Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tatastvekārṇave tasmin mumūrṣurahamāturaḥ / (1.2) Par.?
kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama // (1.3) Par.?
śṛṇomyarṇavamadhyastho niḥśabdastimite tadā / (2.1) Par.?
ambhoravamanaupamyaṃ diśo daśa vinādinam // (2.2) Par.?
haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām / (3.1) Par.?
nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām // (3.2) Par.?
suraiḥ pravālakamayairlāṅguladhvajaśobhitām / (4.1) Par.?
pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm // (4.2) Par.?
gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām / (5.1) Par.?
kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām // (5.2) Par.?
tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam / (6.1) Par.?
vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ // (6.2) Par.?
rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam / (7.1) Par.?
sā māmāha mahābhāga ślakṣṇagambhīrayā girā // (7.2) Par.?
mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate / (8.1) Par.?
mahādevaprasādena na mṛtyus te mamāpi ca // (8.2) Par.?
mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham / (9.1) Par.?
ghorād asmād bhayād vipra yāvat saṃplavate jagat // (9.2) Par.?
kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha / (10.1) Par.?
payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava // (10.2) Par.?
tasyāstadvacanaṃ śrutvā harṣātpīto mayā stanaḥ / (11.1) Par.?
na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat // (11.2) Par.?
divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam / (12.1) Par.?
tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte // (12.2) Par.?
bhramase brūhi tattvena vismayo me mahānhṛdi / (13.1) Par.?
bhramato 'tra mamārtasya mumūrṣoḥ prahatasya // (13.2) Par.?
tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate // (14.1) Par.?
gauruvāca / (15.1) Par.?
kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī / (15.2) Par.?
narmadā dharmadā nṝṇāṃ svargaśarmabalapradā // (15.3) Par.?
dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā / (16.1) Par.?
taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale // (16.2) Par.?
gorūpeṇa vibhorvākyāttvatsakāśamihāgatā / (17.1) Par.?
mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā // (17.2) Par.?
evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham / (18.1) Par.?
lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ // (18.2) Par.?
tato 'taraṃ taṃ jaladhiṃ lāṅgūladhvajamāśritaḥ / (19.1) Par.?
asau devo mahādeva iti māṃ pratyabhāṣata // (19.2) Par.?
tato yugasahasrāntam ahaṃ kālaṃ tayā saha / (20.1) Par.?
vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte // (20.2) Par.?
mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ / (21.1) Par.?
nirvāte cāndhakāre ca nirāloke nirāmaye // (21.2) Par.?
akasmāt salile tasminnatasīpuṣpasannibham / (22.1) Par.?
vibhinnāṃjanasaṅkāśamākāśamiva nirmalam // (22.2) Par.?
nīlotpaladalaśyāmaṃ pītavāsasamavyayam / (23.1) Par.?
kirīṭenārkavarṇena vidyudvidyotakāriṇā // (23.2) Par.?
bhrājamānena śirasā khamivātyantarūpiṇam / (24.1) Par.?
kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam // (24.2) Par.?
jāmbūnadamayair divyair bhūṣaṇair upaśobhitam / (25.1) Par.?
nāgopadhānaśayanaṃ sahasrādityavarcasam // (25.2) Par.?
anekabāhūrudharaṃ naikavaktraṃ manoramam / (26.1) Par.?
suptamekārṇave vīraṃ sahasrākṣaśirodharam // (26.2) Par.?
jaṭājūṭena mahatā sphuradvidyutsamārciṣā / (27.1) Par.?
ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam // (27.2) Par.?
grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam / (28.1) Par.?
prapaśyāmyahamīśānaṃ suptamekārṇave prabhum // (28.2) Par.?
sarvavyāpinamavyaktamanantaṃ viśvatomukham / (29.1) Par.?
tasya pādatalābhyāśe svarṇakeyūramaṇḍitām // (29.2) Par.?
viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm / (30.1) Par.?
śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām // (30.2) Par.?
siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām / (31.1) Par.?
tām evāhaṃ tadātyantamīśvarāntikamāsthitām // (31.2) Par.?
adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām // (32.1) Par.?
śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam / (33.1) Par.?
tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi // (33.2) Par.?
tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt / (34.1) Par.?
vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya // (34.2) Par.?
kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ / (35.1) Par.?
mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī // (35.2) Par.?
saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā / (36.1) Par.?
trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye // (36.2) Par.?
sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt / (37.1) Par.?
saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ // (37.2) Par.?
teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām / (38.1) Par.?
mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ // (38.2) Par.?
sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā / (39.1) Par.?
yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti // (39.2) Par.?
saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ / (40.1) Par.?
tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ // (40.2) Par.?
vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā / (41.1) Par.?
naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā // (41.2) Par.?
bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena / (42.1) Par.?
jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām // (42.2) Par.?
viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām / (43.1) Par.?
daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ // (43.2) Par.?
sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā / (44.1) Par.?
vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā // (44.2) Par.?
tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt / (45.1) Par.?
nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ // (45.2) Par.?
sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam / (46.1) Par.?
mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu // (46.2) Par.?
śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca / (47.1) Par.?
śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe // (47.2) Par.?
anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān / (48.1) Par.?
mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva // (48.2) Par.?
jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ / (49.1) Par.?
vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca // (49.2) Par.?
jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā / (50.1) Par.?
jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam // (50.2) Par.?
tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā / (51.1) Par.?
cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra // (51.2) Par.?
līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ / (52.1) Par.?
teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa // (52.2) Par.?
kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā / (53.1) Par.?
sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā // (53.2) Par.?
yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva / (54.1) Par.?
dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam // (54.2) Par.?
viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca / (55.1) Par.?
tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca // (55.2) Par.?
kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva / (56.1) Par.?
diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm // (56.2) Par.?
paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām / (57.1) Par.?
vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca // (57.2) Par.?
yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu / (58.1) Par.?
tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam // (58.2) Par.?
tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi / (59.1) Par.?
ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ // (59.2) Par.?
evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ / (60.1) Par.?
mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti // (60.2) Par.?
aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam / (61.1) Par.?
vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante // (61.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ // (62.1) Par.?
Duration=0.31342911720276 secs.