Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam / (1.2) Par.?
nāmṛṣyata yathā matto gajaḥ pratigajasvanam // (1.3) Par.?
apakramya sa bhīmasya muhūrtaṃ śaragocarāt / (2.1) Par.?
tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān // (2.2) Par.?
bhīmasenena nihatān vimanā duḥkhito 'bhavat / (3.1) Par.?
niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt // (3.2) Par.?
sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ / (4.1) Par.?
babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ // (4.2) Par.?
raśmijālair ivārkasya vitatair bharatarṣabha / (5.1) Par.?
karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ // (5.2) Par.?
karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ / (6.1) Par.?
viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam // (6.2) Par.?
karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ / (7.1) Par.?
rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva // (7.2) Par.?
cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt / (8.1) Par.?
prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ // (8.2) Par.?
khaṃ pūrayanmahāvegān khagamān khagavāsasaḥ / (9.1) Par.?
suvarṇavikṛtāṃścitrānmumocādhirathiḥ śarān // (9.2) Par.?
tam antakam ivāyastam āpatantaṃ vṛkodaraḥ / (10.1) Par.?
tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ // (10.2) Par.?
tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ / (11.1) Par.?
mahataśca śaraughāṃstānnaivāvyathata vīryavān // (11.2) Par.?
tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ / (12.1) Par.?
vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ // (12.2) Par.?
yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ / (13.1) Par.?
tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ // (13.2) Par.?
dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata / (14.1) Par.?
abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ // (14.2) Par.?
bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ / (15.1) Par.?
uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau // (15.2) Par.?
kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ / (16.1) Par.?
sādhu sādhviti vegena siṃhanādam athānadan // (16.2) Par.?
tasmiṃstu tumule śabde pravṛtte lomaharṣaṇe / (17.1) Par.?
abhyabhāṣata putrāṃste rājan duryodhanastvaran // (17.2) Par.?
rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ / (18.1) Par.?
karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt // (18.2) Par.?
purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ / (19.1) Par.?
te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe // (19.2) Par.?
duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa / (20.1) Par.?
bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan // (20.2) Par.?
te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ / (21.1) Par.?
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ // (21.2) Par.?
te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ / (22.1) Par.?
prajāsaṃharaṇe rājan somaṃ sapta grahā iva // (22.2) Par.?
tato vāmena kaunteyaḥ pīḍayitvā śarāsanam / (23.1) Par.?
muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam // (23.2) Par.?
manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān / (24.1) Par.?
tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ // (24.2) Par.?
nirasyann iva dehebhyastanayānām asūṃstava / (25.1) Par.?
bhīmaseno mahārāja pūrvavairam anusmaran // (25.2) Par.?
te kṣiptā bhīmasenena śarā bhārata bhāratān / (26.1) Par.?
vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ // (26.2) Par.?
teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ / (27.1) Par.?
vyarājanta mahārāja suparṇā iva khecarāḥ // (27.2) Par.?
śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ / (28.1) Par.?
putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ // (28.2) Par.?
te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau / (29.1) Par.?
girisānuruhā bhagnā dvipeneva mahādrumāḥ // (29.2) Par.?
śatruṃjayaḥ śatrusahaś citraścitrāyudho dṛḍhaḥ / (30.1) Par.?
citraseno vikarṇaśca saptaite vinipātitāḥ // (30.2) Par.?
tānnihatya mahābāhū rādheyasyaiva paśyataḥ / (31.1) Par.?
siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ // (31.2) Par.?
sa ravastasya śūrasya dharmarājasya bhārata / (32.1) Par.?
ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat // (32.2) Par.?
taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ / (33.1) Par.?
babhūva paramā prītir dharmarājasya saṃyuge // (33.2) Par.?
tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ / (34.1) Par.?
bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ // (34.2) Par.?
abhyayāccaiva samare droṇam astrabhṛtāṃ varam / (35.1) Par.?
harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare // (35.2) Par.?
ekatriṃśanmahārāja putrāṃstava mahārathān / (36.1) Par.?
hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ // (36.2) Par.?
tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ / (37.1) Par.?
iti saṃcintya rājāsau nottaraṃ pratyapadyata // (37.2) Par.?
yad dyūtakāle durbuddhir abravīt tanayastava / (38.1) Par.?
yacca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ // (38.2) Par.?
pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate / (39.1) Par.?
kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau // (39.2) Par.?
vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ / (40.1) Par.?
patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam // (40.2) Par.?
yat sma tāṃ paruṣāṇyāhuḥ sabhām ānāyya draupadīm / (41.1) Par.?
pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ // (41.2) Par.?
taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam / (42.1) Par.?
visṛjaṃstava putrāṇām antaṃ gacchati kaurava // (42.2) Par.?
vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi / (43.1) Par.?
saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam / (43.2) Par.?
hato vikarṇo rājendra citrasenaśca vīryavān // (43.3) Par.?
pravarān ātmajānāṃ te sutāṃścānyānmahārathān / (44.1) Par.?
yān yāṃśca dadṛśe bhīmaścakṣurviṣayam āgatān / (44.2) Par.?
putrāṃstava mahābāho tvarayā tāñ jaghāna ha // (44.3) Par.?
tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm / (45.1) Par.?
sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca // (45.2) Par.?
Duration=0.16628003120422 secs.