Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atheme pañca mahāyajñāḥ / (1.1) Par.?
tāny eva mahāsattrāṇi / (1.2) Par.?
devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti // (1.3) Par.?
aharahaḥ svāhākuryād ā kāṣṭhāt / (2.1) Par.?
tathaitaṃ devayajñaṃ samāpnoti // (2.2) Par.?
aharahaḥ svadhākuryād odapātrāt / (3.1) Par.?
tathaitaṃ pitṛyajñaṃ samāpnoti // (3.2) Par.?
aharahar namaskuryād ā puṣpebhyaḥ / (4.1) Par.?
tathaitam bhūtayajñaṃ samāpnoti // (4.2) Par.?
aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ / (5.1) Par.?
tathaitaṃ manuṣyayajñaṃ samāpnoti // (5.2) Par.?
aharahaḥ svādhyāyaṃ kuryād ā praṇavāt / (6.1) Par.?
tathaitaṃ brahmayajñaṃ samāpnoti // (6.2) Par.?
svādhyāyo vai brahmayajñaḥ / (7.1) Par.?
tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam / (7.2) Par.?
yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte / (7.3) Par.?
tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam // (7.4) Par.?
athāpy udāharanti / (8.1) Par.?
svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti // (8.2) Par.?
Orders of life
tasya ha vā etasya dharmasya caturdhā bhedam eka āhuḥ / (9.1) Par.?
adṛṣṭatvāt / (9.2) Par.?
ye catvāra iti / (9.3) Par.?
karmavādaḥ // (9.4) Par.?
aiṣṭikapāśukasaumikadārvihomāṇām // (10.1) Par.?
tad eṣābhivadati / (11.1) Par.?
ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti / (11.2) Par.?
teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti // (11.3) Par.?
brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti // (12.1) Par.?
brahmacārī guruśuśrūṣyā maraṇāt // (13.1) Par.?
vānaprastho vaikhānasaśāstrasamudācāraḥ // (14.1) Par.?
vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta / (15.1) Par.?
na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet / (15.2) Par.?
jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta // (15.3) Par.?
parivrājakaḥ parityajya bandhūn aparigrahaḥ pravrajed yathāvidhi // (16.1) Par.?
araṇyaṃ gatvā // (17.1) Par.?
śikhāmuṇḍaḥ // (18.1) Par.?
kaupīnācchādanaḥ // (19.1) Par.?
varṣāsv ekasthaḥ // (20.1) Par.?
kāṣāyavāsāḥ // (21.1) Par.?
sannamusale vyaṅgāre nivṛttaśarāvasaṃpāte bhikṣeta // (22.1) Par.?
vāṅmanaḥkarmadaṇḍair bhūtānām adrohī // (23.1) Par.?
pavitraṃ bibhracchaucārtham // (24.1) Par.?
uddhṛtaparipūtābhir adbhir apkāryaṃ kurvāṇaḥ // (25.1) Par.?
apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ // (26.1) Par.?
aikāśramyaṃ tv ācāryā aprajananatvād itareṣām // (27.1) Par.?
tatrodāharanti / (28.1) Par.?
prāhlādir ha vai kapilo nāmāsura āsa / (28.2) Par.?
sa etān bhedāṃś cakāra devaiḥ spardhamānaḥ / (28.3) Par.?
tān manīṣī nādriyeta // (28.4) Par.?
adṛṣṭatvāt / (29.1) Par.?
ye catvāra iti / (29.2) Par.?
karmavāda aiṣṭikapāśukasaumikadārvihomāṇām // (29.3) Par.?
tad eṣābhyanūcyate / (30.1) Par.?
eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān / (30.2) Par.?
tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti // (30.3) Par.?
sa brūyāt / (31.1) Par.?
yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau / (31.2) Par.?
nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti // (31.3) Par.?
ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ / (32.1) Par.?
ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñaya iti // (32.2) Par.?
prajābhir agne amṛtatvam aśyām / (33.1) Par.?
jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti / (33.2) Par.?
evam ṛṇasaṃyogavādinyo 'saṃkhyeyā havanti // (33.3) Par.?
trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam / (34.1) Par.?
ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti / (34.2) Par.?
dhvaṃsate 'nyat praśaṃsann iti // (34.3) Par.?
Duration=0.29096484184265 secs.