Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
cāturāśramya ukto 'tra cāturvarṇyastathaiva ca / (1.2) Par.?
rāṣṭrasya yat kṛtyatamaṃ tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam / (2.2) Par.?
anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca // (2.3) Par.?
arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate / (3.1) Par.?
parasparaṃ ca khādanti sarvathā dhig arājakam // (3.2) Par.?
indram enaṃ pravṛṇute yad rājānam iti śrutiḥ / (4.1) Par.?
yathaivendrastathā rājā saṃpūjyo bhūtim icchatā // (4.2) Par.?
nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam / (5.1) Par.?
nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi // (5.2) Par.?
atha ced abhivarteta rājyārthī balavattaraḥ / (6.1) Par.?
arājakāni rāṣṭrāṇi hatarājāni vā punaḥ // (6.2) Par.?
pratyudgamyābhipūjyaḥ syād etad atra sumantritam / (7.1) Par.?
na hi pāpāt pāpataram asti kiṃcid arājakāt // (7.2) Par.?
sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet / (8.1) Par.?
balavān hi prakupitaḥ kuryānniḥśeṣatām api // (8.2) Par.?
bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā / (9.1) Par.?
suduhā yā tu bhavati naiva tāṃ kleśayantyuta // (9.2) Par.?
yad ataptaṃ praṇamati na tat saṃtāpayantyuta / (10.1) Par.?
yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi // (10.2) Par.?
etayopamayā dhīraḥ saṃnameta balīyase / (11.1) Par.?
indrāya sa praṇamate namate yo balīyase // (11.2) Par.?
tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā / (12.1) Par.?
na dhanārtho na dārārthasteṣāṃ yeṣām arājakam // (12.2) Par.?
prīyate hi haran pāpaḥ paravittam arājake / (13.1) Par.?
yadāsya uddharantyanye tadā rājānam icchati // (13.2) Par.?
pāpā api tadā kṣemaṃ na labhante kadācana / (14.1) Par.?
ekasya hi dvau harato dvayośca bahavo 'pare // (14.2) Par.?
adāsaḥ kriyate dāso hriyante ca balāt striyaḥ / (15.1) Par.?
etasmāt kāraṇād devāḥ prajāpālān pracakrire // (15.2) Par.?
rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ / (16.1) Par.?
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // (16.2) Par.?
arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam / (17.1) Par.?
parasparaṃ bhakṣayanto matsyā iva jale kṛśān // (17.2) Par.?
tāḥ sametya tataścakruḥ samayān iti naḥ śrutam / (18.1) Par.?
vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ / (18.2) Par.?
yaśca na svam athādadyāt tyājyā nastādṛśā iti // (18.3) Par.?
viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ / (19.1) Par.?
tāstathā samayaṃ kṛtvā samaye nāvatasthire // (19.2) Par.?
sahitāstāstadā jagmur asukhārtāḥ pitāmaham / (20.1) Par.?
anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa // (20.2) Par.?
yaṃ pūjayema sambhūya yaśca naḥ paripālayet / (21.1) Par.?
tābhyo manuṃ vyādideśa manur nābhinananda tāḥ // (21.2) Par.?
manur uvāca / (22.1) Par.?
bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram / (22.2) Par.?
viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā // (22.3) Par.?
bhīṣma uvāca / (23.1) Par.?
tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati / (23.2) Par.?
paśūnām adhipañcāśaddhiraṇyasya tathaiva ca / (23.3) Par.?
dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam // (23.4) Par.?
mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ / (24.1) Par.?
bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ // (24.2) Par.?
sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān / (25.1) Par.?
sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān // (25.2) Par.?
yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ / (26.1) Par.?
caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati // (26.2) Par.?
tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ / (27.1) Par.?
pāhyasmān sarvato rājan devān iva śatakratuḥ // (27.2) Par.?
vijayāyāśu niryāhi pratapan raśmimān iva / (28.1) Par.?
mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā // (28.2) Par.?
sa niryayau mahātejā balena mahatā vṛtaḥ / (29.1) Par.?
mahābhijanasampannas tejasā prajvalann iva // (29.2) Par.?
tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ / (30.1) Par.?
apatatrasire sarve svadharme ca dadhur manaḥ // (30.2) Par.?
tato mahīṃ pariyayau parjanya iva vṛṣṭimān / (31.1) Par.?
śamayan sarvataḥ pāpān svakarmasu ca yojayan // (31.2) Par.?
evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit / (32.1) Par.?
kuryū rājānam evāgre prajānugrahakāraṇāt // (32.2) Par.?
namasyeyuśca taṃ bhaktyā śiṣyā iva guruṃ sadā / (33.1) Par.?
devā iva sahasrākṣaṃ prajā rājānam antike // (33.2) Par.?
satkṛtaṃ svajaneneha paro 'pi bahu manyate / (34.1) Par.?
svajanena tvavajñātaṃ pare paribhavantyuta // (34.2) Par.?
rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ / (35.1) Par.?
tasmācchatraṃ ca patraṃ ca vāsāṃsyābharaṇāni ca // (35.2) Par.?
bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca / (36.1) Par.?
āsanāni ca śayyāśca sarvopakaraṇāni ca // (36.2) Par.?
guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā / (37.1) Par.?
ābhāṣitaśca madhuraṃ pratibhāṣeta mānavān // (37.2) Par.?
kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ / (38.1) Par.?
īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca // (38.2) Par.?
Duration=0.17375802993774 secs.