Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasyacit tv atha kālasya rājā daśarathaḥ sutam / (1.1) Par.?
bharataṃ kekayīputram abravīd raghunandanaḥ // (1.2) Par.?
ayaṃ kekayarājasya putro vasati putraka / (2.1) Par.?
tvāṃ netum āgato vīra yudhājin mātulas tava // (2.2) Par.?
śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ / (3.1) Par.?
gamanāyābhicakrāma śatrughnasahitas tadā // (3.2) Par.?
āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam / (4.1) Par.?
mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // (4.2) Par.?
yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ / (5.1) Par.?
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // (5.2) Par.?
sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ / (6.1) Par.?
mātulenāśvapatinā putrasnehena lālitaḥ // (6.2) Par.?
tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / (7.1) Par.?
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // (7.2) Par.?
rājāpi tau mahātejāḥ sasmāra proṣitau sutau / (8.1) Par.?
ubhau bharataśatrughnau mahendravaruṇopamau // (8.2) Par.?
sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ / (9.1) Par.?
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // (9.2) Par.?
teṣām api mahātejā rāmo ratikaraḥ pituḥ / (10.1) Par.?
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // (10.2) Par.?
gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ / (11.1) Par.?
pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // (11.2) Par.?
pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ / (12.1) Par.?
cakāra rāmo dharmātmā priyāṇi ca hitāni ca // (12.2) Par.?
mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ / (13.1) Par.?
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // (13.2) Par.?
evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā / (14.1) Par.?
rāmasya śīlavṛttena sarve viṣayavāsinaḥ // (14.2) Par.?
sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate / (15.1) Par.?
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // (15.2) Par.?
kathaṃcid upakāreṇa kṛtenaikena tuṣyati / (16.1) Par.?
na smaraty apakārāṇāṃ śatam apy ātmavattayā // (16.2) Par.?
śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ / (17.1) Par.?
kathayann āsta vai nityam astrayogyāntareṣv api // (17.2) Par.?
kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ / (18.1) Par.?
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // (18.2) Par.?
dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān / (19.1) Par.?
laukike samayācare kṛtakalpo viśāradaḥ // (19.2) Par.?
śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ / (20.1) Par.?
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // (20.2) Par.?
āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / (21.1) Par.?
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // (21.2) Par.?
arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ / (22.1) Par.?
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // (22.2) Par.?
ārohe vinaye caiva yukto vāraṇavājinām / (23.1) Par.?
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // (23.2) Par.?
abhiyātā prahartā ca senānayaviśāradaḥ / (24.1) Par.?
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ / (24.2) Par.?
anasūyo jitakrodho na dṛpto na ca matsarī / (24.3) Par.?
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // (24.4) Par.?
evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ / (25.1) Par.?
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ / (25.2) Par.?
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // (25.3) Par.?
tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ / (26.1) Par.?
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // (26.2) Par.?
tam evaṃvṛttasampannam apradhṛṣyaparākramam / (27.1) Par.?
lokapālopamaṃ nātham akāmayata medinī // (27.2) Par.?
etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam / (28.1) Par.?
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // (28.2) Par.?
eṣā hy asya parā prītir hṛdi samparivartate / (29.1) Par.?
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // (29.2) Par.?
vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ / (30.1) Par.?
mattaḥ priyataro loke parjanya iva vṛṣṭimān // (30.2) Par.?
yamaśakrasamo vīrye bṛhaspatisamo matau / (31.1) Par.?
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // (31.2) Par.?
mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / (32.1) Par.?
anena vayasā dṛṣṭvā yathā svargam avāpnuyām // (32.2) Par.?
taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ / (33.1) Par.?
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // (33.2) Par.?
nānānagaravāstavyān pṛthagjānapadān api / (34.1) Par.?
samānināya medinyāḥ pradhānān pṛthivīpatiḥ // (34.2) Par.?
atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / (35.1) Par.?
rājānam evābhimukhā niṣedur niyatā nṛpāḥ // (35.2) Par.?
sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ / (36.1) Par.?
upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ // (36.2) Par.?
Duration=0.12723779678345 secs.