Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
śrutaste daityasainyasya vistāro ravinandana / (1.2) Par.?
surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu // (1.3) Par.?
ādityā vasavo rudrā aśvinau ca mahābalau / (2.1) Par.?
sabalāḥ sānugāścaiva saṃnahyanta yathākramam // (2.2) Par.?
puruhūtastu purato lokapālaḥ sahasradṛk / (3.1) Par.?
grāmaṇīḥ sarvadevānāmāruroha suradvipam // (3.2) Par.?
madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ / (4.1) Par.?
sucārucakracaraṇo hemavajrapariṣkṛtaḥ // (4.2) Par.?
devagandharvayakṣaughair anuyātaḥ sahasraśaḥ / (5.1) Par.?
dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ // (5.2) Par.?
vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ / (6.1) Par.?
yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ // (6.2) Par.?
yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat / (7.1) Par.?
havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ // (7.2) Par.?
svarge śakrānuyāteṣu devatūryaninādiṣu / (8.1) Par.?
sundaryaḥ parinṛtyanti śataśo'psarasāṃ gaṇāḥ // (8.2) Par.?
ketunā nāgarājena rājamāno yathā raviḥ / (9.1) Par.?
yukto hayasahasreṇa manomārutaraṃhasā // (9.2) Par.?
sa syandanavaro bhāti gupto mātalinā tadā / (10.1) Par.?
kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā // (10.2) Par.?
yamastu daṇḍamudyamya kālayuktaśca mudgaram / (11.1) Par.?
tasthau suragaṇānīke daityānnādena bhīṣayan // (11.2) Par.?
caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ / (12.1) Par.?
śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ // (12.2) Par.?
kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ / (13.1) Par.?
vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ // (13.2) Par.?
pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ / (14.1) Par.?
maṇiśyāmottamavapurharibhārārpito varaḥ // (14.2) Par.?
varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān / (15.1) Par.?
yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ // (15.2) Par.?
yakṣarākṣasasainyena guhyakānāṃ gaṇairapi / (16.1) Par.?
yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ // (16.2) Par.?
rājarājeśvaraḥ śrīmāngadāpāṇiradṛśyata / (17.1) Par.?
vimānayodhī dhanado vimāne puṣpake sthitaḥ // (17.2) Par.?
sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ / (18.1) Par.?
ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam // (18.2) Par.?
pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ / (19.1) Par.?
varuṇaḥ paścimaṃ pakṣamuttaraṃ naravāhanaḥ // (19.2) Par.?
caturṣu yuktāścatvāro lokapālā mahābalāḥ / (20.1) Par.?
svāsu dikṣu svarakṣanta tasya devabalasya te // (20.2) Par.?
sūryaḥ saptāśvayuktena rathenāmitagāminā / (21.1) Par.?
śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ // (21.2) Par.?
udayāstagacakreṇa meruparvatagāminā / (22.1) Par.?
tridivadvāracakreṇa tapatā lokamavyayam // (22.2) Par.?
sahasraraśmiyuktena bhrājamānena tejasā / (23.1) Par.?
cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ // (23.2) Par.?
somaḥ śvetahaye bhāti syandane śītaraśmivān / (24.1) Par.?
himavattoyapūrṇābhirbhābhirāhlādayañjagat // (24.2) Par.?
tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram / (25.1) Par.?
śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam // (25.2) Par.?
jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum / (26.1) Par.?
oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca // (26.2) Par.?
jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham / (27.1) Par.?
dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam // (27.2) Par.?
yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu / (28.1) Par.?
saptadhātugato lokāṃstrīndadhāra cacāra ca // (28.2) Par.?
yamāhuragnikartāraṃ sarvaprabhavamīśvaram / (29.1) Par.?
saptasvaragato yaśca nityaṃ gīrbhirudīryate // (29.2) Par.?
yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam / (30.1) Par.?
yamāhurākāśagamaṃ śīghragaṃ śabdayoginam // (30.2) Par.?
sa vāyuḥ sarvabhūtāyurudbhūtaḥ svena tejasā / (31.1) Par.?
vavau pravyathayandaityānpratilomaṃ satoyadaḥ // (31.2) Par.?
maruto divyagandharvairvidyādharagaṇaiḥ saha / (32.1) Par.?
cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ // (32.2) Par.?
sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam / (33.1) Par.?
śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi // (33.2) Par.?
parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ / (34.1) Par.?
upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam // (34.2) Par.?
yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ / (35.1) Par.?
yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ // (35.2) Par.?
sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ / (36.1) Par.?
bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā // (36.2) Par.?
arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ / (37.1) Par.?
arkaṃ nāgādivodyantam udyamyottamatejasā // (37.2) Par.?
savyenālambya mahatīṃ sarvāsuravināśinīm / (38.1) Par.?
kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām // (38.2) Par.?
anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ / (39.1) Par.?
dadhārāyudhajātāni śārṅgādīni mahābalaḥ // (39.2) Par.?
sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam / (40.1) Par.?
pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam // (40.2) Par.?
bhujagendreṇa vadane niviṣṭena virājitam / (41.1) Par.?
amṛtārambhanirmuktaṃ mandarādrim ivocchritam // (41.2) Par.?
devāsuravimardeṣu bahuśo dṛṣṭavikramam / (42.1) Par.?
mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam // (42.2) Par.?
śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam / (43.1) Par.?
vicitrapatravasanaṃ dhātumantamivācalam // (43.2) Par.?
sphītakroḍāvalambena śītāṃśusamatejasā / (44.1) Par.?
bhogibhogāvasaktena maṇiratnena bhāsvatā // (44.2) Par.?
pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā / (45.1) Par.?
yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram // (45.2) Par.?
nīlalohitapītābhiḥ patākābhiralaṃkṛtam / (46.1) Par.?
ketuveṣapraticchannaṃ mahākāyaniketanam // (46.2) Par.?
aruṇāvarajaṃ śrīmānāruhya samare vibhuḥ / (47.1) Par.?
suvarṇavarṇavapuṣā suparṇaṃ khecarottamam // (47.2) Par.?
tamanvayurdevagaṇā munayaśca samāhitāḥ / (48.1) Par.?
gīrbhiḥ paramamantrābhistuṣṭuvuśca janārdanam // (48.2) Par.?
tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram / (49.1) Par.?
dvijarājaparikṣiptaṃ devarājavirājitam // (49.2) Par.?
candraprabhābhirvipulaṃ yuddhāya samavartata / (50.1) Par.?
pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam // (50.2) Par.?
viṣṇorjiṣṇośca bhrājiṣṇostejasā tamasāvṛtam / (51.1) Par.?
balaṃ balavadudvṛttaṃ yuddhāya samavartata // (51.2) Par.?
svastyastu devebhya iti bṛhaspatirabhāṣata / (52.1) Par.?
svastyastu dānavānīka uśanā vākyamādade // (52.2) Par.?
Duration=0.48915982246399 secs.