Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
gurū nivedya viprāya tau mātāpitarāv ubhau / (1.2) Par.?
punar eva sa dharmātmā vyādho brāhmaṇam abravīt // (1.3) Par.?
pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam / (2.1) Par.?
yadartham ukto 'si tayā gacchasva mithilām iti // (2.2) Par.?
patiśuśrūṣaparayā dāntayā satyaśīlayā / (3.1) Par.?
mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati // (3.2) Par.?
brāhmaṇa uvāca / (4.1) Par.?
pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata / (4.2) Par.?
saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ // (4.3) Par.?
vyādha uvāca / (5.1) Par.?
yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho / (5.2) Par.?
dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ // (5.3) Par.?
tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā / (6.1) Par.?
vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija // (6.2) Par.?
tvayā vinikṛtā mātā pitā ca dvijasattama / (7.1) Par.?
anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita / (7.2) Par.?
vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam // (7.3) Par.?
tava śokena vṛddhau tāvandhau jātau tapasvinau / (8.1) Par.?
tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān // (8.2) Par.?
tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā / (9.1) Par.?
sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya // (9.2) Par.?
śraddadhasva mama brahman nānyathā kartum arhasi / (10.1) Par.?
gamyatām adya viprarṣe śreyas te kathayāmyaham // (10.2) Par.?
brāhmaṇa uvāca / (11.1) Par.?
yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam / (11.2) Par.?
prīto 'smi tava dharmajña sādhvācāra guṇānvita // (11.3) Par.?
vyādha uvāca / (12.1) Par.?
daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ / (12.2) Par.?
purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ // (12.3) Par.?
atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam / (13.1) Par.?
ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana // (13.2) Par.?
brāhmaṇa uvāca / (14.1) Par.?
ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā / (14.2) Par.?
īdṛśā durlabhā loke narā dharmapradarśakāḥ // (14.3) Par.?
eko narasahasreṣu dharmavid vidyate na vā / (15.1) Par.?
prīto 'smi tava satyena bhadraṃ te puruṣottama // (15.2) Par.?
patamāno hi narake bhavatāsmi samuddhṛtaḥ / (16.1) Par.?
bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha // (16.2) Par.?
rājā yayātir dauhitraiḥ patitas tārito yathā / (17.1) Par.?
sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha // (17.2) Par.?
mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava / (18.1) Par.?
nākṛtātmā vedayati dharmādharmaviniścayam // (18.2) Par.?
durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā / (19.1) Par.?
na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam / (19.2) Par.?
yena karmavipākena prāpteyaṃ śūdratā tvayā // (19.3) Par.?
etad icchāmi vijñātuṃ tattvena hi mahāmate / (20.1) Par.?
kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān // (20.2) Par.?
vyādha uvāca / (21.1) Par.?
anatikramaṇīyā hi brāhmaṇā vai dvijottama / (21.2) Par.?
śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha // (21.3) Par.?
ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja / (22.1) Par.?
vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ / (22.2) Par.?
ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām // (22.3) Par.?
kaścid rājā mama sakhā dhanurvedaparāyaṇaḥ / (23.1) Par.?
saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija // (23.2) Par.?
etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ / (24.1) Par.?
sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ / (24.2) Par.?
tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati // (24.3) Par.?
atha kṣiptaḥ śaro ghoro mayāpi dvijasattama / (25.1) Par.?
tāḍitaś ca munis tena śareṇānataparvaṇā // (25.2) Par.?
bhūmau nipatito brahmann uvāca pratinādayan / (26.1) Par.?
nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam // (26.2) Par.?
manvānas taṃ mṛgaṃ cāhaṃ samprāptaḥ sahasā munim / (27.1) Par.?
apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā / (27.2) Par.?
tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale // (27.3) Par.?
akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ / (28.1) Par.?
ajānatā kṛtam idaṃ mayetyatha tam abruvam / (28.2) Par.?
kṣantum arhasi me brahmann iti cokto mayā muniḥ // (28.3) Par.?
tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ / (29.1) Par.?
vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija // (29.2) Par.?
Duration=0.11670398712158 secs.