Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2931
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaḍloha
hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / (1.1) Par.?
metals:: factitious
akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // (1.2) Par.?
metals:: śuddha, mṛta:: medic. properties
śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / (2.1) Par.?
metals:: impure:: medic. properties
aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // (2.2) Par.?
metals:: māraṇa:: with mercury
lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / (3.1) Par.?
ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // (3.2) Par.?
gold:: subtypes
svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / (4.1) Par.?
etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // (4.2) Par.?
khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / (5.1) Par.?
taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // (5.2) Par.?
gold:: śodhana
suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / (6.1) Par.?
gold:: māraṇa
suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // (6.2) Par.?
amlena mardayitvā tu kṛtvā tasya ca golakam / (7.1) Par.?
gandhakaṃ golakasamaṃ vinikṣipyādharottaram // (7.2) Par.?
śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / (8.1) Par.?
triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // (8.2) Par.?
gold:: mṛta:: medic. properties
tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / (9.1) Par.?
vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // (9.2) Par.?
silver:: subtypes
kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / (10.1) Par.?
vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // (10.2) Par.?
silver:: śodhana
śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / (11.1) Par.?
silver:: māraṇa (???)
gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // (11.2) Par.?
vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / (12.1) Par.?
gold, silver:: parīkṣā:: mṛta
etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // (12.2) Par.?
suvarṇamathavā rūpyaṃ yoge yatra na vidyate / (13.1) Par.?
tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // (13.2) Par.?
copper:: subtypes
dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / (14.1) Par.?
nepāla:: phys. properties
ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // (14.2) Par.?
mleccha:: phys. properties
mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / (15.1) Par.?
miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // (15.2) Par.?
copper:: doṣas
tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / (16.1) Par.?
eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // (16.2) Par.?
kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / (17.1) Par.?
dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // (17.2) Par.?
copper:: śodhana
gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / (18.1) Par.?
vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // (18.2) Par.?
copper:: māraṇa
pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / (19.1) Par.?
jāyate tripuṭād bhasma vālukāyantrato'thavā // (19.2) Par.?
copper:: māraṇa
gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / (20.1) Par.?
svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // (20.2) Par.?
sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / (21.1) Par.?
tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // (21.2) Par.?
kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / (22.1) Par.?
catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam // (22.2) Par.?
tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / (23.1) Par.?
aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // (23.2) Par.?
hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / (24.1) Par.?
sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // (24.2) Par.?
tin:: subtypes
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (25.1) Par.?
khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // (25.2) Par.?
tin:: śodhana
kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / (26.1) Par.?
athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // (26.2) Par.?
tin:: māraṇa
mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / (27.1) Par.?
kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // (27.2) Par.?
yāvadbhasmatvamāyāti tataḥ khalve satālakam / (28.1) Par.?
brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // (28.2) Par.?
puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / (29.1) Par.?
vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // (29.2) Par.?
tin:: māraṇa
karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / (30.1) Par.?
mriyate puṭamātreṇa tanmehān hanti viṃśatim // (30.2) Par.?
lead:: māraṇa
vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / (31.1) Par.?
kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // (31.2) Par.?
ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / (32.1) Par.?
nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // (32.2) Par.?
lead, tin:: mṛta:: medic. properties
mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / (33.1) Par.?
parasparamalābhe ca yojayettat parasparam // (33.2) Par.?
iron:: subtypes
muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / (34.1) Par.?
muṇḍa:: subtypes
mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // (34.2) Par.?
tīkṣṇaloha:: subtypes
kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā / (35.1) Par.?
kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (35.2) Par.?
kānta:: parīkṣā
pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (36.1) Par.?
pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // (36.2) Par.?
kānta:: subtypes
kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (37.1) Par.?
cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // (37.2) Par.?
iron:: śodhana
muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / (38.1) Par.?
iron:: pāka
lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / (38.2) Par.?
paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // (38.3) Par.?
iron:: māraṇa
lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / (39.1) Par.?
kṣipenmīnākṣikānīre yāvattatraiva śīryate // (39.2) Par.?
rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / (40.1) Par.?
nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // (40.2) Par.?
iron:: māraṇa:: vāritara
lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / (41.1) Par.?
ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // (41.2) Par.?
catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / (42.1) Par.?
nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt // (42.2) Par.?
iron:: māraṇa:: vāritara
jambūtvacārase tindumārkaṇḍapatraje'thavā / (43.1) Par.?
trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // (43.2) Par.?
iron:: māraṇa
ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / (44.1) Par.?
gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // (44.2) Par.?
iron:: māraṇa:: vāritara
matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / (45.1) Par.?
triṃśaddināni gharme tu tato vāritaraṃ bhavet // (45.2) Par.?
iron:: māraṇa:: niruttha, parīkṣā
lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / (46.1) Par.?
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // (46.2) Par.?
iron:: amṛtīkaraṇa (?)
varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam / (47.1) Par.?
sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // (47.2) Par.?
loha:: mṛta:: medic. properties
grahaṇīpāṇḍuśophārśojvaragulmapramehakān / (48.1) Par.?
hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // (48.2) Par.?
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / (49.1) Par.?
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (49.2) Par.?
maṇḍūra:: śodhana
gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / (50.1) Par.?
svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // (50.2) Par.?
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (51.1) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // (51.2) Par.?
rasaka:: sattva:: māraṇa
lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / (52.1) Par.?
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // (52.2) Par.?
rasaka:: mṛta:: medic. properties
mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / (53.1) Par.?
yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // (53.2) Par.?
bronze, brass:: śodhana, māraṇa
kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / (54.1) Par.?
sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // (54.2) Par.?
metals:: fast māraṇa
athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / (55.1) Par.?
tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // (55.2) Par.?
dhātus:: niruttha:: parīkṣā
samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / (56.1) Par.?
dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // (56.2) Par.?
dhātu:: māraṇa:: niruttha
sagandhaścotthito dhāturmardyaḥ kanyārase dinam / (57.1) Par.?
pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // (57.2) Par.?
abhra:: subtypes
pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / (58.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // (58.2) Par.?
abhra:: vajra
na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / (59.1) Par.?
abhra:: vajra:: sattvapātana
trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // (59.2) Par.?
abhra:: vajra:: sattva:: māraṇa
tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / (60.1) Par.?
sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // (60.2) Par.?
abhra:: māraṇa:: production of niścandra~
dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / (61.1) Par.?
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // (61.2) Par.?
abhra:: niścandra:: medic. properties
mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / (62.1) Par.?
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // (62.2) Par.?
abhra:: amṛtīkaraṇa
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / (63.1) Par.?
mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // (63.2) Par.?
abhra:: mṛta:: medic. properties
vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / (64.1) Par.?
mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // (64.2) Par.?
kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / (65.1) Par.?
vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // (65.2) Par.?
Duration=0.50186204910278 secs.