Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ / (1.1) Par.?
rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā // (1.2) Par.?
purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca / (2.1) Par.?
pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ // (2.2) Par.?
pitṛputravivādaś ca prāyaścittavyatikramaḥ / (3.1) Par.?
pratigrahavilopaś ca kopa āśramiṇām api // (3.2) Par.?
varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā / (4.1) Par.?
na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake // (4.2) Par.?
rājā tv avahitaḥ sarvān āśramān paripālayet / (5.1) Par.?
upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā // (5.2) Par.?
yo yo varṇo 'vahīyeta yo vodrekam anuvrajet / (6.1) Par.?
taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi // (6.2) Par.?
aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu / (7.1) Par.?
prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet // (7.2) Par.?
śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat / (8.1) Par.?
na tat pravartayed rājā pravṛttaṃ ca nivartayet // (8.2) Par.?
nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat / (9.1) Par.?
tad apy anyāyavihitaṃ punar nyāye niveśayet // (9.2) Par.?
rājñā pravartitān dharmān yo naro nānupālayet / (10.1) Par.?
daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam // (10.2) Par.?
āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām / (11.1) Par.?
veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām // (11.2) Par.?
yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ / (12.1) Par.?
sarvasvaharaṇe 'py etān na rājā hartum arhati // (12.2) Par.?
anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ / (13.1) Par.?
dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ // (13.2) Par.?
yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam / (14.1) Par.?
kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ // (14.2) Par.?
brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet / (15.1) Par.?
svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet // (15.2) Par.?
rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam / (16.1) Par.?
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // (16.2) Par.?
satām anugraho nityam asatāṃ nigrahas tathā / (17.1) Par.?
eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt // (17.2) Par.?
na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ / (18.1) Par.?
na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan // (18.2) Par.?
ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā / (19.1) Par.?
te yad brūyur asat sad vā sa dharmo vyavahāriṇām // (19.2) Par.?
rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk / (20.1) Par.?
na tasyājñām atikramya saṃtiṣṭheran prajāḥ kvacit // (20.2) Par.?
rakṣādhikārād īśatvād bhūtānugrahadarśanāt / (21.1) Par.?
yad eva rājā kurute tat pramāṇam iti sthitiḥ // (21.2) Par.?
nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā / (22.1) Par.?
prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ // (22.2) Par.?
tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ / (23.1) Par.?
tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā // (23.2) Par.?
pañca rūpāṇi rājāno dhārayanty amitaujasaḥ / (24.1) Par.?
agner indrasya somasya yamasya dhanadasya ca // (24.2) Par.?
kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ / (25.1) Par.?
prajā dahati bhūpālas tadāgnir abhidhīyate // (25.2) Par.?
yadā tejaḥ samālambya vijigīṣur udāyudhaḥ / (26.1) Par.?
abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ // (26.2) Par.?
vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ / (27.1) Par.?
prajānāṃ darśanaṃ yāti soma ity ucyate tadā // (27.2) Par.?
dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ / (28.1) Par.?
samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ // (28.2) Par.?
yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ / (29.1) Par.?
anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ // (29.2) Par.?
tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet / (30.1) Par.?
ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt // (30.2) Par.?
tasya vṛttiḥ prajārakṣā vṛddhaprājñopasevanam / (31.1) Par.?
darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam // (31.2) Par.?
brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ / (32.1) Par.?
saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ mūlaṃ lokābhirakṣaṇe // (32.2) Par.?
brāhmaṇasyāparīhāro rājanyāsanam agrataḥ / (33.1) Par.?
prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam // (33.2) Par.?
agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ / (34.1) Par.?
bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ // (34.2) Par.?
samitpuṣpodakādāneṣv asteyaṃ saparigrahāt / (35.1) Par.?
anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā // (35.2) Par.?
nadīṣv avetanas tāraḥ pūrvam uttaraṇaṃ tathā / (36.1) Par.?
tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat // (36.2) Par.?
vartamāno 'dhvani śrānto gṛhṇann anivasan svayam / (37.1) Par.?
brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān // (37.2) Par.?
nābhiśastān na patitān na dviṣo na ca nāstikāt / (38.1) Par.?
na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca // (38.2) Par.?
arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām / (39.1) Par.?
śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte // (39.2) Par.?
brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau / (40.1) Par.?
naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt // (40.2) Par.?
dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn / (41.1) Par.?
medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ // (41.2) Par.?
śucīnām aśucīnāṃ ca saṃnipāto yathāmbhasām / (42.1) Par.?
samudre samatāṃ yāti tadvad rājño dhanāgamaḥ // (42.2) Par.?
yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam / (43.1) Par.?
evam evāgamā sarve śuddhim āyānti rājasu // (43.2) Par.?
ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati / (44.1) Par.?
tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ // (44.2) Par.?
anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasaṃjñitāt / (45.1) Par.?
baliḥ sa tasya vihitaḥ prajāpālanavetanam // (45.2) Par.?
śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam / (46.1) Par.?
brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ // (46.2) Par.?
dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam / (47.1) Par.?
yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ // (47.2) Par.?
svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām / (48.1) Par.?
nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati // (48.2) Par.?
aśucir vacanād yasya śucir bhavati puruṣaḥ / (49.1) Par.?
śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam // (49.2) Par.?
vidur ya eva devatvaṃ rājño hy amitatejasaḥ / (50.1) Par.?
tasya te pratigṛhṇanto na lipyante dvijātayaḥ // (50.2) Par.?
loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ / (51.1) Par.?
hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ // (51.2) Par.?
etāni satataṃ paśyen namasyed arcayec ca tān / (52.1) Par.?
pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate // (52.2) Par.?
Duration=0.18394494056702 secs.