Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam / (1.2) Par.?
punar eva mahānādaṃ vyasṛjanta mahārathāḥ // (1.3) Par.?
pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ / (2.1) Par.?
dadhmuśca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān // (2.2) Par.?
tato bheryaśca peśyaśca krakacā goviṣāṇikāḥ / (3.1) Par.?
sahasaivābhyahanyanta tataḥ śabdo mahān abhūt // (3.2) Par.?
atha devāḥ sagandharvāḥ pitaraśca janeśvara / (4.1) Par.?
siddhacāraṇasaṃghāśca samīyuste didṛkṣayā // (4.2) Par.?
ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum / (5.1) Par.?
samīyustatra sahitā draṣṭuṃ tad vaiśasaṃ mahat // (5.2) Par.?
tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate / (6.1) Par.?
te sene sāgaraprakhye muhuḥ pracalite nṛpa // (6.2) Par.?
vimucya kavacaṃ vīro nikṣipya ca varāyudham / (7.1) Par.?
avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ // (7.2) Par.?
pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ / (8.1) Par.?
vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm // (8.2) Par.?
taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ / (9.1) Par.?
avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt // (9.2) Par.?
vāsudevaśca bhagavān pṛṣṭhato 'nujagāma ha / (10.1) Par.?
yathāmukhyāśca rājānastam anvājagmur utsukāḥ // (10.2) Par.?
arjuna uvāca / (11.1) Par.?
kiṃ te vyavasitaṃ rājan yad asmān apahāya vai / (11.2) Par.?
padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm // (11.3) Par.?
bhīmasena uvāca / (12.1) Par.?
kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ / (12.2) Par.?
daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva // (12.3) Par.?
nakula uvāca / (13.1) Par.?
evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata / (13.2) Par.?
bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu // (13.3) Par.?
sahadeva uvāca / (14.1) Par.?
asmin raṇasamūhe vai vartamāne mahābhaye / (14.2) Par.?
yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa // (14.3) Par.?
saṃjaya uvāca / (15.1) Par.?
evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana / (15.2) Par.?
novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ // (15.3) Par.?
tān uvāca mahāprājño vāsudevo mahāmanāḥ / (16.1) Par.?
abhiprāyo 'sya vijñāto mayeti prahasann iva // (16.2) Par.?
eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca / (17.1) Par.?
anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ // (17.2) Par.?
śrūyate hi purākalpe gurūn ananumānya yaḥ / (18.1) Par.?
yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ // (18.2) Par.?
anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ / (19.1) Par.?
dhruvastasya jayo yuddhe bhaved iti matir mama // (19.2) Par.?
evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati / (20.1) Par.?
hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan // (20.2) Par.?
dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ / (21.1) Par.?
mithaḥ saṃkathayāṃcakrur neśo 'sti kulapāṃsanaḥ // (21.2) Par.?
vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt / (22.1) Par.?
yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ // (22.2) Par.?
dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare / (23.1) Par.?
nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ // (23.2) Par.?
na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi / (24.1) Par.?
yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge // (24.2) Par.?
tataste kṣatriyāḥ sarve praśaṃsanti sma kauravān / (25.1) Par.?
hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak // (25.2) Par.?
vyanindanta tataḥ sarve yodhāstatra viśāṃ pate / (26.1) Par.?
yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha // (26.2) Par.?
tatastat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram / (27.1) Par.?
niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate // (27.2) Par.?
kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati / (28.1) Par.?
kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti // (28.2) Par.?
vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt / (29.1) Par.?
ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā // (29.2) Par.?
sa vigāhya camūṃ śatroḥ śaraśaktisamākulām / (30.1) Par.?
bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ // (30.2) Par.?
tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ / (31.1) Par.?
bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam // (31.2) Par.?
yudhiṣṭhira uvāca / (32.1) Par.?
āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha / (32.2) Par.?
anujānīhi māṃ tāta āśiṣaśca prayojaya // (32.3) Par.?
bhīṣma uvāca / (33.1) Par.?
yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate / (33.2) Par.?
śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata // (33.3) Par.?
prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava / (34.1) Par.?
yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge // (34.2) Par.?
vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi / (35.1) Par.?
evaṃ gate mahārāja na tavāsti parājayaḥ // (35.2) Par.?
arthasya puruṣo dāso dāsastvartho na kasyacit / (36.1) Par.?
iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ // (36.2) Par.?
atastvāṃ klībavad vākyaṃ bravīmi kurunandana / (37.1) Par.?
hṛto 'smyarthena kauravya yuddhād anyat kim icchasi // (37.2) Par.?
yudhiṣṭhira uvāca / (38.1) Par.?
mantrayasva mahāprājña hitaiṣī mama nityaśaḥ / (38.2) Par.?
yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ // (38.3) Par.?
bhīṣma uvāca / (39.1) Par.?
rājan kim atra sāhyaṃ te karomi kurunandana / (39.2) Par.?
kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam // (39.3) Par.?
yudhiṣṭhira uvāca / (40.1) Par.?
kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam / (40.2) Par.?
etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi // (40.3) Par.?
bhīṣma uvāca / (41.1) Par.?
na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave / (41.2) Par.?
vijayeta pumān kaścid api sākṣācchatakratuḥ // (41.3) Par.?
yudhiṣṭhira uvāca / (42.1) Par.?
hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te / (42.2) Par.?
jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ // (42.3) Par.?
bhīṣma uvāca / (43.1) Par.?
na śatruṃ tāta paśyāmi samare yo jayeta mām / (43.2) Par.?
na tāvanmṛtyukālo me punarāgamanaṃ kuru // (43.3) Par.?
saṃjaya uvāca / (44.1) Par.?
tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana / (44.2) Par.?
śirasā pratijagrāha bhūyastam abhivādya ca // (44.3) Par.?
prāyāt punar mahābāhur ācāryasya rathaṃ prati / (45.1) Par.?
paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha // (45.2) Par.?
sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam / (46.1) Par.?
uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ // (46.2) Par.?
āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ / (47.1) Par.?
jayeyaṃ ca ripūn sarvān anujñātastvayā dvija // (47.2) Par.?
droṇa uvāca / (48.1) Par.?
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / (48.2) Par.?
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ // (48.3) Par.?
tad yudhiṣṭhira tuṣṭo 'smi pūjitaśca tvayānagha / (49.1) Par.?
anujānāmi yudhyasva vijayaṃ samavāpnuhi // (49.2) Par.?
karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam / (50.1) Par.?
evaṃ gate mahārāja yuddhād anyat kim icchasi // (50.2) Par.?
arthasya puruṣo dāso dāsastvartho na kasyacit / (51.1) Par.?
iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ // (51.2) Par.?
atastvāṃ klībavad brūmo yuddhād anyat kim icchasi / (52.1) Par.?
yotsyāmi kauravasyārthe tavāśāsyo jayo mayā // (52.2) Par.?
yudhiṣṭhira uvāca / (53.1) Par.?
jayam āśāssva me brahman mantrayasva ca maddhitam / (53.2) Par.?
yudhyasva kauravasyārthe vara eṣa vṛto mayā // (53.3) Par.?
droṇa uvāca / (54.1) Par.?
dhruvaste vijayo rājan yasya mantrī haristava / (54.2) Par.?
ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi // (54.3) Par.?
yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ / (55.1) Par.?
yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te // (55.2) Par.?
yudhiṣṭhira uvāca / (56.1) Par.?
pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam / (56.2) Par.?
kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam // (56.3) Par.?
droṇa uvāca / (57.1) Par.?
na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe / (57.2) Par.?
mamāśu nidhane rājan yatasva saha sodaraiḥ // (57.3) Par.?
yudhiṣṭhira uvāca / (58.1) Par.?
hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ / (58.2) Par.?
ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te // (58.3) Par.?
droṇa uvāca / (59.1) Par.?
na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam / (59.2) Par.?
yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam // (59.3) Par.?
ṛte prāyagataṃ rājannyastaśastram acetanam / (60.1) Par.?
hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te // (60.2) Par.?
śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam / (61.1) Par.?
śraddheyavākyāt puruṣād etat satyaṃ bravīmi te // (61.2) Par.?
saṃjaya uvāca / (62.1) Par.?
etacchrutvā mahārāja bhāradvājasya dhīmataḥ / (62.2) Par.?
anumānya tam ācāryaṃ prāyācchāradvataṃ prati // (62.3) Par.?
so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam / (63.1) Par.?
uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ // (63.2) Par.?
anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ / (64.1) Par.?
jayeyaṃ ca ripūn sarvān anujñātastvayānagha // (64.2) Par.?
kṛpa uvāca / (65.1) Par.?
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / (65.2) Par.?
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ // (65.3) Par.?
arthasya puruṣo dāso dāsastvartho na kasyacit / (66.1) Par.?
iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ // (66.2) Par.?
teṣām arthe mahārāja yoddhavyam iti me matiḥ / (67.1) Par.?
atastvāṃ klībavad brūmi yuddhād anyat kim icchasi // (67.2) Par.?
yudhiṣṭhira uvāca / (68.1) Par.?
hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ // (68.2) Par.?
saṃjaya uvāca / (69.1) Par.?
ityuktvā vyathito rājā novāca gatacetanaḥ / (69.2) Par.?
taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam / (69.3) Par.?
avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi // (69.4) Par.?
prītastvabhigamenāhaṃ jayaṃ tava narādhipa / (70.1) Par.?
āśāsiṣye sadotthāya satyam etad bravīmi te // (70.2) Par.?
etacchrutvā mahārāja gautamasya vacastadā / (71.1) Par.?
anumānya kṛpaṃ rājā prayayau yena madrarāṭ // (71.2) Par.?
sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam / (72.1) Par.?
uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ // (72.2) Par.?
anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ / (73.1) Par.?
jayeyaṃ ca mahārāja anujñātastvayā ripūn // (73.2) Par.?
śalya uvāca / (74.1) Par.?
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / (74.2) Par.?
śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe // (74.3) Par.?
tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te / (75.1) Par.?
anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi // (75.2) Par.?
brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te / (76.1) Par.?
evaṃ gate mahārāja yuddhād anyat kim icchasi // (76.2) Par.?
arthasya puruṣo dāso dāsastvartho na kasyacit / (77.1) Par.?
iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ // (77.2) Par.?
kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam / (78.1) Par.?
bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi // (78.2) Par.?
yudhiṣṭhira uvāca / (79.1) Par.?
mantrayasva mahārāja nityaṃ maddhitam uttamam / (79.2) Par.?
kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham // (79.3) Par.?
śalya uvāca / (80.1) Par.?
brūhi kim atra sāhyaṃ te karomi nṛpasattama / (80.2) Par.?
kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ // (80.3) Par.?
yudhiṣṭhira uvāca / (81.1) Par.?
sa eva me varaḥ satya udyoge yastvayā kṛtaḥ / (81.2) Par.?
sūtaputrasya saṃgrāme kāryastejovadhastvayā // (81.3) Par.?
śalya uvāca / (82.1) Par.?
saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ / (82.2) Par.?
gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava // (82.3) Par.?
saṃjaya uvāca / (83.1) Par.?
anumānyātha kaunteyo mātulaṃ madrakeśvaram / (83.2) Par.?
nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ // (83.3) Par.?
vāsudevastu rādheyam āhave 'bhijagāma vai / (84.1) Par.?
tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ // (84.2) Par.?
śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi / (85.1) Par.?
asmān varaya rādheya yāvad bhīṣmo na hanyate // (85.2) Par.?
hate tu bhīṣme rādheya punar eṣyasi saṃyuge / (86.1) Par.?
dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam // (86.2) Par.?
karṇa uvāca / (87.1) Par.?
na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava / (87.2) Par.?
tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam // (87.3) Par.?
saṃjaya uvāca / (88.1) Par.?
tacchrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata / (88.2) Par.?
yudhiṣṭhirapurogaiśca pāṇḍavaiḥ saha saṃgataḥ // (88.3) Par.?
atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ / (89.1) Par.?
yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt // (89.2) Par.?
atha tān samabhiprekṣya yuyutsur idam abravīt / (90.1) Par.?
prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram // (90.2) Par.?
ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān / (91.1) Par.?
yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha // (91.2) Par.?
yudhiṣṭhira uvāca / (92.1) Par.?
ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān / (92.2) Par.?
yuyutso vāsudevaśca vayaṃ ca brūma sarvaśaḥ // (92.3) Par.?
vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt / (93.1) Par.?
tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate // (93.2) Par.?
bhajasvāsmān rājaputra bhajamānānmahādyute / (94.1) Par.?
na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ // (94.2) Par.?
saṃjaya uvāca / (95.1) Par.?
tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava / (95.2) Par.?
jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim // (95.3) Par.?
tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ / (96.1) Par.?
jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam // (96.2) Par.?
pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ / (97.1) Par.?
tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ // (97.2) Par.?
avādayan dundubhīṃśca śataśaścaiva puṣkarān / (98.1) Par.?
siṃhanādāṃśca vividhān vineduḥ puruṣarṣabhāḥ // (98.2) Par.?
rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ / (99.1) Par.?
dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā // (99.2) Par.?
gauravaṃ pāṇḍuputrāṇāṃ mānyānmānayatāṃ ca tān / (100.1) Par.?
dṛṣṭvā mahīkṣitastatra pūjayāṃcakrire bhṛśam // (100.2) Par.?
sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām / (101.1) Par.?
dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ // (101.2) Par.?
sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ / (102.1) Par.?
vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ // (102.2) Par.?
mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā / (103.1) Par.?
vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ // (103.2) Par.?
tato jaghnur mahābherīḥ śataśaścaiva puṣkarān / (104.1) Par.?
śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ // (104.2) Par.?
Duration=0.80599212646484 secs.