Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ / (1.2) Par.?
ātyantiko vimuktir yā layo brahmaṇi śāśvate // (1.3) Par.?
sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca / (2.1) Par.?
vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā // (2.2) Par.?
purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam / (3.1) Par.?
viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // (3.2) Par.?
tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam / (4.1) Par.?
yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te // (4.2) Par.?
maitreya uvāca / (5.1) Par.?
bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune / (5.2) Par.?
śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me // (5.3) Par.?
vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam / (6.1) Par.?
tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ // (6.2) Par.?
jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro / (7.1) Par.?
vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā // (7.2) Par.?
tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija / (8.1) Par.?
yathaitad akhilaṃ viṣṇor jagan na vyatiricyate // (8.2) Par.?
kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune / (9.1) Par.?
varṇadharmādayo dharmā viditā yad aśeṣataḥ // (9.2) Par.?
pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam / (10.1) Par.?
prasīda viprapravara nānyat praṣṭavyam asti me // (10.2) Par.?
yad asya kathanāyāsair yojito 'si mayā guro / (11.1) Par.?
tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam / (12.2) Par.?
śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // (12.3) Par.?
sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca / (13.1) Par.?
vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam // (13.2) Par.?
atra devās tathā daityā gandharvoragarākṣasāḥ / (14.1) Par.?
yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā // (14.2) Par.?
munayo bhāvitātmānaḥ kathyante tapasānvitāḥ / (15.1) Par.?
cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ // (15.2) Par.?
puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ / (16.1) Par.?
parvatāś ca mahāpuṇyāś caritāni ca dhīmatām // (16.2) Par.?
varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ / (17.1) Par.?
yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate // (17.2) Par.?
utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ / (18.1) Par.?
sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ // (18.2) Par.?
avaśenāpi yan nāmni kīrtite sarvapātakaiḥ / (19.1) Par.?
pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva // (19.2) Par.?
yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam / (20.1) Par.?
maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ // (20.2) Par.?
kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām / (21.1) Par.?
prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte // (21.2) Par.?
hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ / (22.1) Par.?
pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ // (22.2) Par.?
yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ / (23.1) Par.?
apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ // (23.2) Par.?
saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā / (24.1) Par.?
brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ // (24.2) Par.?
sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ / (25.1) Par.?
vanādrisāgarasaritpātālaiḥ sadharādibhiḥ // (25.2) Par.?
śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija / (26.1) Par.?
meror ivāṇur yasyaitad yanmayaṃ ca dvijottama // (26.2) Par.?
sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ / (27.1) Par.?
bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ // (27.2) Par.?
yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam / (28.1) Par.?
sakalaṃ tad avāpnoti śrutvaitan munisattama // (28.2) Par.?
prayāge puṣkare caiva kurukṣetre tathārbude / (29.1) Par.?
kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ // (29.2) Par.?
yad agnihotre suhute varṣeṇāpnoti vai phalam / (30.1) Par.?
mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt // (30.2) Par.?
yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale / (31.1) Par.?
mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim // (31.2) Par.?
tad āpnoti phalaṃ samyak samādhānena kīrtanāt / (32.1) Par.?
purāṇasyāsya viprarṣe keśavārpitamānasaḥ // (32.2) Par.?
yamunāsalile snātaḥ puruṣo munisattama / (33.1) Par.?
jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt // (33.2) Par.?
samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ / (34.1) Par.?
aśvamedhasya yajñasya prāpnoty avikalaṃ phalam // (34.2) Par.?
ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ / (35.1) Par.?
etat kilocur anyeṣām pitaraḥ sapitāmahāḥ // (35.2) Par.?
kaccid asmatkule jātaḥ kālindīsalilāplutaḥ / (36.1) Par.?
arcayiṣyati govindaṃ mathurāyām upoṣitaḥ // (36.2) Par.?
jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta / (37.1) Par.?
parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ // (37.2) Par.?
jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam / (38.1) Par.?
dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati // (38.2) Par.?
tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ / (39.1) Par.?
dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ // (39.2) Par.?
yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān / (40.1) Par.?
śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān // (40.2) Par.?
etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam / (41.1) Par.?
duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam // (41.2) Par.?
idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ / (42.1) Par.?
ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt // (42.2) Par.?
bhāguriḥ stambhamitrāya dadhīcāya sa coktavān / (43.1) Par.?
sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api // (43.2) Par.?
bhṛguṇā purukutsāya narmadāyai sa coktavān / (44.1) Par.?
narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca // (44.2) Par.?
tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija / (45.1) Par.?
vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai // (45.2) Par.?
kambalāya ca tenoktam elāpatrāya tena vai // (46.1) Par.?
pātālaṃ samanuprāptas tato vedaśirā muniḥ / (47.1) Par.?
prāptavān etad akhilaṃ sa vai pramataye dadau // (47.2) Par.?
dattaṃ pramatinā caiva jātūkarṇāya dhīmate / (48.1) Par.?
jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām // (48.2) Par.?
pulastyavaradānena mamāpy etat smṛtiṃ gatam / (49.1) Par.?
mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam // (49.2) Par.?
tvam apy etacchinīkāya kaler ante vadiṣyasi // (50.1) Par.?
ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam / (51.1) Par.?
yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate // (51.2) Par.?
pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ / (52.1) Par.?
kṛtā tena bhaved etad yaḥ śṛṇoti dine dine // (52.2) Par.?
kapilādānajanitaṃ puṇyam atyantadurlabham / (53.1) Par.?
śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ // (53.2) Par.?
yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ / (54.1) Par.?
sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam / (54.2) Par.?
jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ / (54.3) Par.?
sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam // (54.4) Par.?
yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa / (55.1) Par.?
brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ / (55.2) Par.?
tacchṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan / (55.3) Par.?
prāpnoty asti na tat samastabhuvaneṣvekāntasiddhir hariḥ // (55.4) Par.?
yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane / (56.1) Par.?
vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ / (56.2) Par.?
muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ / (56.3) Par.?
kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite // (56.4) Par.?
yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ / (57.1) Par.?
yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām // (57.2) Par.?
kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ / (58.1) Par.?
yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ // (58.2) Par.?
nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya / (59.1) Par.?
nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam // (59.2) Par.?
tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ / (60.1) Par.?
jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya // (60.2) Par.?
jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya / (61.1) Par.?
avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya // (61.2) Par.?
vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya / (62.1) Par.?
puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi // (62.2) Par.?
iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya / (63.1) Par.?
pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim // (63.2) Par.?
Duration=0.19942402839661 secs.