Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prahlāda, Hiraṇyakaśipu, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt / (1.2) Par.?
ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ // (1.3) Par.?
hiraṇyakaśipur uvāca / (2.1) Par.?
he sūdā mama putro 'sāv anyeṣām api durmatiḥ / (2.2) Par.?
kumārgadeśiko duṣṭo hanyatām avilambitam // (2.3) Par.?
hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām / (3.1) Par.?
avijñātam asau pāpo vadhyatāṃ mā vicāryatām // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
te tathaiva tataś cakruḥ prahlādāya mahātmane / (4.2) Par.?
viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ // (4.3) Par.?
hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ / (5.1) Par.?
abhimantrya sahānnena maitreya bubhuje tadā // (5.2) Par.?
avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ / (6.1) Par.?
anantakhyātinirvīryaṃ jarayāmāsa durviṣam // (6.2) Par.?
tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam / (7.1) Par.?
daityeśvaram upāgamya praṇipatyedam abruvan // (7.2) Par.?
sūdā ūcuḥ / (8.1) Par.?
daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam / (8.2) Par.?
jīrṇaṃ tacca sahānnena prahlādena sutena te // (8.3) Par.?
hiraṇyakaśipur uvāca / (9.1) Par.?
tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ / (9.2) Par.?
kṛtyāṃ tasya vināśāya utpādayata māciram // (9.3) Par.?
parāśara uvāca / (10.1) Par.?
sakāśam āgamya tataḥ prahlādasya purohitāḥ / (10.2) Par.?
sāmapūrvam athocus te prahlādaṃ vinayānvitam // (10.3) Par.?
purohitā ūcuḥ / (11.1) Par.?
jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule / (11.2) Par.?
daityarājasya tanayo hiraṇyakaśipor bhavān // (11.3) Par.?
kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ / (12.1) Par.?
pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi // (12.2) Par.?
tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām / (13.1) Par.?
vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ // (13.2) Par.?
prahlāda uvāca / (14.1) Par.?
evam etan mahābhāgāḥ ślāghyam etan mahākulam / (14.2) Par.?
marīceḥ sakale 'pyasmin trailokye nānyathā vadet // (14.3) Par.?
pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ / (15.1) Par.?
etad apy avagacchāmi satyam atrāpi nānṛtam // (15.2) Par.?
gurūṇām api sarveṣāṃ pitā paramako guruḥ / (16.1) Par.?
yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate // (16.2) Par.?
pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ / (17.1) Par.?
tatrāpi nāparādhyāmītyevaṃ manasi me sthitam // (17.2) Par.?
yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam / (18.1) Par.?
ko bravīti yathāyuktaṃ kiṃtu naitad vaco 'rthavat // (18.2) Par.?
ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ / (19.1) Par.?
prahasya ca punaḥ prāha kim anantena sādhv iti // (19.2) Par.?
sādhu bhoḥ kim anantena sādhu bho guravo mama / (20.1) Par.?
śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha // (20.2) Par.?
dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ / (21.1) Par.?
catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā // (21.2) Par.?
marīcimiśrair dakṣeṇa tathaivānyair anantataḥ / (22.1) Par.?
dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ // (22.2) Par.?
tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ / (23.1) Par.?
avāpur muktim apare puruṣā dhvastabandhanāḥ // (23.2) Par.?
saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām / (24.1) Par.?
vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ // (24.2) Par.?
yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ / (25.1) Par.?
tenāpi hi kim ityevam anantena kim ucyate // (25.2) Par.?
kiṃ vātra bahunoktena bhavanto guravo mama / (26.1) Par.?
vadantu sādhu vāsādhu viveko 'smākam alpakaḥ // (26.2) Par.?
purohitā ūcuḥ / (27.1) Par.?
dahyamānas tvam asmābhir agninā bāla rakṣitaḥ / (27.2) Par.?
bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān // (27.3) Par.?
yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān / (28.1) Par.?
tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate // (28.2) Par.?
prahlāda uvāca / (29.1) Par.?
kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate / (29.2) Par.?
hanti rakṣati caivātmā jagat sarvaṃ carācaram // (29.3) Par.?
parāśara uvāca / (30.1) Par.?
ity uktās tena te kruddhā daityarājapurohitāḥ / (30.2) Par.?
kṛtyām utpādayāmāsur jvālāmālojjvalānanām // (30.3) Par.?
atibhīmā samāgamya pādanyāsakṣatakṣitiḥ / (31.1) Par.?
śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi // (31.2) Par.?
tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat / (32.1) Par.?
jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat // (32.2) Par.?
yatrānapāyī bhagavān hṛdyāste harir īśvaraḥ / (33.1) Par.?
bhaṅgo bhavati vajrasya tatra śūlasya kā kathā // (33.2) Par.?
apāpe tatra pāpaiśca pātitā daityayājakaiḥ / (34.1) Par.?
tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca // (34.2) Par.?
kṛtyayā dahyamānāṃstān vilokya sa mahāmatiḥ / (35.1) Par.?
trāhi kṛṣṇety ananteti vadannabhyavapadyata // (35.2) Par.?
prahlāda uvāca / (36.1) Par.?
sarvavyāpiñjagadrūpa jagatsraṣṭar janārdana / (36.2) Par.?
trāhi viprān imān asmād duḥsahān mantrapāvakāt // (36.3) Par.?
yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ / (37.1) Par.?
viṣṇur eva tathā sarve jīvantvete purohitāḥ // (37.2) Par.?
yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam / (38.1) Par.?
cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ // (38.2) Par.?
ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ / (39.1) Par.?
yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham // (39.2) Par.?
teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit / (40.1) Par.?
yathā tenādya satyena jīvantvasurayājakāḥ // (40.2) Par.?
parāśara uvāca / (41.1) Par.?
ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ / (41.2) Par.?
samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam // (41.3) Par.?
purohitā ūcuḥ / (42.1) Par.?
dīrghāyur apratihato balavīryasamanvitaḥ / (42.2) Par.?
putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ // (42.3) Par.?
parāśara uvāca / (43.1) Par.?
ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ / (43.2) Par.?
daityarājāya sakalam ācacakṣur mahāmune // (43.3) Par.?
Duration=0.15668487548828 secs.