UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3067
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
evam uktastayā rājā tāṃ devīṃ punar abravīt / (1.2)
Par.?
dharmavid dharmasaṃyuktam idaṃ vacanam uttamam // (1.3)
Par.?
evam etat purā kunti vyuṣitāśvaścakāra ha / (2.1)
Par.?
yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ // (2.2)
Par.?
atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me / (3.1)
Par.?
purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ // (3.2)
Par.?
anāvṛtāḥ kila purā striya āsan varānane / (4.1)
Par.?
kāmacāravihāriṇyaḥ svatantrāścārulocane // (4.2)
Par.?
tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn / (5.1)
Par.?
nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat // (5.2)
Par.?
taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ / (6.1)
Par.?
adyāpyanuvidhīyante kāmadveṣavivarjitāḥ / (6.2)
Par.?
purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ // (6.3)
Par.?
uttareṣu ca rambhoru kuruṣvadyāpi vartate / (7.1)
Par.?
strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ / (7.2)
Par.?
*
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (7.3)
Par.?
*
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ / (7.4)
Par.?
*
evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati / (7.5)
Par.?
*
agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite / (7.6)
Par.?
*
putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā / (7.7)
Par.?
*
rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ / (7.8)
Par.?
*
etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe // (7.9)
Par.?
asmiṃstu loke nacirān maryādeyaṃ śucismite / (8.1)
Par.?
sthāpitā yena yasmācca tan me vistarataḥ śṛṇu // (8.2)
Par.?
babhūvoddālako nāma maharṣir iti naḥ śrutam / (9.1)
Par.?
śvetaketur iti khyātaḥ putrastasyābhavan muniḥ // (9.2)
Par.?
maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam / (10.1)
Par.?
kopāt kamalapatrākṣi yadarthaṃ tan nibodha me / (10.2)
Par.?
*
uddālakaḥ / (10.3)
Par.?
*
brāhmaṇaḥ / (10.4)
Par.?
*
śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ / (10.6)
Par.?
*
grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat / (10.7)
Par.?
*
śiśire salilasthāyī saha patnyā mahātapāḥ / (10.8)
Par.?
*
uddālakaṃ tapasyantaṃ niyamena samāhitam / (10.9)
Par.?
*
tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha / (10.10)
Par.?
*
abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ / (10.11)
Par.?
*
taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ / (10.12)
Par.?
*
svāgatena ca pādyena mṛduvākyaiśca bhārata / (10.13)
Par.?
*
śākamūlaphalādyaiśca vanyair anyair apūjayat / (10.14)
Par.?
*
kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā / (10.15)
Par.?
*
viśrānto munim āsādya paryapṛcchad dvijastadā / (10.16)
Par.?
*
uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam / (10.17)
Par.?
*
ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ / (10.18)
Par.?
*
tava putram imaṃ manye kṛtakṛtyo 'si tad vada / (10.19)
Par.?
*
mama patnī mahāprājña kuśikasya sutā matā / (10.20)
Par.?
*
mām evānugatā patnī mama nityam anuvratā / (10.21)
Par.?
*
arundhatīva patnīnāṃ tapasā karśitastanī / (10.22)
Par.?
*
tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ / (10.23)
Par.?
*
vedavedāṅgavid vipra macchāsanaparāyaṇaḥ / (10.24)
Par.?
*
lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī / (10.25)
Par.?
*
apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ / (10.26)
Par.?
*
pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ / (10.27)
Par.?
*
prajāraṇī tu patnī te kulaśīlasamādhinī / (10.28)
Par.?
*
sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai / (10.29)
Par.?
*
ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām / (10.30)
Par.?
*
yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān / (10.31)
Par.?
*
svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ // (10.32)
Par.?
śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ / (11.1)
Par.?
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt // (11.2)
Par.?
ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā / (12.1)
Par.?
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva / (12.2)
Par.?
*
tapasā dīptavīryo hi śvetaketur na cakṣame / (12.3)
Par.?
*
saṃgṛhya mātaraṃ haste śvetaketur abhāṣata / (12.4)
Par.?
*
durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām / (12.5)
Par.?
*
ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ / (12.6)
Par.?
*
śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ / (12.7)
Par.?
*
tasya patnī damopetā mama mātā viśeṣataḥ / (12.8)
Par.?
*
pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām / (12.9)
Par.?
*
apradānena te brahman mātṛbhūtāṃ vimuñca me / (12.10)
Par.?
*
evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ / (12.11)
Par.?
*
pratyavocad dvijo rājann apragalbham idaṃ vacaḥ / (12.12)
Par.?
*
apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ / (12.13)
Par.?
*
pitā te ṛṇanirmuktastvayā putreṇa kāśyapa / (12.14)
Par.?
*
ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ / (12.15)
Par.?
*
mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām / (12.16)
Par.?
*
prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ / (12.17)
Par.?
*
ekayā prajayā pitror mātaraṃ te dadāmyaham / (12.18)
Par.?
*
evam uktaḥ śvetaketur lajjayā krodham eyivān // (12.19)
Par.?
kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha / (13.1)
Par.?
*
saṃgṛhya mātaraṃ haste / (13.2)
Par.?
mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ // (13.3)
Par.?
anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi / (14.1)
Par.?
yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ / (14.2)
Par.?
*
tathaiva ca kuṭumbeṣu na pramādyanti karhicit / (14.3)
Par.?
*
ṛtukāle tu samprāpte bhartāraṃ na jahustadā // (14.4)
Par.?
ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame / (15.1)
Par.?
cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi // (15.2)
Par.?
mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu / (16.1)
Par.?
tadā prabhṛti maryādā sthiteyam iti naḥ śrutam // (16.2)
Par.?
vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam / (17.1)
Par.?
bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham / (17.2)
Par.?
*
adyāpyanuvidhīyante kāmadveṣavivarjitāḥ / (17.3)
Par.?
*
uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī // (17.4)
Par.?
bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm / (18.1)
Par.?
pativratām etad eva bhavitā pātakaṃ bhuvi // (18.2)
Par.?
patyā niyuktā yā caiva patnyapatyārtham eva ca / (19.1)
Par.?
na kariṣyati tasyāśca bhaviṣyatyetad eva hi // (19.2)
Par.?
iti tena purā bhīru maryādā sthāpitā balāt / (20.1)
Par.?
uddālakasya putreṇa dharmyā vai śvetaketunā / (20.2)
Par.?
*
tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat / (20.3)
Par.?
*
niyuktā patinā bhāryā yadyapatyasya kāraṇāt / (20.4)
Par.?
*
na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt // (20.5)
Par.?
saudāsena ca rambhoru niyuktāpatyajanmani / (21.1)
Par.?
madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam // (21.2)
Par.?
tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī / (22.1)
Par.?
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā // (22.2)
Par.?
asmākam api te janma viditaṃ kamalekṣaṇe / (23.1)
Par.?
kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye // (23.2)
Par.?
ata etāni sarvāṇi kāraṇāni samīkṣya vai / (24.1)
Par.?
mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite // (24.2)
Par.?
ṛtāvṛtau rājaputri striyā bhartā yatavrate / (25.1)
Par.?
nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ // (25.2)
Par.?
śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati / (26.1)
Par.?
dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate // (26.2)
Par.?
bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā / (27.1)
Par.?
yad brūyāt tat tathā kāryam iti dharmavido viduḥ // (27.2)
Par.?
viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam / (28.1)
Par.?
yathāham anavadyāṅgi putradarśanalālasaḥ // (28.2)
Par.?
tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe / (29.1)
Par.?
prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ // (29.2)
Par.?
manniyogāt sukeśānte dvijātestapasādhikāt / (30.1)
Par.?
putrān guṇasamāyuktān utpādayitum arhasi / (30.2)
Par.?
tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim / (30.3)
Par.?
*
tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam // (30.4)
Par.?
evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam / (31.1)
Par.?
pratyuvāca varārohā bhartuḥ priyahite ratā / (31.2)
Par.?
*
adharmaḥ sumahān eṣa strīṇāṃ bharatasattama / (31.3)
Par.?
*
yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha / (31.4)
Par.?
*
śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ // (31.5)
Par.?
pitṛveśmanyahaṃ bālā niyuktātithipūjane / (32.1)
Par.?
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam // (32.2)
Par.?
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / (33.1)
Par.?
tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam // (33.2)
Par.?
sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam / (34.1)
Par.?
mantragrāmaṃ ca me prādād abravīccaiva mām idam // (34.2)
Par.?
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (35.1)
Par.?
akāmo vā sakāmo vā sa te vaśam upaiṣyati / (35.2)
Par.?
*
tasya tasya prasādāt te rājñi putro bhaviṣyati // (35.3)
Par.?
ityuktāhaṃ tadā tena pitṛveśmani bhārata / (36.1)
Par.?
brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ // (36.2)
Par.?
anujñātā tvayā devam āhvayeyam ahaṃ nṛpa / (37.1)
Par.?
tena mantreṇa rājarṣe yathā syān nau prajā vibho / (37.2)
Par.?
*
yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ / (37.4)
Par.?
*
tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam / (37.5)
Par.?
*
anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati / (37.6)
Par.?
*
apatyakāma evaṃ syān mamāpatyaṃ bhaved iti / (37.7)
Par.?
*
vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam / (37.8)
Par.?
*
anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ / (37.9)
Par.?
*
yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca / (37.10)
Par.?
*
yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja / (37.11)
Par.?
*
devāt putraphalaṃ sadyo viprāt kālāntare bhavet // (37.12)
Par.?
āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara / (38.1)
Par.?
tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām / (38.2)
Par.?
*
vaiśaṃpāyanaḥ / (38.4)
Par.?
*
dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi / (38.5)
Par.?
*
namo maharṣaye tasmai yena datto varastava / (38.6)
Par.?
*
na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ / (38.7)
Par.?
*
tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca / (38.8)
Par.?
*
pravaraṃ sarvadevānāṃ dharmam āvāhayābale / (38.9)
Par.?
*pāṇḍunā samanujñātā bhāratena yaśasvinā / (38.10) Par.?
*
matiṃ cakre mahārāja dharmasyāvāhane tadā // (38.11)
Par.?
pāṇḍur uvāca / (39.1)
Par.?
adyaiva tvaṃ varārohe prayatasva yathāvidhi / (39.2)
Par.?
dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk // (39.3)
Par.?
adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana / (40.1)
Par.?
*
bhīṣma uvāca / (40.2)
Par.?
*
yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu / (40.3)
Par.?
*
daṇḍasya nayanāt sā hi daṇḍanītir ihocyate / (40.4)
Par.?
*
bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ / (40.5)
Par.?
*
asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ / (40.6)
Par.?
*
daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ / (40.7)
Par.?
*
vidyāścatasraḥ kūṭasthāstāsāṃ bhedavikalpanā / (40.8)
Par.?
*
aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ / (40.9)
Par.?
*
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa / (40.10)
Par.?
*
āyurvedo dhanurvedo gāndharvaśceti niścayaḥ / (40.11)
Par.?
*
arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu / (40.12)
Par.?
*
daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ / (40.13)
Par.?
*
etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ / (40.14)
Par.?
*
śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ / (40.15)
Par.?
*
vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ / (40.16)
Par.?
*
tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam / (40.17)
Par.?
*
yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā / (40.18)
Par.?
*
tantraṃ brahmalulā nāma tarkavidyā divaukasām / (40.19)
Par.?
*
sukhaduḥkhārthajijñāsākārakaśceti viśrutam / (40.20)
Par.?
*
tarkavidyāstathā cāṣṭau saśloko nava vistaraḥ / (40.21)
Par.?
*
daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ / (40.22)
Par.?
*
purāṇasya praṇītāśca tāvad eveha saṃhitā / (40.23)
Par.?
*
dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā / (40.24)
Par.?
*
ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ / (40.25)
Par.?
*
nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ / (40.26)
Par.?
*
provāca bhagavān devaḥ kālajñānāni yāni ca / (40.27)
Par.?
*
catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram / (40.28)
Par.?
*
aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm / (40.29)
Par.?
*
gāndharvam itihāsaṃ ca nānāvistaram uktavān / (40.30)
Par.?
*
ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ / (40.31)
Par.?
*
punar bhedasahasraṃ ca tāsām eva tu vistaraḥ / (40.32)
Par.?
*
ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ / (40.33)
Par.?
*
śaśvad abhyasyate loke veda eva ca sarvaśaḥ / (40.34)
Par.?
*
vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ / (40.35)
Par.?
*
etāsāṃ pārago yaśca sa cokto vedapāragaḥ / (40.36)
Par.?
*
vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ / (40.37)
Par.?
*
śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit / (40.38)
Par.?
*
brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ / (40.39)
Par.?
*
sarvasyānugrahaścaiva vyāso vai vedapāragaḥ / (40.40)
Par.?
*
ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca / (40.41)
Par.?
*
śaṃkarasya prasādācca brahmaṇaśca kurūdvaha / (40.42)
Par.?
*
vedapāraga ityukto yājñavalkyaśca sarvaśaḥ / (40.43)
Par.?
*
kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ / (40.44)
Par.?
*
ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api / (40.45)
Par.?
*
śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ / (40.46)
Par.?
*
ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ / (40.47)
Par.?
*
idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ / (40.48)
Par.?
*
pūrvajanmānusāreṇa bahudheyaṃ sarasvatī / (40.49)
Par.?
lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate // (40.50)
Par.?
dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ / (41.1)
Par.?
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ / (41.2)
Par.?
*
dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam / (41.3)
Par.?
*
apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam // (41.4)
Par.?
tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite / (42.1)
Par.?
upacārābhicārābhyāṃ dharmam ārādhayasva vai // (42.2)
Par.?
vaiśaṃpāyana uvāca / (43.1)
Par.?
sā tathoktā tathetyuktvā tena bhartrā varāṅganā / (43.2)
Par.?
abhivādyābhyanujñātā pradakṣiṇam avartata // (43.3)
Par.?
Duration=0.36399102210999 secs.