Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6010
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt / (1.2) Par.?
anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram // (1.3) Par.?
daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati / (2.1) Par.?
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // (2.2) Par.?
dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa / (3.1) Par.?
kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate // (3.2) Par.?
daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate / (4.1) Par.?
etad vidvann upādatsva svabhāvaṃ paśya laukikam // (4.2) Par.?
rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate / (5.1) Par.?
yamadaṇḍabhayād eke paralokabhayād api // (5.2) Par.?
parasparabhayād eke pāpāḥ pāpaṃ na kurvate / (6.1) Par.?
evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam // (6.2) Par.?
daṇḍasyaiva bhayād eke na khādanti parasparam / (7.1) Par.?
andhe tamasi majjeyur yadi daṇḍo na pālayet // (7.2) Par.?
yasmād adāntān damayatyaśiṣṭān daṇḍayatyapi / (8.1) Par.?
damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ // (8.2) Par.?
vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam / (9.1) Par.?
dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate // (9.2) Par.?
asaṃmohāya martyānām arthasaṃrakṣaṇāya ca / (10.1) Par.?
maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate // (10.2) Par.?
yatra śyāmo lohitākṣo daṇḍaścarati sūnṛtaḥ / (11.1) Par.?
prajāstatra na muhyanti netā cet sādhu paśyati // (11.2) Par.?
brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ / (12.1) Par.?
daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ // (12.2) Par.?
nābhīto yajate rājannābhīto dātum icchati / (13.1) Par.?
nābhītaḥ puruṣaḥ kaścit samaye sthātum icchati // (13.2) Par.?
nāchittvā paramarmāṇi nākṛtvā karma dāruṇam / (14.1) Par.?
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam // (14.2) Par.?
nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ / (15.1) Par.?
indro vṛtravadhenaiva mahendraḥ samapadyata // (15.2) Par.?
ya eva devā hantārastāṃl loko 'rcayate bhṛśam / (16.1) Par.?
hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ // (16.2) Par.?
hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ / (17.1) Par.?
vasavo marutaḥ sādhyā viśvedevāśca bhārata // (17.2) Par.?
etān devānnamasyanti pratāpapraṇatā janāḥ / (18.1) Par.?
na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana // (18.2) Par.?
madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān / (19.1) Par.?
yajante mānavāḥ kecit praśāntāḥ sarvakarmasu // (19.2) Par.?
na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā / (20.1) Par.?
sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ // (20.2) Par.?
nakulo mūṣakān atti biḍālo nakulaṃ tathā / (21.1) Par.?
biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā // (21.2) Par.?
tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ / (22.1) Par.?
prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat // (22.2) Par.?
vidhānaṃ devavihitaṃ tatra vidvānna muhyati / (23.1) Par.?
yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi // (23.2) Par.?
vinītakrodhaharṣā hi mandā vanam upāśritāḥ / (24.1) Par.?
vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam // (24.2) Par.?
udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca / (25.1) Par.?
na ca kaścinna tān hanti kim anyat prāṇayāpanāt // (25.2) Par.?
sūkṣmayonīni bhūtāni tarkagamyāni kānicit / (26.1) Par.?
pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ // (26.2) Par.?
grāmānniṣkramya munayo vigatakrodhamatsarāḥ / (27.1) Par.?
vane kuṭumbadharmāṇo dṛśyante parimohitāḥ // (27.2) Par.?
bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn / (28.1) Par.?
manuṣyāstanvate yajñāṃste svargaṃ prāpnuvanti ca // (28.2) Par.?
daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ / (29.1) Par.?
kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ // (29.2) Par.?
daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ / (30.1) Par.?
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // (30.2) Par.?
satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ / (31.1) Par.?
paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti // (31.2) Par.?
andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana / (32.1) Par.?
daṇḍaścenna bhavel loke vibhajan sādhvasādhunī // (32.2) Par.?
ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ / (33.1) Par.?
te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ // (33.2) Par.?
sarvo daṇḍajito loko durlabho hi śucir naraḥ / (34.1) Par.?
daṇḍasya hi bhayād bhīto bhogāyeha prakalpate // (34.2) Par.?
cāturvarṇyāpramohāya sunītanayanāya ca / (35.1) Par.?
daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum // (35.2) Par.?
yadi daṇḍānna bibhyeyur vayāṃsi śvāpadāni ca / (36.1) Par.?
adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca // (36.2) Par.?
na brahmacāryadhīyīta kalyāṇī gaur na duhyate / (37.1) Par.?
na kanyodvahanaṃ gacched yadi daṇḍo na pālayet // (37.2) Par.?
viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ / (38.1) Par.?
mamatvaṃ na prajānīyur yadi daṇḍo na pālayet // (38.2) Par.?
na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ / (39.1) Par.?
vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet // (39.2) Par.?
careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ / (40.1) Par.?
na vidyāṃ prāpnuyāt kaścid yadi daṇḍo na pālayet // (40.2) Par.?
na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ / (41.1) Par.?
yuktā vaheyur yānāni yadi daṇḍo na pālayet // (41.2) Par.?
na preṣyā vacanaṃ kuryur na bālo jātu karhicit / (42.1) Par.?
tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet // (42.2) Par.?
daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ / (43.1) Par.?
daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ // (43.2) Par.?
na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate / (44.1) Par.?
yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ // (44.2) Par.?
haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet / (45.1) Par.?
haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet // (45.2) Par.?
yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ / (46.1) Par.?
kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca // (46.2) Par.?
sukhena dharmaṃ śrīmantaścaranti śucivāsasaḥ / (47.1) Par.?
saṃvasantaḥ priyair dārair bhuñjānāścānnam uttamam // (47.2) Par.?
arthe sarve samārambhāḥ samāyattā na saṃśayaḥ / (48.1) Par.?
sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam // (48.2) Par.?
lokayātrārtham eveha dharmapravacanaṃ kṛtam / (49.1) Par.?
ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ // (49.2) Par.?
nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ / (50.1) Par.?
ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca // (50.2) Par.?
paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān / (51.1) Par.?
kṛṣanti bahavo bhārān badhnanti damayanti ca // (51.2) Par.?
evaṃ paryākule loke vipathe jarjarīkṛte / (52.1) Par.?
taistair nyāyair mahārāja purāṇaṃ dharmam ācara // (52.2) Par.?
yaja dehi prajā rakṣa dharmaṃ samanupālaya / (53.1) Par.?
amitrāñ jahi kaunteya mitrāṇi paripālaya // (53.2) Par.?
mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata / (54.1) Par.?
na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata // (54.2) Par.?
ātatāyī hi yo hanyād ātatāyinam āgatam / (55.1) Par.?
na tena bhrūṇahā sa syānmanyustaṃ manyum ṛcchati // (55.2) Par.?
avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ / (56.1) Par.?
avadhye cātmani kathaṃ vadhyo bhavati kenacit // (56.2) Par.?
yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām / (57.1) Par.?
evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate // (57.2) Par.?
dehān purāṇān utsṛjya navān sampratipadyate / (58.1) Par.?
evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ // (58.2) Par.?
Duration=0.66742897033691 secs.