Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1036
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame / (1.2) Par.?
prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha // (1.3) Par.?
sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ / (2.1) Par.?
sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame // (2.2) Par.?
sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ / (3.1) Par.?
tejasā jagadāviśya ājagāma tadantikam / (3.2) Par.?
sraṣṭā tasya jagannātho 'darśayatsvatanau jagat // (3.3) Par.?
svayamāgatya deveśo mahābhūtapatirharaḥ / (4.1) Par.?
vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā / (4.2) Par.?
śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham // (4.3) Par.?
taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt / (5.1) Par.?
sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ / (5.2) Par.?
mūḍho 'yamiti saṃcintya provāca varadaḥ svayam // (5.3) Par.?
āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase / (6.1) Par.?
manmūrtistanayastasmādbhaviṣyati mamājñayā // (6.2) Par.?
sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ / (7.1) Par.?
rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati // (7.2) Par.?
sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ / (8.1) Par.?
balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā // (8.2) Par.?
mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ / (9.1) Par.?
dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca // (9.2) Par.?
kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā / (10.1) Par.?
saṃvartakāśaniścaiva cakraṃ ca pratisargikam / (10.2) Par.?
evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati // (10.3) Par.?
evamuktvā gate tasminnantardhānaṃ mahātmani / (11.1) Par.?
brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ // (11.2) Par.?
sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ / (12.1) Par.?
samidyuktena hastena lalāṭaṃ pramamārja ha // (12.2) Par.?
samitsaṃyogajastasya svedabindurlalāṭajaḥ / (13.1) Par.?
papāta jvalane tasmindviguṇaṃ tasya tejasā // (13.2) Par.?
taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam / (14.1) Par.?
preritaṃ devadevena nipapāta havirbhuji // (14.2) Par.?
kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam / (15.1) Par.?
preṣito gaṇapo rudraḥ sadya evābhavattadā // (15.2) Par.?
tac ca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam / (16.1) Par.?
bhūtvā lohitamāśveva punarnīlamabhūttadā // (16.2) Par.?
nīlalohita ityeva tenāsāv abhavatprabhuḥ / (17.1) Par.?
tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva // (17.2) Par.?
śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ / (18.1) Par.?
stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam // (18.2) Par.?
jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam / (19.1) Par.?
asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ // (19.2) Par.?
so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ / (20.1) Par.?
lokānsarvānsamāviśya dhārayāmāsa sarvadā // (20.2) Par.?
brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ / (21.1) Par.?
asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ // (21.2) Par.?
atha kālena mahatā kalpe 'tīte punaḥ punaḥ / (22.1) Par.?
prajā dhārayato yogādasminkalpa upasthite // (22.2) Par.?
pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane / (23.1) Par.?
prajāsu ca vivṛddhāsu prayāge yajataśca ha // (23.2) Par.?
brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ / (24.1) Par.?
marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā // (24.2) Par.?
bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ / (25.1) Par.?
ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare // (25.2) Par.?
bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ / (26.1) Par.?
khinnā vivadamānāśca na ca paśyāma yatparam // (26.2) Par.?
etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam / (27.1) Par.?
tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ // (27.2) Par.?
kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ / (28.1) Par.?
kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ // (28.2) Par.?
kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ / (29.1) Par.?
ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ // (29.2) Par.?
kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ / (30.1) Par.?
kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ // (30.2) Par.?
evamuktastato brahmā sarveṣāmeva saṃnidhau / (31.1) Par.?
devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām // (31.2) Par.?
yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ / (32.1) Par.?
pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ / (32.2) Par.?
utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ // (32.3) Par.?
sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit / (33.1) Par.?
sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat / (33.2) Par.?
tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat // (33.3) Par.?
tataste sarvalokeśā namaścakrurmahātmane // (34.1) Par.?
ṛṣaya ūcuḥ / (35.1) Par.?
kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ / (35.2) Par.?
tan no vadasva deveśa varadaṃ cābhidhatsva naḥ // (35.3) Par.?
pitāmaha uvāca / (36.1) Par.?
sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ / (36.2) Par.?
deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha // (36.3) Par.?
tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha / (37.1) Par.?
kṣiptametanmayā cakramanuvrajata māciram // (37.2) Par.?
yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ / (38.1) Par.?
tato mumoca tac cakraṃ te ca tat samanvavrajan // (38.2) Par.?
tasya vai vrajataḥ kṣipraṃ yatra nemir aśīryata / (39.1) Par.?
naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // (39.2) Par.?
tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ / (40.1) Par.?
yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca // (40.2) Par.?
vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ / (41.1) Par.?
gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca // (41.2) Par.?
Duration=0.14463901519775 secs.