Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7496
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
samaveteṣu sarveṣu teṣu rājasu bhārata / (1.2) Par.?
duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt // (1.3) Par.?
bṛhaspatiścośanā ca brahmāṇaṃ paryupasthitau / (2.1) Par.?
marutaśca sahendreṇa vasavaśca sahāśvinau // (2.2) Par.?
ādityāścaiva sādhyāśca ye ca saptarṣayo divi / (3.1) Par.?
viśvāvasuśca gandharvaḥ śubhāścāpsarasāṃ gaṇāḥ // (3.2) Par.?
namaskṛtvopajagmuste lokavṛddhaṃ pitāmaham / (4.1) Par.?
parivārya ca viśveśaṃ paryāsata divaukasaḥ // (4.2) Par.?
teṣāṃ manaśca tejaścāpyādadānau divaukasām / (5.1) Par.?
pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī // (5.2) Par.?
bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti / (6.1) Par.?
bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha // (6.2) Par.?
brahmovāca / (7.1) Par.?
yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau / (7.2) Par.?
jvalantau rocamānau ca vyāpyātītau mahābalau // (7.3) Par.?
naranārāyaṇāvetau lokāl lokaṃ samāsthitau / (8.1) Par.?
ūrjitau svena tapasā mahāsattvaparākramau // (8.2) Par.?
etau hi karmaṇā lokān nandayāmāsatur dhruvau / (9.1) Par.?
asurāṇām abhāvāya devagandharvapūjitau // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
jagāma śakrastacchrutvā yatra tau tepatustapaḥ / (10.2) Par.?
sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ // (10.3) Par.?
tadā devāsure ghore bhaye jāte divaukasām / (11.1) Par.?
ayācata mahātmānau naranārāyaṇau varam // (11.2) Par.?
tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama / (12.1) Par.?
athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti // (12.2) Par.?
tatastau śakram abrūtāṃ kariṣyāvo yad icchasi / (13.1) Par.?
tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān // (13.2) Par.?
nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ / (14.1) Par.?
paulomān kālakhañjāṃśca sahasrāṇi śatāni ca // (14.2) Par.?
eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ / (15.1) Par.?
jambhasya grasamānasya yajñam arjuna āhave // (15.2) Par.?
eṣa pāre samudrasya hiraṇyapuram ārujat / (16.1) Par.?
hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe // (16.2) Par.?
eṣa devān sahendreṇa jitvā parapuraṃjayaḥ / (17.1) Par.?
atarpayanmahābāhur arjuno jātavedasam / (17.2) Par.?
nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha // (17.3) Par.?
evam etau mahāvīryau tau paśyata samāgatau / (18.1) Par.?
vāsudevārjunau vīrau samavetau mahārathau // (18.2) Par.?
naranārāyaṇau devau pūrvadevāviti śrutiḥ / (19.1) Par.?
ajeyau mānuṣe loke sendrair api surāsuraiḥ // (19.2) Par.?
eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ / (20.1) Par.?
nārāyaṇo naraścaiva sattvam ekaṃ dvidhākṛtam // (20.2) Par.?
etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān / (21.1) Par.?
tatra tatraiva jāyete yuddhakāle punaḥ punaḥ // (21.2) Par.?
tasmāt karmaiva kartavyam iti hovāca nāradaḥ / (22.1) Par.?
etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit // (22.2) Par.?
śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam / (23.1) Par.?
paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam // (23.2) Par.?
sanātanau mahātmānau kṛṣṇāvekarathe sthitau / (24.1) Par.?
duryodhana tadā tāta smartāsi vacanaṃ mama // (24.2) Par.?
no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ / (25.1) Par.?
arthācca tāta dharmācca tava buddhir upaplutā // (25.2) Par.?
na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān / (26.1) Par.?
tavaiva hi mataṃ sarve kuravaḥ paryupāsate // (26.2) Par.?
trayāṇām eva ca mataṃ tattvam eko 'numanyase / (27.1) Par.?
rāmeṇa caiva śaptasya karṇasya bharatarṣabha // (27.2) Par.?
durjāteḥ sūtaputrasya śakuneḥ saubalasya ca / (28.1) Par.?
tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca // (28.2) Par.?
karṇa uvāca / (29.1) Par.?
naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha / (29.2) Par.?
kṣatradharme sthito hyasmi svadharmād anapeyivān // (29.3) Par.?
kiṃ cānyanmayi durvṛttaṃ yena māṃ parigarhase / (30.1) Par.?
na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit // (30.2) Par.?
rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā / (31.1) Par.?
tathā duryodhanasyāpi sa hi rājye samāhitaḥ // (31.2) Par.?
vaiśaṃpāyana uvāca / (32.1) Par.?
karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ / (32.2) Par.?
dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt // (32.3) Par.?
yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti / (33.1) Par.?
nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām // (33.2) Par.?
anayo yo 'yam āgantā putrāṇāṃ te durātmanām / (34.1) Par.?
tad asya karma jānīhi sūtaputrasya durmateḥ // (34.2) Par.?
enam āśritya putraste mandabuddhiḥ suyodhanaḥ / (35.1) Par.?
avamanyata tān vīrān devaputrān ariṃdamān // (35.2) Par.?
kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram / (36.1) Par.?
tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā // (36.2) Par.?
dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam / (37.1) Par.?
dhanaṃjayena vikramya kim anena tadā kṛtam // (37.2) Par.?
sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ / (38.1) Par.?
pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā // (38.2) Par.?
gandharvair ghoṣayātrāyāṃ hriyate yat sutastava / (39.1) Par.?
kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate // (39.2) Par.?
nanu tatrāpi pārthena bhīmena ca mahātmanā / (40.1) Par.?
yamābhyām eva cāgamya gandharvāste parājitāḥ // (40.2) Par.?
etānyasya mṛṣoktāni bahūni bharatarṣabha / (41.1) Par.?
vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ // (41.2) Par.?
bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ / (42.1) Par.?
dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan // (42.2) Par.?
yad āha bharataśreṣṭho bhīṣmastat kriyatāṃ nṛpa / (43.1) Par.?
na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi // (43.2) Par.?
purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam / (44.1) Par.?
yad vākyam arjunenoktaṃ saṃjayena niveditam // (44.2) Par.?
sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ / (45.1) Par.?
na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ // (45.2) Par.?
anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ / (46.1) Par.?
tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam // (46.2) Par.?
tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan / (47.1) Par.?
bhīṣmadroṇau yadā rājā na samyag anubhāṣate // (47.2) Par.?
Duration=0.26325178146362 secs.