Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ya eva tu sato rakṣed asataśca nibarhayet / (1.2) Par.?
sa eva rājñā kartavyo rājan rājapurohitaḥ // (1.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.1) Par.?
purūravasa ailasya saṃvādaṃ mātariśvanaḥ // (2.2) Par.?
aila uvāca / (3.1) Par.?
kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ / (3.2) Par.?
kasmācca bhavati śreyān etad vāyo vicakṣva me // (3.3) Par.?
vāyur uvāca / (4.1) Par.?
brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama / (4.2) Par.?
bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate // (4.3) Par.?
varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha / (5.1) Par.?
varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ // (5.2) Par.?
brāhmaṇo jātamātrastu pṛthivīm anvajāyata / (6.1) Par.?
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // (6.2) Par.?
tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam / (7.1) Par.?
dvitīyaṃ varṇam akarot prajānām anuguptaye // (7.2) Par.?
vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān / (8.1) Par.?
śūdro hyenān paricared iti brahmānuśāsanam // (8.2) Par.?
aila uvāca / (9.1) Par.?
dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet / (9.2) Par.?
dharmataḥ saha vittena samyag vāyo pracakṣva me // (9.3) Par.?
vāyur uvāca / (10.1) Par.?
viprasya sarvam evaitad yat kiṃcijjagatīgatam / (10.2) Par.?
jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ // (10.3) Par.?
svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / (11.1) Par.?
gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ // (11.2) Par.?
patyabhāve yathā strī hi devaraṃ kurute patim / (12.1) Par.?
ānantaryāt tathā kṣatraṃ pṛthivī kurute patim // (12.2) Par.?
eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ / (13.1) Par.?
yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi // (13.2) Par.?
yaḥ kaścid vijayed bhūmiṃ brāhmaṇāya nivedayet / (14.1) Par.?
śrutavṛttopapannāya dharmajñāya tapasvine // (14.2) Par.?
svadharmaparitṛptāya yo na vittaparo bhavet / (15.1) Par.?
yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā // (15.2) Par.?
brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk / (16.1) Par.?
śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm // (16.2) Par.?
rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam / (17.1) Par.?
śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ // (17.2) Par.?
tāvatā sa kṛtaprajñaściraṃ yaśasi tiṣṭhati / (18.1) Par.?
tasya dharmasya sarvasya bhāgī rājapurohitaḥ // (18.2) Par.?
evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ / (19.1) Par.?
samyagvṛttāḥ svadharmasthā na kutaścid bhayānvitāḥ // (19.2) Par.?
rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ / (20.1) Par.?
caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati // (20.2) Par.?
devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ / (21.1) Par.?
yajñam evopajīvanti nāsti ceṣṭam arājake // (21.2) Par.?
ito dattena jīvanti devatāḥ pitarastathā / (22.1) Par.?
rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ // (22.2) Par.?
chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati / (23.1) Par.?
agnau vāsasi sūrye ca sukhaṃ śīte 'dhigacchati // (23.2) Par.?
śabde sparśe rase rūpe gandhe ca ramate manaḥ / (24.1) Par.?
teṣu bhogeṣu sarveṣu nabhīto labhate sukham // (24.2) Par.?
abhayasyaiva yo dātā tasyaiva sumahat phalam / (25.1) Par.?
na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate // (25.2) Par.?
indro rājā yamo rājā dharmo rājā tathaiva ca / (26.1) Par.?
rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam // (26.2) Par.?
Duration=0.29962301254272 secs.