Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
vājīkaraṇam anvicchet puruṣo nityamātmavān / (3.1) Par.?
tadāyattau hi dharmārthau prītiśca yaśa eva ca // (3.2) Par.?
putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ / (4.1) Par.?
vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī // (4.2) Par.?
iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ / (5.1) Par.?
kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ // (5.2) Par.?
saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate / (6.1) Par.?
stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam / (6.2) Par.?
strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam // (6.3) Par.?
dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ / (7.1) Par.?
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā // (7.2) Par.?
yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā / (8.1) Par.?
nānābhaktyā tu lokasya daivayogācca yoṣitām // (8.2) Par.?
taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ / (9.1) Par.?
vayorūpavacohāvair yā yasya paramāṅganā // (9.2) Par.?
praviśatyāśu hṛdayaṃ daivād vā karmaṇo 'pi vā / (10.1) Par.?
hṛdayotsavarūpā yā yā samānamanaḥśayā // (10.2) Par.?
samānasattvā yā vaśyā yā yasya prīyate priyaiḥ / (11.1) Par.?
yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ // (11.2) Par.?
yayā viyukto nistrīkam aratir manyate jagat / (12.1) Par.?
yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ // (12.2) Par.?
śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate / (13.1) Par.?
yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām // (13.2) Par.?
apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ / (14.1) Par.?
gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati // (14.2) Par.?
sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ / (15.1) Par.?
atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām // (15.2) Par.?
śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ / (16.1) Par.?
acchāyaś caikaśākhaś ca niṣphalaśca yathā drumaḥ // (16.2) Par.?
aniṣṭagandhaścaikaśca nirapatyastathā naraḥ / (17.1) Par.?
citradīpaḥ saraḥ śuṣkam adhātur dhātusaṃnibhaḥ // (17.2) Par.?
niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ / (18.1) Par.?
apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā // (18.2) Par.?
mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate / (19.1) Par.?
bahumūrtir bahumukho bahuvyūho bahukriyaḥ // (19.2) Par.?
bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ / (20.1) Par.?
maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam // (20.2) Par.?
bahuśākho'yamiti ca stūyate nā bahuprajaḥ / (21.1) Par.?
prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam // (21.2) Par.?
yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ / (22.1) Par.?
tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān // (22.2) Par.?
vājīkaraṇanityaḥ syādicchan kāmasukhāni ca / (23.1) Par.?
upabhogasukhān siddhān vīryāpatyavivardhanān // (23.2) Par.?
vājīkaraṇasaṃyogān pravakṣyāmyata uttaram / (24.1) Par.?
śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣubālikā // (24.2) Par.?
śatāvarī payasyā ca vidārī kaṇṭakārikā / (25.1) Par.?
jīvantī jīvako medā vīrā carṣabhako balā // (25.2) Par.?
ṛddhir gokṣurakaṃ rāsnā sātmaguptā punarnavā / (26.1) Par.?
eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam // (26.2) Par.?
vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet / (27.1) Par.?
tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī // (27.2) Par.?
ātmaguptā madhūkāni kharjūrāṇi śatāvarī / (28.1) Par.?
vidāryāmalakekṣūṇāṃ rasasya ca pṛthak pṛthak // (28.2) Par.?
sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak / (29.1) Par.?
sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ // (29.2) Par.?
śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak / (30.1) Par.?
palaiś caturbhir māgadhyāḥ palena maricasya ca // (30.2) Par.?
tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ / (31.1) Par.?
madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak // (31.2) Par.?
palikā gulikāstyānāstā yathāgni prayojayet / (32.1) Par.?
eṣa vṛṣyaḥ paraṃ yogo bṛṃhaṇo balavardhanaḥ // (32.2) Par.?
anenāśva ivodīrṇo balī liṅgaṃ samarpayet / (33.1) Par.?
māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam // (33.2) Par.?
jīvakarṣabhakau vīrāṃ medām ṛddhiṃ śatāvarīm / (34.1) Par.?
madhukaṃ cāśvagandhāṃ ca sādhayet kuḍavonmitām // (34.2) Par.?
rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ / (35.1) Par.?
vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca // (35.2) Par.?
dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet / (36.1) Par.?
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak // (36.2) Par.?
bhāgāṃścatuṣpalāṃs tatra pippalyāścāvapet palam / (37.1) Par.?
palaṃ pūrvamato līḍhvā tato'nnam upayojayet // (37.2) Par.?
ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam / (38.1) Par.?
śarkarā māṣavidalāstugākṣīrī payo ghṛtam // (38.2) Par.?
godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet / (39.1) Par.?
tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase // (39.2) Par.?
sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ / (40.1) Par.?
eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ // (40.2) Par.?
anenāśva ivodīrṇo balī liṅgaṃ samarpayet / (41.1) Par.?
śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ / (41.2) Par.?
balavarṇasvarakaraḥ pumāṃstena vṛṣāyate // (41.3) Par.?
ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase / (42.1) Par.?
bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi // (42.2) Par.?
īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ / (43.1) Par.?
eṣa vṛṣyaśca balyaśca bṛṃhaṇaśca rasottamaḥ // (43.2) Par.?
caṭakāṃstittirirase tittirīn kaukkuṭe rase / (44.1) Par.?
kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca // (44.2) Par.?
navasarpiṣi saṃtaptān phalāmlān kārayed rasān / (45.1) Par.?
madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān // (45.2) Par.?
tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ / (46.1) Par.?
na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi // (46.2) Par.?
māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam / (47.1) Par.?
payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān / (47.2) Par.?
na nā svapiti rātriṣu nityastabdhena śephasā / (47.3) Par.?
tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi // (47.4) Par.?
niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet // (48) Par.?
haṃsabarhiṇadakṣāṇām evamaṇḍāni bhakṣayet // (49) Par.?
srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle / (50.1) Par.?
vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca // (50.2) Par.?
tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ / (51.1) Par.?
sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ // (51.2) Par.?
vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā / (52.1) Par.?
ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye // (52.2) Par.?
daśa pañca ca saṃyogā vīryāpatyavivardhanāḥ / (53.1) Par.?
uktāste śaramūlīye pāde puṣṭibalapradāḥ // (53.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ // (54) Par.?
Duration=0.23227000236511 secs.