Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
irir uvāca / (1.1) Par.?
kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam / (1.2) Par.?
athāmṛjat prajākartṝn mānasāṃs tanayān prabhuḥ // (1.3) Par.?
dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam / (2.1) Par.?
bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca // (2.2) Par.?
marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / (3.1) Par.?
vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā // (3.2) Par.?
agniṣvāttāṃśca kavyādān ājyapāṃśca sukālinaḥ / (4.1) Par.?
upahūtāṃstathā dīpyāṃs trīṃśca mūrtivivarjitān // (4.2) Par.?
caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram / (5.1) Par.?
vāmāṅguṣṭhāt tasya bhāryāmasṛjatpadmasambhavaḥ // (5.2) Par.?
tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ / (6.1) Par.?
dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān // (6.2) Par.?
rudraputrā babhūvurhi asaṃkhyātā mahābalāḥ / (7.1) Par.?
bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām // (7.2) Par.?
bhṛgor dhātāvidhātārau janayāmāsa sā śubhā / (8.1) Par.?
śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā // (8.2) Par.?
tasyāṃ vai janayāmāsa balonmādau hariḥ svayam / (9.1) Par.?
āyatirniyatiścaiva manoḥ kanye mahātmanaḥ // (9.2) Par.?
dhātāvidhātroste bhārye tayorjātau sutāvubhau / (10.1) Par.?
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ // (10.2) Par.?
patni marīceḥ sambhūtiḥ paurṇamāsamasūyata / (11.1) Par.?
virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ // (11.2) Par.?
smṛteś cāṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā / (12.1) Par.?
sinīvālī kuhūścaiva rākā cānumatistathā // (12.2) Par.?
anasūyā tathaivātrerjajñe putrānakalmaṣān / (13.1) Par.?
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // (13.2) Par.?
prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat / (14.1) Par.?
karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam // (14.2) Par.?
kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ / (15.1) Par.?
kratośca sumatirbhāryā vālakhilyān asūyata // (15.2) Par.?
ṣaṣṭiryāni sahasrāṇi ṛṣīṇām ūrdhvaretasām / (16.1) Par.?
aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām // (16.2) Par.?
ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ / (17.1) Par.?
rajogātrordhvabāhuśca śaraṇaścānaghastathā // (17.2) Par.?
sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ / (18.1) Par.?
svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye // (18.2) Par.?
tasmātsvāhā sutāṃllebhe trīnudāraujaso hara / (19.1) Par.?
phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ // (19.2) Par.?
pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā / (20.1) Par.?
te ubhe brahmavādinyau menāyāṃ tu himācalaḥ // (20.2) Par.?
mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī / (21.1) Par.?
tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ // (21.2) Par.?
ātmānameva kṛtavān prajāpālyaṃ manuṃ hara / (22.1) Par.?
śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām // (22.2) Par.?
svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ / (23.1) Par.?
tasmācca puruṣāddevī śatarūpā vyajāyata // (23.2) Par.?
priyavratottānapādau prasūtyākūtisaṃjñe te / (24.1) Par.?
devahūtiṃ manustāsu ākūtiṃ rucaye dadau // (24.2) Par.?
prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame / (25.1) Par.?
ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ // (25.2) Par.?
abhavandvādaśa sutā yāmā nāma mahābalāḥ / (26.1) Par.?
caturvośatikanyāśca sṛṣṭavāndakṣa uttamāḥ // (26.2) Par.?
śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā / (27.1) Par.?
buddhirlajjā vapuḥ śāntirṛddhiḥ kīrtis trayodaśī // (27.2) Par.?
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ / (28.1) Par.?
khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā // (28.2) Par.?
sannatiścānasūyā ca ūrjā svāhā svadhā tathā / (29.1) Par.?
bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ // (29.2) Par.?
pulastyaḥ pulahaścaiva kratuścarṣivarastathā / (30.1) Par.?
ātrir vasiṣṭho vahniśca pitaraśca yathākramam // (30.2) Par.?
khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ / (31.1) Par.?
śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam // (31.2) Par.?
santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata / (32.1) Par.?
medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca // (32.2) Par.?
bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam / (33.1) Par.?
vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata // (33.2) Par.?
sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ / (34.1) Par.?
kāmasya ca ratirbhāryā tatputro harṣa ucyate // (34.2) Par.?
īje kadācidyajñena hayamedhena dakṣakaḥ / (35.1) Par.?
tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ // (35.2) Par.?
bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā / (36.1) Par.?
anāhūtā satī prāptā dakṣeṇaivāvamānitā // (36.2) Par.?
tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt / (37.1) Par.?
śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ // (37.2) Par.?
kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān / (38.1) Par.?
vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk / (38.2) Par.?
dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi // (38.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ // (39.1) Par.?
Duration=0.21691918373108 secs.