Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arśas, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
athārśasāṃ nidānaṃ ca vyākhyāsyāmi ca suśruta / (1.2) Par.?
sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye // (1.3) Par.?
arśāṃsi tasmāducyante gudamārganirodhanāt / (2.1) Par.?
doṣastvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn // (2.2) Par.?
māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ / (3.1) Par.?
sahajanmāntarotthena bhedo dvedhā samāsataḥ // (3.2) Par.?
śuṣkāgrāvāvibhedāśca gudasthānānusaṃśrayāḥ / (4.1) Par.?
ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ // (4.2) Par.?
bālyapravāhiṇī tāsāmantramadhye visarjinī / (5.1) Par.?
bāhyāsaṃvaraṇe tasyā gudādau bahiraṅgule // (5.2) Par.?
sārdhāṅgulapramāṇena romāṇyatra tataḥ param / (6.1) Par.?
tatra hetuḥ sahotthānāṃ bālye bījopataptatā // (6.2) Par.?
arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ / (7.1) Par.?
devatānāṃ prakope hi saṃnipātasya cānyataḥ // (7.2) Par.?
asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ / (8.1) Par.?
sahajāni viśeṣeṇa rūkṣadurdarśanāni tu // (8.2) Par.?
antarmukhāni pāṇḍūni dāruṇopadravāṇi ca / (9.1) Par.?
yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ // (9.2) Par.?
śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ / (10.1) Par.?
doṣaprakopahetustu prāgukte vastrasādini // (10.2) Par.?
agnau male 'tinicite punaścāyaṃ vyavāyataḥ / (11.1) Par.?
pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt // (11.2) Par.?
bastinetragalauṣṭhotthatalabhedādighaṭṭanāt / (12.1) Par.?
bhṛśaśītāmbusaṃsparśapratatātipravāhaṇāt // (12.2) Par.?
gatamūtraśakṛdvegadhāraṇāt tadudīraṇāt / (13.1) Par.?
jugupsātīsārameva grahaṇī so 'pyupadravaḥ // (13.2) Par.?
karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ / (14.1) Par.?
āmagarbhaprapatanādgarbhavṛddhiprapīḍanāt // (14.2) Par.?
īdṛśaiścāparairvāyurapānaḥ kupito male / (15.1) Par.?
pāyorvalīṣu sadravṛttibhāsvanniḥpūrṇamūrtiṣu // (15.2) Par.?
jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā / (16.1) Par.?
viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ // (16.2) Par.?
sāndrottho netrayoḥ śothaḥ śakṛdbhavedo 'thavā grahaḥ / (17.1) Par.?
mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran // (17.2) Par.?
saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan / (18.1) Par.?
antrakūjanamāṭopaḥ kṣāritodgārabhūritā // (18.2) Par.?
prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ / (19.1) Par.?
śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam // (19.2) Par.?
indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ / (20.1) Par.?
āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca // (20.2) Par.?
etānyeva vivardhante jāteṣvahatanāmasu / (21.1) Par.?
nivartamāno māno hi tairadhomārgarodhataḥ // (21.2) Par.?
kṣobhayedanilānanyān sarvendriyaśarīragān / (22.1) Par.?
tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan // (22.2) Par.?
muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ / (23.1) Par.?
kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tha niṣprabhaḥ // (23.2) Par.?
asāro vigatacchāyo jantudagdha iva drumaḥ / (24.1) Par.?
kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ // (24.2) Par.?
tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ / (25.1) Par.?
klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ // (25.2) Par.?
klaibyabādhiryastaimityaśarkarāparipīḍitaḥ / (26.1) Par.?
kṣāmo bhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī // (26.2) Par.?
sarvaparvāsthihṛnnābhīpāyuvaṅkṣaṇaśūlavān / (27.1) Par.?
gudena sravatā pittaṃ balākodarasannibham // (27.2) Par.?
viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram / (28.1) Par.?
pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate // (28.2) Par.?
gudāṅkurā bahvanilāḥ śuṣkāś cimacimānvitāḥ / (29.1) Par.?
pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ // (29.2) Par.?
mitho visadṛśavakrās tīkṣṇā visphuṭitānanāḥ / (30.1) Par.?
śimbīkharjūrakarkandhūkārpāsaphalasannibhāḥ // (30.2) Par.?
kecitkadambapuṣpābhāḥ kecitsiddhārthakopamāḥ / (31.1) Par.?
śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ // (31.2) Par.?
kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ / (32.1) Par.?
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ // (32.2) Par.?
tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam / (33.1) Par.?
rukphenapicchānugataṃ vibaddhamupaveśyate // (33.2) Par.?
kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate / (34.1) Par.?
gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi // (34.2) Par.?
pittottarā nīlamukhā raktapītāsitaprabhāḥ / (35.1) Par.?
tanvagrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ // (35.2) Par.?
śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ / (36.1) Par.?
dāhaśokajvarasvedatṛṇmūrchārucimohadāḥ // (36.2) Par.?
soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ / (37.1) Par.?
yavamadhyā haritpītahāridratvaṅnakhādayaḥ // (37.2) Par.?
śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ / (38.1) Par.?
utsannopacitasnigdhastabdhavṛttagurusthirāḥ // (38.2) Par.?
picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ / (39.1) Par.?
karīrapanasāsthyābhāstathā gostanasannibhāḥ // (39.2) Par.?
vaṅkṣaṇānāhinaḥ pāyubastinābhivikartanāḥ / (40.1) Par.?
sakāsaśvāsahṛllāsaprasekārucipīnasāḥ // (40.2) Par.?
mahakṛcchraśirojāḍyaśiśirakṣārakāriṇaḥ / (41.1) Par.?
klaibyāgnimārdavacchardyatīsārādivikāradāḥ // (41.2) Par.?
vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ / (42.1) Par.?
na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ // (42.2) Par.?
saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ / (43.1) Par.?
raktolbaṇā gude kīlāḥ pītākṛtisamanvitāḥ // (43.2) Par.?
vaṭaprarohasadṛśāḥ guñjāvidrumasannibhāḥ / (44.1) Par.?
te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ // (44.2) Par.?
sravanti sahasā raktaṃ tasya cātipravṛttitaḥ / (45.1) Par.?
kekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ // (45.2) Par.?
hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ / (46.1) Par.?
mudgakodravajaṃbīrakarīracaṇakādibhiḥ // (46.2) Par.?
rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī / (47.1) Par.?
adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan // (47.2) Par.?
purīṣaṃ vātaviṇmūtrasaṃgaṃ kurvīta dāruṇam / (48.1) Par.?
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet // (48.2) Par.?
ādhmānamudare viṣṭhā hṛllāsaparikartane / (49.1) Par.?
bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ // (49.2) Par.?
pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ / (50.1) Par.?
hṛdrogagrahaṇīdoṣamūtrasaṃgapravāhikāḥ // (50.2) Par.?
bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ / (51.1) Par.?
manovikārastṛṭśvāsapittagulmodarādayaḥ // (51.2) Par.?
ete ca vātajā rogā jāyante bhṛśadāruṇāḥ / (52.1) Par.?
durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ // (52.2) Par.?
vātābhibhūtakoṣṭhānāṃ tairvināpi vijāyate / (53.1) Par.?
sahajāni tu doṣāṇi yāni cābhyantare valau // (53.2) Par.?
sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ / (54.1) Par.?
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca // (54.2) Par.?
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca / (55.1) Par.?
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca // (55.2) Par.?
arśāṃsi sukhasādhyāni na cirotpattikāni ca / (56.1) Par.?
meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu // (56.2) Par.?
gaṇḍūpadasya rūpāṇi picchilāni mṛdūni ca / (57.1) Par.?
vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ // (57.2) Par.?
kīlopamaṃ sthirakharaṃ carmakīlaṃ ca tadviduḥ / (58.1) Par.?
vātena todaḥ pāruṣyaṃ pittādasitavaktratā // (58.2) Par.?
śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā / (59.1) Par.?
arśasāṃ praśame yatnamāśu kurvīta buddhimān / (59.2) Par.?
tānyāśu hi gadandhāyya kuryurbaddhagudodaram // (59.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ // (60.1) Par.?
Duration=0.33457112312317 secs.