Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kevalānilajaṃ kāsaṃ snehairādāvupācaret / (1.3) Par.?
vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ // (1.4) Par.?
lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ / (2.1) Par.?
vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ // (2.2) Par.?
ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ / (3.1) Par.?
guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase // (3.2) Par.?
prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ / (4.1) Par.?
kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ // (4.2) Par.?
dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet / (5.1) Par.?
daśamūlasya niryūhe pīto maṇḍānupāyinā // (5.2) Par.?
sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut / (6.1) Par.?
droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ // (6.2) Par.?
palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ / (7.1) Par.?
tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam // (7.2) Par.?
samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat / (8.1) Par.?
prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ // (8.2) Par.?
pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām / (9.1) Par.?
sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet // (9.2) Par.?
vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit / (10.1) Par.?
aśokabījakṣavakajantughnāñjanapadmakaiḥ // (10.2) Par.?
saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam / (11.1) Par.?
lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ // (11.2) Par.?
viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam / (12.1) Par.?
bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā // (12.2) Par.?
sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu / (13.1) Par.?
durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām // (13.2) Par.?
lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje / (14.1) Par.?
duḥsparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakīṃ śaṭhīm // (14.2) Par.?
purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet / (15.1) Par.?
tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca // (15.2) Par.?
pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām / (16.1) Par.?
mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām // (16.2) Par.?
pibed badaramajjño vā madirādadhimastubhiḥ / (17.1) Par.?
athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam // (17.2) Par.?
kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet / (18.1) Par.?
hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ // (18.2) Par.?
grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān / (19.1) Par.?
rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān // (19.2) Par.?
yavānīpippalībilvamadhyanāgaracitrakaiḥ / (20.1) Par.?
rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ // (20.2) Par.?
siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet / (21.1) Par.?
kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm // (21.2) Par.?
daśamūlarase tadvat pañcakolaguḍānvitām / (22.1) Par.?
pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām // (22.2) Par.?
mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām / (23.1) Par.?
vāstuko vāyasīśākaṃ kāsaghnaḥ suniṣaṇṇakaḥ // (23.2) Par.?
kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam / (24.1) Par.?
snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ // (24.2) Par.?
dadhimastvāranālāmlaphalāmbumadirāḥ pibet / (25.1) Par.?
pittakāse tu sakaphe vamanaṃ sarpiṣā hitam // (25.2) Par.?
tathā madanakāśmaryamadhukakvathitair jalaiḥ / (26.1) Par.?
phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ // (26.2) Par.?
pittakāse tanukaphe trivṛtāṃ madhurair yutām / (27.1) Par.?
yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ // (27.2) Par.?
hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet / (28.1) Par.?
ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam // (28.2) Par.?
lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ / (29.1) Par.?
saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ // (29.2) Par.?
mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam / (30.1) Par.?
lehayen madhunā gor vā kṣīrapasya śakṛdrasam // (30.2) Par.?
tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ / (31.1) Par.?
lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ // (31.2) Par.?
śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā / (32.1) Par.?
madhurair jāṅgalarasair yavaśyāmākakodravāḥ // (32.2) Par.?
mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ / (33.1) Par.?
ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ // (33.2) Par.?
śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ / (34.1) Par.?
śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ // (34.2) Par.?
kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ / (35.1) Par.?
pittakāse rasakṣīrapeyāyūṣān prakalpayet // (35.2) Par.?
drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale / (36.1) Par.?
tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram // (36.2) Par.?
sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām / (37.1) Par.?
śaṭhīhrīverabṛhatīśarkarāviśvabheṣajam // (37.2) Par.?
piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam / (38.1) Par.?
medāṃ vidārīṃ kākolīṃ svayaṅguptāphalaṃ balām // (38.2) Par.?
śarkarāṃ jīvakaṃ mudgamāṣaparṇyau durālabhām / (39.1) Par.?
kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat // (39.2) Par.?
pānabhojanaleheṣu prayuktaṃ pittakāsajit / (40.1) Par.?
lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet // (40.2) Par.?
kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt / (41.1) Par.?
snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam // (41.2) Par.?
snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ / (42.1) Par.?
tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet // (42.2) Par.?
yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ / (43.1) Par.?
kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ // (43.2) Par.?
dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ / (44.1) Par.?
daśamūlāmbu gharmāmbu madyaṃ madhvambu vā pibet // (44.2) Par.?
mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṃsthitaṃ niśām / (45.1) Par.?
pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu // (45.2) Par.?
pippalī pippalīmūlaṃ śṛṅgaveraṃ vibhītakam / (46.1) Par.?
śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ // (46.2) Par.?
viśālā pippalīmūlaṃ trivṛtā ca madhudravāḥ / (47.1) Par.?
kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ // (47.2) Par.?
madhunā maricaṃ lihyān madhunaiva ca joṅgakam / (48.1) Par.?
pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān // (48.2) Par.?
kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca / (49.1) Par.?
devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ // (49.2) Par.?
pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā / (50.1) Par.?
lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā // (50.2) Par.?
madhutailayutā lehās trayo vātānuge kaphe / (51.1) Par.?
dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam // (51.2) Par.?
rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit / (52.1) Par.?
guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit // (52.2) Par.?
kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam / (53.1) Par.?
pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam // (53.2) Par.?
athavā dīpyakatrivṛdviśālāghanapauṣkaram / (54.1) Par.?
sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā // (54.2) Par.?
tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam / (55.1) Par.?
pāyayet kaphakāsaghnaṃ kulatthasalilāplutam // (55.2) Par.?
daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet / (56.1) Par.?
puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ // (56.2) Par.?
peyānupānaṃ tat sarvavātaśleṣmāmayāpaham / (57.1) Par.?
nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam / (57.2) Par.?
ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam // (57.3) Par.?
punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ / (58.1) Par.?
ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam // (58.2) Par.?
samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake // (59.1) Par.?
ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ / (60.1) Par.?
sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ // (60.2) Par.?
vṛścīvabṛhatīpathyāyavānīcitrakarddhibhiḥ / (61.1) Par.?
mṛdvīkācavyavarṣābhūdurālabhāmlavetasaiḥ // (61.2) Par.?
śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet / (62.1) Par.?
kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate // (62.2) Par.?
kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam / (63.1) Par.?
paced vyāghrītulāṃ kṣuṇṇāṃ vahe 'pām āḍhakasthite // (63.2) Par.?
kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān / (64.1) Par.?
śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān // (64.2) Par.?
sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśat palāni ca / (65.1) Par.?
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet // (65.2) Par.?
darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet / (66.1) Par.?
pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca // (66.2) Par.?
leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit / (67.1) Par.?
śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe // (67.2) Par.?
manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ / (68.1) Par.?
dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu // (68.2) Par.?
niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ / (69.1) Par.?
vātaśleṣmottarān kāsān acireṇa cirantanān // (69.2) Par.?
tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ / (70.1) Par.?
pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet // (70.2) Par.?
kaphānubandhe pavane kuryāt kaphaharāṃ kriyām / (71.1) Par.?
pittānubandhayor vātakaphayoḥ pittanāśinīm // (71.2) Par.?
vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam / (72.1) Par.?
kāse karma sapitte tu kaphaje tiktasaṃyutam // (72.2) Par.?
urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet / (73.1) Par.?
kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān // (73.2) Par.?
pārśvavastisaruk cālpapittāgnis tāṃ surāyutām / (74.1) Par.?
bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām // (74.2) Par.?
lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām / (75.1) Par.?
tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet // (75.2) Par.?
ikṣvārikābisagranthipadmakesaracandanaiḥ / (76.1) Par.?
śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī // (76.2) Par.?
yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam / (77.1) Par.?
jvaradāhe sitākṣaudrasaktūn vā payasā pibet // (77.2) Par.?
kāsavāṃstu pibet sarpir madhurauṣadhasādhitam / (78.1) Par.?
guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam // (78.2) Par.?
cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam / (79.1) Par.?
rasāyanavidhānena pippalīr vā prayojayet // (79.2) Par.?
kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ / (80.1) Par.?
madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ // (80.2) Par.?
trijātam ardhakarṣāṃśaṃ pippalyardhapalaṃ sitā / (81.1) Par.?
drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam // (81.2) Par.?
madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam / (82.1) Par.?
kāsaśvāsārucicchardimūrchāhidhmāmadabhramān // (82.2) Par.?
kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān / (83.1) Par.?
raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api // (83.2) Par.?
varṣābhūśarkarāraktaśālitaṇḍulajaṃ rajaḥ / (84.1) Par.?
raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ // (84.2) Par.?
madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam / (85.1) Par.?
yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam // (85.2) Par.?
mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam / (86.1) Par.?
kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān // (86.2) Par.?
śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram / (87.1) Par.?
śarkarāyavagodhūmaṃ jīvakarṣabhakau madhu // (87.2) Par.?
śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ / (88.1) Par.?
kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ // (88.2) Par.?
pippalīkṣaudrasaṃyuktaṃ māṃsaśoṇitavardhanam / (89.1) Par.?
nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ // (89.2) Par.?
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ / (90.1) Par.?
sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā // (90.2) Par.?
śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ / (91.1) Par.?
vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ // (91.2) Par.?
tailaiścānilarogaghnaiḥ pīḍite mātariśvanā / (92.1) Par.?
hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ // (92.2) Par.?
kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat / (93.1) Par.?
yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam // (93.2) Par.?
payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam / (94.1) Par.?
jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā // (94.2) Par.?
balābhārgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ / (95.1) Par.?
śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu // (95.2) Par.?
drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam / (96.1) Par.?
taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ // (96.2) Par.?
kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam / (97.1) Par.?
prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ // (97.2) Par.?
palārdhakaṃ ca maricatvagelāpattrakesaram / (98.1) Par.?
vinīya prasṛtaṃ tasmāllihyān mātrāṃ yathābalam // (98.2) Par.?
amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam / (99.1) Par.?
sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā // (99.2) Par.?
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān / (100.1) Par.?
strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet // (100.2) Par.?
kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut / (101.1) Par.?
putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham // (101.2) Par.?
Rezept
śvadaṃṣṭrośīramañjiṣṭhābalākāśmaryakaṭtṛṇam / (102.1) Par.?
darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām // (102.2) Par.?
pālikāni pacet teṣāṃ rase kṣīracaturguṇe / (103.1) Par.?
kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ // (103.2) Par.?
śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ / (104.1) Par.?
prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut // (104.2) Par.?
mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ / (105.1) Par.?
dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ // (105.2) Par.?
madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam / (106.1) Par.?
pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale // (106.2) Par.?
pṛthag aṣṭapalaṃ kṣaudraśarkarābhyāṃ vimiśrayet / (107.1) Par.?
samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam // (107.2) Par.?
Rezept
dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt / (108.1) Par.?
gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet // (108.2) Par.?
siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ / (109.1) Par.?
yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham // (109.2) Par.?
vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam / (110.1) Par.?
ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet // (110.2) Par.?
līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam / (111.1) Par.?
ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca // (111.2) Par.?
kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu / (112.1) Par.?
tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet // (112.2) Par.?
sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca / (113.1) Par.?
reto vīryaṃ balaṃ puṣṭiṃ tairāśutaram āpnuyāt // (113.2) Par.?
vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet / (114.1) Par.?
ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet // (114.2) Par.?
khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api / (115.1) Par.?
trijātadhānyamaricaṃ pṛthag ardhapalāṃśakam // (115.2) Par.?
avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam / (116.1) Par.?
khajenāmathya ca sthāpyaṃ tan nihantyupayojitam // (116.2) Par.?
kāsahidhmājvaraśvāsaraktapittakṣatakṣayān / (117.1) Par.?
uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam // (117.2) Par.?
aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam / (118.1) Par.?
piben nāgabalāmūlasyārdhakarṣābhivardhitam // (118.2) Par.?
palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk / (119.1) Par.?
eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param // (119.2) Par.?
maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca / (120.1) Par.?
Rezept
pādaśeṣaṃ jaladroṇe pacen nāgabalātulām // (120.2) Par.?
tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet / (121.1) Par.?
palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ // (121.2) Par.?
prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ / (122.1) Par.?
aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ // (122.2) Par.?
kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ / (123.1) Par.?
mṛṇālabisakharjūraśṛṅgāṭakakaserukaiḥ // (123.2) Par.?
etan nāgabalāsarpiḥ pittaraktakṣatakṣayān / (124.1) Par.?
jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param // (124.2) Par.?
varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam / (125.1) Par.?
upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate // (125.2) Par.?
dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ / (126.1) Par.?
yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave // (126.2) Par.?
Rezept
daśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām / (127.1) Par.?
hastipippalyapāmārgapippalīmūlacitrakān // (127.2) Par.?
bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam / (128.1) Par.?
harītakīśataṃ caikaṃ jalapañcāḍhake pacet // (128.2) Par.?
yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam / (129.1) Par.?
paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt // (129.2) Par.?
tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt / (130.1) Par.?
lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt // (130.2) Par.?
tad valīpalitaṃ hanyād varṇāyurbalavardhanam / (131.1) Par.?
pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram // (131.2) Par.?
mehagulmagrahaṇyarśohṛdrogārucipīnasān / (132.1) Par.?
agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam // (132.2) Par.?
Rezept
daśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam / (133.1) Par.?
pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ // (133.2) Par.?
bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt / (134.1) Par.?
payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt // (134.2) Par.?
boṭasthavirabhallātavikaṅkataśatāvarīḥ / (135.1) Par.?
pūtikarañjaśamyākacandralekhāsahācaram // (135.2) Par.?
śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam / (136.1) Par.?
pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam // (136.2) Par.?
paced aṣṭaguṇe toye yavasvede 'vatārayet / (137.1) Par.?
pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām // (137.2) Par.?
tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ / (138.1) Par.?
adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca // (138.2) Par.?
śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet / (139.1) Par.?
cūrṇīkṛtaṃ trijātācca tripalaṃ nikhanet tataḥ // (139.2) Par.?
dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat / (140.1) Par.?
rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam // (140.2) Par.?
svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate / (141.1) Par.?
Rezept
pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale // (141.2) Par.?
kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt / (142.1) Par.?
ekaikāṃ maricājājyor dhānyakād dve caturthike // (142.2) Par.?
śarkarāyāḥ palānyatra daśa dve ca pradāpayet / (143.1) Par.?
kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet // (143.2) Par.?
rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit / (144.1) Par.?
Rezept
ekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt // (144.2) Par.?
tābhyāṃ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam / (145.1) Par.?
śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca // (145.2) Par.?
taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet / (146.1) Par.?
ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat // (146.2) Par.?
vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ / (147.1) Par.?
nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ // (147.2) Par.?
dālyate kāsino yasya sa nā dhūmān pibed imān / (148.1) Par.?
dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite // (148.2) Par.?
vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ / (149.1) Par.?
manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ // (149.2) Par.?
tadvad evānupānaṃ tu śarkarekṣuguḍodakam / (150.1) Par.?
piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā // (150.2) Par.?
sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam / (151.1) Par.?
Rezept
kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam // (151.2) Par.?
bahudoṣāya sasnehaṃ mṛdu dadyād virecanam / (152.1) Par.?
śamyākena trivṛtayā mṛdvīkārasayuktayā // (152.2) Par.?
tilvakasya kaṣāyeṇa vidārīsvarasena ca / (153.1) Par.?
sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam // (153.2) Par.?
pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān / (154.1) Par.?
ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet // (154.2) Par.?
vidārībhiḥ kadambair vā tālasasyaiśca sādhitam / (155.1) Par.?
ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame // (155.2) Par.?
śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe / (156.1) Par.?
ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā // (156.2) Par.?
jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ / (157.1) Par.?
kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ // (157.2) Par.?
auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te / (158.1) Par.?
kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ // (158.2) Par.?
Rezept
cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ / (159.1) Par.?
kulatthapippalīmūlapāṭhākolayavair jale // (159.2) Par.?
śṛtair nāgaraduḥsparśāpippalīśaṭhipauṣkaraiḥ / (160.1) Par.?
piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet // (160.2) Par.?
siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca / (161.1) Par.?
dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ // (161.2) Par.?
kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ / (162.1) Par.?
pippalyā kaṭurohiṇyā kāśmaryā surasena ca // (162.2) Par.?
akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake / (163.1) Par.?
pacecchoṣajvaraplīhasarvakāsaharaṃ śivam // (163.2) Par.?
Rezept
vṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt / (164.1) Par.?
rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ // (164.2) Par.?
dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam / (165.1) Par.?
pibed upari bhuktasya yavakṣārayutaṃ naraḥ // (165.2) Par.?
pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam / (166.1) Par.?
etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām // (166.2) Par.?
syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye / (167.1) Par.?
prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet // (167.2) Par.?
svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt / (168.1) Par.?
pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt // (168.2) Par.?
dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit / (169.1) Par.?
śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ // (169.2) Par.?
śvāsakāsaharā barhipādau vā madhusarpiṣā / (170.1) Par.?
eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam // (170.2) Par.?
lehayet kṣāram evaṃ vā surasairaṇḍapattrajam / (171.1) Par.?
lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā // (171.2) Par.?
padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca / (172.1) Par.?
balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram // (172.2) Par.?
khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param / (173.1) Par.?
tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram // (173.2) Par.?
pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe / (174.1) Par.?
sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam // (174.2) Par.?
pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram / (175.1) Par.?
peyā votkārikā charditṛṭkāsāmātisārajit // (175.2) Par.?
kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ / (176.1) Par.?
sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam // (176.2) Par.?
vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasān api / (177.1) Par.?
vaiṣkirān prātudān bailān dāpayet kṣayakāsine // (177.2) Par.?
kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ / (178.1) Par.?
kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi // (178.2) Par.?
bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam / (179.1) Par.?
vyatyāsāt kṣayakāsibhyo balyaṃ sarvaṃ praśasyate // (179.2) Par.?
saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ / (180.1) Par.?
yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam // (180.2) Par.?
Duration=0.88463115692139 secs.