1 kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
ĀK, 1, 9, 162.2 kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 9, 163.2 pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam //
ĀK, 1, 9, 167.2 samukhe pārade vyomakāntavajrāṇi ca kramāt //
ĀK, 1, 9, 168.2 pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam //
ĀK, 1, 9, 173.1 samukhe pārade tulye hema vajraṃ ca jārayet /
ĀK, 1, 9, 177.2 samukhe pārade vyomahemavajrāṇi jārayet //
ĀK, 1, 9, 178.1 pāradasya samāṃśāni tataḥ sūtaṃ vimārayet /
ĀK, 1, 9, 188.1 pratyekaṃ pāradasamameva kāryaṃ sureśvari /
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 1, 10, 12.1 samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet /
ĀK, 1, 10, 14.2 pārade jārayedevaṃ kramādbījaṃ sureśvari //
ĀK, 1, 10, 16.1 piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 10, 31.2 samukhe pārade vyomakāntabījaṃ ca mārayet //
ĀK, 1, 10, 32.1 pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 47.1 mardayet pāradasamaṃ taptakhalve'mlavargataḥ /
ĀK, 1, 10, 55.2 samukhe pārade vyomakāntahemnāṃ samaṃ samam //
ĀK, 1, 10, 59.2 pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 95.2 jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet //
ĀK, 1, 10, 114.2 hemābhrabījaghaṭitā ghuṭikā yuktapāradā //
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 12, 90.2 svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet //
ĀK, 1, 14, 23.2 śvetā rasāyane raktā vaśye pāradakarmaṇi //
ĀK, 1, 15, 128.1 siddhadehasya pūrveṇa mriyete viṣapāradau /
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 34.1 saṃmūrchitau mṛtau baddhāvubhau pavanapāradau /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 103.2 tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam //
ĀK, 1, 23, 7.1 rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
ĀK, 1, 23, 12.1 tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati /
ĀK, 1, 23, 20.2 pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ //
ĀK, 1, 23, 26.2 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam //
ĀK, 1, 23, 29.1 śuddhaḥ syātpārado devi yojyo yoge rasāyane /
ĀK, 1, 23, 31.2 śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi //
ĀK, 1, 23, 31.2 śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi //
ĀK, 1, 23, 34.2 śuddho bhaveccaturyāmātpārado yogavāhakaḥ //
ĀK, 1, 23, 48.2 kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ //
ĀK, 1, 23, 57.2 triyāmadhamanādevaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 62.2 pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ //
ĀK, 1, 23, 77.1 kāladhuttūratailena mardanīyaśca pāradaḥ /
ĀK, 1, 23, 81.2 mukhīkṛte vāsite ca pārade samakāñcanam //
ĀK, 1, 23, 84.2 vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 85.2 svajīrṇe pārade svarṇaṃ samamamlena mardayet //
ĀK, 1, 23, 111.2 tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye //
ĀK, 1, 23, 113.2 tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam //
ĀK, 1, 23, 115.2 vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam //
ĀK, 1, 23, 133.1 mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 171.1 pakvadāḍimabījābho baddho bhavati pāradaḥ /
ĀK, 1, 23, 180.2 dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ //
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
ĀK, 1, 23, 194.1 kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
ĀK, 1, 23, 197.2 pacedgajapuṭe paścātpārado bandhamāpnuyāt //
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 262.1 tayā saṃparkamātreṇa baddhastiṣṭhati pāradaḥ /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 298.2 dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ //
ĀK, 1, 23, 358.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
ĀK, 1, 23, 390.2 mardayetpāradaṃ prājño rasabandho bhaviṣyati //
ĀK, 1, 23, 393.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
ĀK, 1, 23, 459.2 kanakaṃ pāradaṃ vyoma samam ekatra yojayet //
ĀK, 1, 23, 462.2 nirvāte toyamādāya pāradaṃ ca manaḥśilām //
ĀK, 1, 23, 519.1 pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca /
ĀK, 1, 23, 524.1 jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 558.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
ĀK, 1, 23, 581.2 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam //
ĀK, 1, 24, 6.2 vaikrāntasattvaṃ deveśi pāradena samanvitam //
ĀK, 1, 24, 10.1 kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet /
ĀK, 1, 24, 50.1 hemābhraṃ capalaṃ devi pāradārdhena saṃyutam /
ĀK, 1, 24, 50.2 pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam //
ĀK, 1, 24, 53.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet //
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 1, 25, 45.1 cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 26, 22.2 sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //
ĀK, 1, 26, 31.2 ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
ĀK, 2, 1, 65.2 bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 240.2 cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ //
ĀK, 2, 4, 39.2 dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam //
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
ĀK, 2, 8, 122.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
ĀK, 2, 9, 43.2 rasāyanī jarāghnī ca badhyate pāradastayā //
ĀK, 2, 9, 45.2 sakṣīrā snigdhapatrā ca bālapāradabandhinī //
ĀK, 2, 9, 48.2 girau jvalati sā rātrau latāpāradabandhinī //
ĀK, 2, 9, 60.2 uktā gāruḍavallīti śīghraṃ badhnāti pāradam //
ĀK, 2, 9, 71.2 latā camarikā nāma sā ca badhnāti pāradam //
ĀK, 2, 9, 89.1 atasīvallikā sā hi pāradasya nibandhinī /
ĀK, 2, 9, 94.1 viśāleti vinirdiṣṭā sāpi pāradabandhinī /
ĀK, 2, 9, 95.1 mahānāgetyasau vallī vinibadhnāti pāradam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
ŚdhSaṃh, 2, 12, 2.1 rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
ŚdhSaṃh, 2, 12, 45.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /
ŚdhSaṃh, 2, 12, 162.2 pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ pāradaṃ tacca suvarṇaparimāṇāt dviguṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 5.0 īdṛk pāradaḥ sudine sādhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.4 pāradaśca suvarṇākhyo mahāvahnis tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.2 pāradasya kalāṃśena bheṣajena pramardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 2.0 dhūmasāraṃ gṛhadhūmaṃ rasaṃ pāradam torī sphaṭikā navasādaraṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.2 pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.2 pṛthak pṛthak samaṃ kṛtvā pāradaṃ gandhakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 3.0 rasaṃ pāradaṃ tasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 8.0 pāradasyaikabhāgāpekṣayetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 2.0 atra mṛtapāradasya trayo bhāgāḥ mṛtasvarṇasya bhāgaikaṃ mṛtatāmrasya ca bhāgaikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 3.0 śuddhapāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 2.0 sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 etena tāmraśarāvakaṃ pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 śodhitaṃ pāradaṃ palapramāṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 sūtasya pāradasya catvāro bhāgāḥ gandhakasya cāṣṭau bhāgāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 5.0 dvayoḥ pāradagandhakayoḥ śuddhatāmraṃ mṛtatāmram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 kiṃtu mṛtapāradasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 sūtakaḥ pāradaḥ lohaṃ sārasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
Abhinavacintāmaṇi
ACint, 1, 35.2 kṣārapāradakastūrīśaśikāśmīrajanmanām /
ACint, 2, 5.2 atyagniś cāṣṭadoṣāś ca nisargāt pārade sthitāḥ //
ACint, 2, 16.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilarogavāhakaḥ /
ACint, 2, 17.1 pāradaḥ kṛmikuṣṭhaghnaś cakṣuṣyaś ca rasāyanaḥ /
ACint, 2, 20.1 pāradaṃ palamātraṃ syād anyūnaṃ kurute bhiṣak /
ACint, 2, 25.1 harabījaṃ rasaḥ sūtaḥ pāradaś capalo 'mṛtaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 86.1 rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /
BhPr, 6, 8, 90.0 pārado rasadhātuśca rasendraśca mahārasaḥ //
BhPr, 6, 8, 91.2 pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 99.1 anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /
BhPr, 7, 3, 192.1 athavā pāradasyārdhaṃ śuddhagandhakameva hi /
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rogādisamudrātpāradānāt pāradaḥ sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājikā rasono lasunaḥ etayor mūṣāyāṃ rasaṃ pāradaṃ vibandhayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 1.0 atha daradāt pāradānniṣkāsanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā yā raktavarṇā bhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 pāradaṃ śuddhaṃ rasakaṃ kharparaṃ tālaṃ tutthaṃ śuddhaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kāravellī śākaviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 pāradaḥ gandhakaḥ trikarṣau etau mṛtaṃ tāraṃ mṛtaṃ rūpyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 dvibhāgo gandhaḥ sūtaḥ pāradaḥ śuddhatribhāgaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 96.2 manaḥpāradam āpnoti nirālambākhyakhe'ṭanam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 27.2 rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ //
KaiNigh, 2, 29.1 pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 6.2, 1.0 rasasya pāradasya doṣās trayo vartante //
MuA zu RHT, 2, 6.2, 20.2 ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 3, 5.2, 12.0 rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 5.2, 1.0 pakṣacchinnapāradasya lakṣaṇamāha netyādi //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 15.2, 2.0 sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 22.2, 9.0 tataḥ śulvābhraṃ rasendraḥ pāradaścarati grasati //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 4.2, 3.0 tatkhoṭarūpaṃ hema garbhe pāradāntardravati //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 16, 29.2, 1.0 sāraṇayā pāradaguṇānāha tasmādityādi //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
RKDh, 1, 1, 103.5 ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //
RKDh, 1, 1, 160.2 sthālikāṃ cipaṭībhūtatalāntaliptapāradām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 83.2, 6.0 asaṃyogaśca sūtena pāradena saha pṛthaktayā avasthānam //
RRSBoṬ zu RRS, 9, 35.3, 2.0 sarasāṃ pāradagarbhām //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 17.0 anyā caturthī gatiḥ pāradasyāsti //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 3, 149, 2.0 ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ //
RRSṬīkā zu RRS, 3, 149, 4.0 kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 3.0 tataḥ pāradaḥ sarvāṃllohādīn grasati //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 7.2, 6.0 tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 8.0 atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 12, 13.0 rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 26.2, 9.1 yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 9.2 pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam /
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 69.2, 1.0 labdhavīryasya pāradasyeti śeṣaḥ //
RRSṬīkā zu RRS, 8, 69.2, 2.0 svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 71.2, 2.0 iyacchabdo'tra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 72.2, 3.0 tatra grāsasya cāraṇaṃ pāradakartṛkagrāsabhakṣaṇakaraṇam //
RRSṬīkā zu RRS, 8, 72.2, 4.0 garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam //
RRSṬīkā zu RRS, 8, 72.2, 5.0 jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 79.2, 1.0 atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 3.0 sa ca pāradaḥ kīdṛśaḥ //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 12.2, 4.0 koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 16.3, 5.0 rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 3.0 iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam //
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 4.0 etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt //
RRSṬīkā zu RRS, 9, 57.2, 1.0 atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet //
RRSṬīkā zu RRS, 9, 57.2, 4.0 etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate //
RRSṬīkā zu RRS, 9, 64.3, 3.0 tatra pāradaṃ gandhakaṃ ca nidadhyāt //
RRSṬīkā zu RRS, 9, 64.3, 17.0 rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 73.2, 9.0 tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati //
RRSṬīkā zu RRS, 9, 73.2, 10.0 bhakṣitāni ca tāni pāradodare śīghraṃ dravanti //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 22.2, 11.0 itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 71.2, 6.0 atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 81.2, 3.0 śivajaḥ pāradaḥ //
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 88.2, 1.0 athāgnibaddhaṃ pāradamāha kevala iti //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Rasasaṃketakalikā
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //
RSK, 1, 8.1 palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /
RSK, 1, 38.2 pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //
RSK, 1, 41.1 pārado bhasmatām itthaṃ puṭenaikena gacchati /
RSK, 1, 44.1 pāradaḥ sarvarogaghno yogavāhī saro guruḥ /
RSK, 2, 19.1 pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /
RSK, 2, 55.1 athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /
RSK, 4, 2.1 pārado rasakastālastutthaṃ gandhakaṭaṅkaṇam /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 94.1 pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
Rasataraṅgiṇī
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
Rasārṇavakalpa
RAK, 1, 186.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RAK, 1, 198.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RAK, 1, 206.2 vadhyate pāradaṃ caiva tāraṃ hemaṃ karoti ca //
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
RAK, 1, 362.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RAK, 1, 392.2 pāradena ca saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 403.2 pāradenaiva saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 442.2 tadauṣadhīraso grāhyaḥ pāradaṃ tena mardayet //
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
RAK, 1, 482.1 pāradasya palaṃ grāhyamabhrakasya palaṃ tathā /
Yogaratnākara
YRā, Dh., 1.2 dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ //
YRā, Dh., 89.1 alpauṣadhaistokapuṭair hīnaṃ gandhakapāradaiḥ /
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //
YRā, Dh., 207.1 pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet /
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 210.1 gṛhītvā prakṣipet sūtaṃ syādevaṃ pāradaḥ śuciḥ /
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //
YRā, Dh., 215.3 dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ //
YRā, Dh., 400.2 māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet //
YRā, Dh., 402.2 abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam //