Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta unmādapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
Anzahl der Varianten
unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ / (1.3) Par.?
Pathogenese
unmādo nāma manaso doṣairunmārgagair madaḥ // (1.4) Par.?
śārīramānasair duṣṭairahitād annapānataḥ / (2.1) Par.?
vikṛtāsātmyasamalād viṣamād upayogataḥ // (2.2) Par.?
viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt / (3.1) Par.?
kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt // (3.2) Par.?
ādhibhiścittavibhraṃśād viṣeṇopaviṣeṇa ca / (4.1) Par.?
ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ // (4.2) Par.?
dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān / (5.1) Par.?
unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt // (5.2) Par.?
Symptome vātonmāda
deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ / (6.1) Par.?
bhramatyacintitārambhas tatra vātāt kṛśāṅgatā // (6.2) Par.?
asthāne rodanākrośahasitasmitanartanam / (7.1) Par.?
gītavāditravāgaṅgavikṣepāsphoṭanāni ca // (7.2) Par.?
asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ / (8.1) Par.?
āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā // (8.2) Par.?
alaṅkāro 'nalaṃkārairayānair gamanodyamaḥ / (9.1) Par.?
gṛddhirabhyavahāryeṣu tallābhe cāvamānatā // (9.2) Par.?
utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ / (10.1) Par.?
Symptome: pittonmāda
pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ // (10.2) Par.?
śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā / (11.1) Par.?
asatyajvalanajvālātārakādīpadarśanam // (11.2) Par.?
Symptome: kaphonmāda
kaphād arocakaśchardir alpehāhāravākyatā / (12.1) Par.?
strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ // (12.2) Par.?
baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane / (13.1) Par.?
unmādo balavān rātrau bhuktamātre ca jāyate // (13.2) Par.?
sarvāyatanasaṃsthānasaṃnipāte tadātmakam / (14.1) Par.?
unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet // (14.2) Par.?
dhanakāntādināśena duḥsahenābhiṣaṅgavān / (15.1) Par.?
pāṇḍur dīno muhur muhyan hāheti paridevate // (15.2) Par.?
rodityakasmān mriyate tadguṇān bahu manyate / (16.1) Par.?
śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate // (16.2) Par.?
Symptome: viṣonmāda
viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ / (17.1) Par.?
vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet // (17.2) Par.?
Behandlung
athānilaja unmāde snehapānaṃ prayojayet / (18.1) Par.?
pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam // (18.2) Par.?
kaphapittabhave 'pyādau vamanaṃ savirecanam / (19.1) Par.?
snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam // (19.2) Par.?
tathāsya śuddhadehasya prasādaṃ labhate manaḥ / (20.1) Par.?
ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam // (20.2) Par.?
harṣaṇāśvāsanottrāsabhayatāḍanatarjanam / (21.1) Par.?
abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ // (21.2) Par.?
yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ / (22.1) Par.?
hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam // (22.2) Par.?
siddhaṃ samūtram unmādabhūtāpasmāranut param / (23.1) Par.?
dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam // (23.2) Par.?
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ / (24.1) Par.?
sasaptalākrimiharaiḥ kalkitairakṣasaṃmitaiḥ // (24.2) Par.?
palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam / (25.1) Par.?
unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam // (25.2) Par.?
vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam / (26.1) Par.?
varāviśālābhadrailādevadārvelavālukaiḥ // (26.2) Par.?
dviśārivādvirajanīdvisthirāphalinīnataiḥ / (27.1) Par.?
bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ // (27.2) Par.?
vellatālīśapattrailāmālatīmukulotpalaiḥ / (28.1) Par.?
sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet // (28.2) Par.?
prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu / (29.1) Par.?
pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare // (29.2) Par.?
aretasyaprajasi vā daivopahatacetasi / (30.1) Par.?
amedhasi skhaladvāci smṛtikāme 'lpapāvake // (30.2) Par.?
balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam / (31.1) Par.?
kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca // (31.2) Par.?
ebhyo dviśārivādīni jale paktvaikaviṃśatim / (32.1) Par.?
rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam // (32.2) Par.?
vīrādvimedākākolīkapikacchūviṣāṇibhiḥ / (33.1) Par.?
śūrpaparṇīyutairetan mahākalyāṇakaṃ param // (33.2) Par.?
mahāpaiśācaka
bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ / (34.1) Par.?
jaṭilā pūtanā keśī cāraṭī markaṭī vacā // (34.2) Par.?
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī / (35.1) Par.?
vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā // (35.2) Par.?
mahāpuruṣadantā ca kāyasthā nākulīdvayam / (36.1) Par.?
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam // (36.2) Par.?
siddhaṃ cāturthikonmādagrahāpasmāranāśanam / (37.1) Par.?
mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam // (37.2) Par.?
buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam / (38.1) Par.?
Rezept
brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām // (38.2) Par.?
rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām / (39.1) Par.?
jyotiṣmatīṃ nāgavinnām anantāṃ saharītakīm // (39.2) Par.?
kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā / (40.1) Par.?
vartir nasyāñjanālepadhūpairunmādasūdanī // (40.2) Par.?
weitere Rezepte
avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ / (41.1) Par.?
kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ // (41.2) Par.?
sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ / (42.1) Par.?
śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ // (42.2) Par.?
mūtrapittaśakṛdromanakhacarmabhirācaret / (43.1) Par.?
dhūpadhūmāñjanābhyaṅgapradehapariṣecanam // (43.2) Par.?
dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ / (44.1) Par.?
vātaśleṣmātmake prāyaḥ paittike tu praśasyate // (44.2) Par.?
tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ / (45.1) Par.?
śītāni cānnapānāni madhurāṇi laghūni ca // (45.2) Par.?
vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā / (46.1) Par.?
nivāte śāyayed evaṃ mucyate mativibhramāt // (46.2) Par.?
prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā / (47.1) Par.?
āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ // (47.2) Par.?
brūyād iṣṭavināśaṃ vā darśayed adbhutāni vā / (48.1) Par.?
baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape // (48.2) Par.?
kapikacchvāthavā taptair lohatailajalaiḥ spṛśet / (49.1) Par.?
kaśābhis tāḍayitvā vā baddhaṃ śvabhre viniṣkṣipet // (49.2) Par.?
athavā vītaśastrāśmajane saṃtamase gṛhe / (50.1) Par.?
sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam // (50.2) Par.?
athavā rājapuruṣā bahir nītvā susaṃyatam / (51.1) Par.?
bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā // (51.2) Par.?
dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam / (52.1) Par.?
tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ // (52.2) Par.?
siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā / (53.1) Par.?
iṣṭadravyavināśāt tu mano yasyopahanyate // (53.2) Par.?
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet / (54.1) Par.?
kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān // (54.2) Par.?
parasparapratidvaṃdvairebhireva śamaṃ nayet / (55.1) Par.?
bhūtānubandham īkṣeta proktaliṅgādhikākṛtim // (55.2) Par.?
yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham / (56.1) Par.?
baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām // (56.2) Par.?
snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān / (57.1) Par.?
pakvāmakāni māṃsāni surāṃ maireyam āsavam // (57.2) Par.?
atimuktasya puṣpāṇi jātyāḥ sahacarasya ca / (58.1) Par.?
catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca // (58.2) Par.?
nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ / (59.1) Par.?
nijāgantubhirunmādaiḥ sattvavān na sa yujyate // (59.2) Par.?
Zeichen fr Verschwinden von unmāda
prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā / (60.1) Par.?
dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam // (60.2) Par.?
Duration=0.31609201431274 secs.