Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi / (1.1) Par.?
rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām // (1.2) Par.?
abhrakaṃ bhakṣayed ādau māritaṃ cāmṛtīkṛtam / (2.1) Par.?
māsaikaṃ niṣkaniṣkaṃ vai kṣetrīkaraṇahetave // (2.2) Par.?
yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam / (3.1) Par.?
akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet // (3.2) Par.?
phalasiddhiḥ kutas tasya subījasyoṣare yathā / (4.1) Par.?
vajrapāradayor bhasma samabhāgaṃ prakalpayet // (4.2) Par.?
sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi / (5.1) Par.?
haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet // (5.2) Par.?
arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet / (6.1) Par.?
bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet // (6.2) Par.?
śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ / (7.1) Par.?
citrakārdrakasindhūtthamṛtatīkṣṇasuvarcalam // (7.2) Par.?
samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam / (8.1) Par.?
māsaṣaṭkaprayogeṇa jīved ācandratārakam // (8.2) Par.?
valīpalitanirmukto divyakāyo mahābalaḥ / (9.1) Par.?
mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet // (9.2) Par.?
dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam / (10.1) Par.?
tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham // (10.2) Par.?
tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet / (11.1) Par.?
raso vajreśvaro nāma vajrakāyakaro nṛṇām // (11.2) Par.?
caturmāsair jarāṃ hanti jīved brahmadinaṃ kila / (12.1) Par.?
bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam // (12.2) Par.?
palaikaṃ madhunā lehyaṃ krāmakaṃ paramaṃ rase / (13.1) Par.?
vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam // (13.2) Par.?
tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham / (14.1) Par.?
ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ // (14.2) Par.?
uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ / (15.1) Par.?
māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet // (15.2) Par.?
māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ / (16.1) Par.?
valīpalitanirmukto vāyuvego mahābalaḥ // (16.2) Par.?
punarnavābhṛṅgatilavājigandhāḥ samāṃśakāḥ / (17.1) Par.?
sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam // (17.2) Par.?
suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet / (18.1) Par.?
śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam // (18.2) Par.?
tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam / (19.1) Par.?
bhāvitaṃ madhusarpirbhyāṃ bhakṣayed bhairavaṃ rasam // (19.2) Par.?
māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam / (20.1) Par.?
mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam // (20.2) Par.?
palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam / (21.1) Par.?
rasabhasma samaṃ gandhaṃ śilājatvamlavetasam // (21.2) Par.?
yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet / (22.1) Par.?
niṣkaikaikaṃ varṣamātraṃ śilāvīro mahārasaḥ // (22.2) Par.?
jarākālaṃ nihanty āśu jīved varṣaśatatrayam / (23.1) Par.?
palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet // (23.2) Par.?
dhātrīphalarasair vātha krāmakaṃ hy anupānakam / (24.1) Par.?
meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam // (24.2) Par.?
viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet / (25.1) Par.?
āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet // (25.2) Par.?
cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam / (26.1) Par.?
sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet // (26.2) Par.?
tatpiṇḍaṃ karṣam ekaikaṃ bhakṣayed amṛtārṇavaḥ / (27.1) Par.?
varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam // (27.2) Par.?
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet / (28.1) Par.?
pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet // (28.2) Par.?
muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ / (29.1) Par.?
etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet // (29.2) Par.?
veṣṭayed vastrakhaṇḍena vajramṛttikayā bahiḥ / (30.1) Par.?
liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet // (30.2) Par.?
uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham / (31.1) Par.?
bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham // (31.2) Par.?
tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam / (32.1) Par.?
lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi // (32.2) Par.?
raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ / (33.1) Par.?
punarnavādevadālībhṛṅgacūrṇaṃ samaṃ samam // (33.2) Par.?
madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param / (34.1) Par.?
pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam // (34.2) Par.?
bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham / (35.1) Par.?
sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet // (35.2) Par.?
dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam / (36.1) Par.?
bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu // (36.2) Par.?
rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet / (37.1) Par.?
jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ // (37.2) Par.?
vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam / (38.1) Par.?
vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam // (38.2) Par.?
kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet / (39.1) Par.?
samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ // (39.2) Par.?
uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam / (40.1) Par.?
candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam // (40.2) Par.?
cūrṇam uttaravāruṇyā vākucyā devadālijam / (41.1) Par.?
madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam // (41.2) Par.?
varṣamātrāj jarāṃ hanti jīved varṣaśatatrayam / (42.1) Par.?
raso vaṭeśvaro nāma vajrakāyakaro nṛṇām // (42.2) Par.?
mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam / (43.1) Par.?
sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā // (43.2) Par.?
ṣaṇmāsena jarāṃ hanti jīved brahmadinatrayam / (44.1) Par.?
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // (44.2) Par.?
ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi / (45.1) Par.?
sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ // (45.2) Par.?
rasaṃ vajraṃ svarṇakānte muṇḍaṃ ca māritaṃ samam / (46.1) Par.?
mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ // (46.2) Par.?
saptāhaṃ mardayet khalve tadgolaṃ cāndhitaṃ puṭet / (47.1) Par.?
bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ // (47.2) Par.?
māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham / (48.1) Par.?
divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ // (48.2) Par.?
śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet / (49.1) Par.?
bhakṣayed vā sitā sārdhaṃ krāmakaṃ parame rase // (49.2) Par.?
mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet / (50.1) Par.?
dinaikaṃ kanyakādrāvair mardayitvā nirodhayet // (50.2) Par.?
dinaikaṃ madhunā pacyān niṣkaikaṃ madhunā lihet / (51.1) Par.?
gandhāmṛto raso nāma vatsarān mṛtyujid bhavet // (51.2) Par.?
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet / (52.1) Par.?
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet // (52.2) Par.?
ekīkṛtya palaikaikaṃ bhakṣayed anupānakam / (53.1) Par.?
pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam // (53.2) Par.?
tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam / (54.1) Par.?
ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet // (54.2) Par.?
māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ / (55.1) Par.?
piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu // (55.2) Par.?
jarāmṛtyuvinirmukto jīved brahmadinaṃ naraḥ / (56.1) Par.?
mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu // (56.2) Par.?
tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā / (57.1) Par.?
ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ // (57.2) Par.?
aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam / (58.1) Par.?
bhāgāṣṭakaṃ guḍaṃ tasmin kṣiped bhāgaṃ ca pippalīm // (58.2) Par.?
mṛdvagninā ca tat sarvaṃ piṇḍitaṃ bhakṣayet palam / (59.1) Par.?
krāmakaṃ hy amṛteśasya rasarājasya siddhaye // (59.2) Par.?
triguṇaṃ śuddhasūtasya yojayec chuddhagandhakam / (60.1) Par.?
lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet // (60.2) Par.?
snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam / (61.1) Par.?
tac chuṣkaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam // (61.2) Par.?
tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham / (62.1) Par.?
guñjaikaṃ madhunā khāded rasavīro mahārasaḥ // (62.2) Par.?
abdaikena jarāṃ hanti jīved ācandratārakam / (63.1) Par.?
musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet // (63.2) Par.?
chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param / (64.1) Par.?
mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam // (64.2) Par.?
marditaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam / (65.1) Par.?
divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet // (65.2) Par.?
dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam / (66.1) Par.?
ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi // (66.2) Par.?
jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ / (67.1) Par.?
kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam // (67.2) Par.?
madhunā bhakṣayet karṣam anu syāt krāmakaṃ param / (68.1) Par.?
mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi // (68.2) Par.?
śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam / (69.1) Par.?
ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi // (69.2) Par.?
parānando raso nāma ghṛtair niṣkaṃ sadā lihet / (70.1) Par.?
dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet // (70.2) Par.?
tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu / (71.1) Par.?
saṃvatsaraprayogeṇa jīved ācandratārakam // (71.2) Par.?
mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam / (72.1) Par.?
lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam // (72.2) Par.?
tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ / (73.1) Par.?
dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt // (73.2) Par.?
saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ / (74.1) Par.?
cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ // (74.2) Par.?
sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi / (75.1) Par.?
mahākālo raso nāma jarākālabhayaṃkaraḥ // (75.2) Par.?
tilakoraṇṭapattrāṇi guḍena bhakṣayedanu / (76.1) Par.?
mṛtapāradasaṃtulyaṃ lohaparpaṭakaṃ bhavet // (76.2) Par.?
triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ / (77.1) Par.?
marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ // (77.2) Par.?
tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ / (78.1) Par.?
mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ // (78.2) Par.?
tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet / (79.1) Par.?
jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ // (79.2) Par.?
aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam / (80.1) Par.?
bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param // (80.2) Par.?
svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam / (81.1) Par.?
kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam // (81.2) Par.?
tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam / (82.1) Par.?
samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet // (82.2) Par.?
sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet / (83.1) Par.?
dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam // (83.2) Par.?
uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam / (84.1) Par.?
taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā // (84.2) Par.?
rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati / (85.1) Par.?
saṃvatsaraprayogena jīvetkalpāntameva ca // (85.2) Par.?
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam / (86.1) Par.?
palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet // (86.2) Par.?
śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca / (87.1) Par.?
trayaṃ bhūnāgasattvasya bhāgamekatra vārayet // (87.2) Par.?
sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam / (88.1) Par.?
tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam // (88.2) Par.?
kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca / (89.1) Par.?
yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam // (89.2) Par.?
jārayetkramayogena samuddhṛtyātha mardayet / (90.1) Par.?
yāmaṃ jambīrajairdrāvaistato niścandramabhrakam // (90.2) Par.?
amlavetasasaṃtulyaṃ marditaṃ dāpayedrase / (91.1) Par.?
ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam // (91.2) Par.?
kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi / (92.1) Par.?
tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet // (92.2) Par.?
dolāyantre sāranāle tryahaṃ laghvagninā pacet / (93.1) Par.?
uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi // (93.2) Par.?
ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam / (94.1) Par.?
eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam // (94.2) Par.?
śikhipittapraliptāni svarṇapattrāṇi tasya vai / (95.1) Par.?
catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet // (95.2) Par.?
svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet / (96.1) Par.?
ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai // (96.2) Par.?
tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat / (97.1) Par.?
tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam // (97.2) Par.?
tato divyauṣadhadrāvaistaṃ sūtaṃ mardayet tryaham / (98.1) Par.?
vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ // (98.2) Par.?
madhuśarkarayā sārdhaṃ guñjāmātraṃ ca bhakṣayet / (99.1) Par.?
rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet // (99.2) Par.?
valīpalitanirmukto mahābalaparākramaḥ / (100.1) Par.?
saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam // (100.2) Par.?
bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu / (101.1) Par.?
śuddhasūtaṃ dvidhā gandhaṃ kuryātkhalvena kañjalam // (101.2) Par.?
tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā / (102.1) Par.?
sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ // (102.2) Par.?
dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet / (103.1) Par.?
ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet // (103.2) Par.?
dhānyarāśau nyasettaṃ tu dvidinānte samuddharet / (104.1) Par.?
kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam // (104.2) Par.?
koraṇṭavākucībrāhmīsahadevīpunarnavāḥ / (105.1) Par.?
śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak // (105.2) Par.?
saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ / (106.1) Par.?
kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam // (106.2) Par.?
trikaṭu triphalā cailā cūrṇayen navakaṃ samam / (107.1) Par.?
taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam // (107.2) Par.?
varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye / (108.1) Par.?
svayamagniraso nāma siddhānāṃ sumukhāgataḥ // (108.2) Par.?
tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet / (109.1) Par.?
nirguṇḍī nīlikā vajrī brahmadaṇḍī tridaṇḍikā // (109.2) Par.?
śatapuṣpā mudgaparṇī śvetārko vānarī jayā / (110.1) Par.?
peṭārīkṛṣṇadhattūravijayākṣīrakandakam // (110.2) Par.?
etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam / (111.1) Par.?
śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake // (111.2) Par.?
vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ / (112.1) Par.?
taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet // (112.2) Par.?
punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt / (113.1) Par.?
rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet // (113.2) Par.?
jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ / (114.1) Par.?
varṣaikena na saṃdeho rasakāyo bhaven naraḥ // (114.2) Par.?
bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ / (115.1) Par.?
palaikaṃ bhakṣayec cānu krāmakaṃ paramaṃ hitam // (115.2) Par.?
mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam / (116.1) Par.?
tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam // (116.2) Par.?
sarvaṃ pālāśatailena mardayed dinasaptakam / (117.1) Par.?
mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā // (117.2) Par.?
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam / (118.1) Par.?
vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ // (118.2) Par.?
icchāvegī mahāsiddhaḥ parāśaktisamo bhavet / (119.1) Par.?
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam // (119.2) Par.?
pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam / (120.1) Par.?
krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam // (120.2) Par.?
lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam / (121.1) Par.?
svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam // (121.2) Par.?
bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam / (122.1) Par.?
śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā // (122.2) Par.?
indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam / (123.1) Par.?
tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam // (123.2) Par.?
tuṣāgninā laghutvena samuddhṛtya vicūrṇayet / (124.1) Par.?
saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ // (124.2) Par.?
triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet / (125.1) Par.?
māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ // (125.2) Par.?
sarvarogajarāmṛtyūn vatsarānnāśayatyalam / (126.1) Par.?
divyatejā mahākāyo jīvedācandratārakam // (126.2) Par.?
mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām / (127.1) Par.?
piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham // (127.2) Par.?
suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape / (128.1) Par.?
amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt // (128.2) Par.?
etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam / (129.1) Par.?
marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ // (129.2) Par.?
vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ / (130.1) Par.?
vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu // (130.2) Par.?
catuḥpalaṃ śuddhasūtaṃ palaikaṃ mṛtahāṭakam / (131.1) Par.?
palāśakuḍmaladrāvaistattailaiśca dinatrayam // (131.2) Par.?
mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam / (132.1) Par.?
śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam // (132.2) Par.?
māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet / (133.1) Par.?
jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ // (133.2) Par.?
vānarīkākatuṇḍyutthabījacūrṇaṃ samaṃ samam / (134.1) Par.?
śālmalītvagdaladrāvair bhāvayed divasatrayam // (134.2) Par.?
tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ / (135.1) Par.?
purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet // (135.2) Par.?
raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet / (136.1) Par.?
chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ // (136.2) Par.?
kṛṣṇavarṇāgavājyena samena saha tān pacet / (137.1) Par.?
lohaje cālayan pātre yāvat sindūravarṇakam // (137.2) Par.?
tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam / (138.1) Par.?
madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan // (138.2) Par.?
paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi / (139.1) Par.?
śivāmṛto raso nāma jarāmṛtyuharo nṛṇām / (139.2) Par.?
āyur brahmadinaṃ datte śivāmbu pāyayedanu // (139.3) Par.?
evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā / (140.1) Par.?
tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai // (140.2) Par.?
Duration=0.46526098251343 secs.