Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
rāghavastu sasaumitriḥ sugrīveṇābhipālitaḥ / (1.2) Par.?
vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ // (1.3) Par.?
sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam / (2.1) Par.?
grahanakṣatratārābhir anuyātam amitrahā // (2.2) Par.?
kumudotpalapadmānāṃ gandham ādāya vāyunā / (3.1) Par.?
mahīdharasthaḥ śītena sahasā pratibodhitaḥ // (3.2) Par.?
prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ / (4.1) Par.?
sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani // (4.2) Par.?
gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram / (5.1) Par.?
pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam // (5.2) Par.?
yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ / (6.1) Par.?
sarvavānaragopucchā yam ṛkṣāśca bhajanti vai // (6.2) Par.?
yadarthaṃ nihato vālī mayā raghukulodvaha / (7.1) Par.?
tvayā saha mahābāho kiṣkindhopavane tadā // (7.2) Par.?
kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi / (8.1) Par.?
yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa // (8.2) Par.?
asau manye na jānīte samayapratipādanam / (9.1) Par.?
kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā // (9.2) Par.?
yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ / (10.1) Par.?
netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā // (10.2) Par.?
athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ / (11.1) Par.?
tam ādāyaihi kākutstha tvarāvān bhava māciram // (11.2) Par.?
ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ / (12.1) Par.?
pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ / (12.2) Par.?
kiṣkindhādvāram āsādya praviveśānivāritaḥ // (12.3) Par.?
sakrodha iti taṃ matvā rājā pratyudyayau hariḥ / (13.1) Par.?
taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ / (13.2) Par.?
pūjayā pratijagrāha prīyamāṇas tadarhayā // (13.3) Par.?
tam abravīd rāmavacaḥ saumitrir akutobhayaḥ / (14.1) Par.?
sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ // (14.2) Par.?
sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ / (15.1) Par.?
idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram // (15.2) Par.?
nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ / (16.1) Par.?
śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ // (16.2) Par.?
diśaḥ prasthāpitāḥ sarve vinītā harayo mayā / (17.1) Par.?
sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ // (17.2) Par.?
yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā / (18.1) Par.?
vicetavyā mahī vīra sagrāmanagarākarā // (18.2) Par.?
sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati / (19.1) Par.?
tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam // (19.2) Par.?
ityukto lakṣmaṇas tena vānarendreṇa dhīmatā / (20.1) Par.?
tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat // (20.2) Par.?
sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam / (21.1) Par.?
abhigamyodayaṃ tasya kāryasya pratyavedayat // (21.2) Par.?
ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ / (22.1) Par.?
diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ // (22.2) Par.?
ācakhyus te tu rāmāya mahīṃ sāgaramekhalām / (23.1) Par.?
vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā // (23.2) Par.?
gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ / (24.1) Par.?
āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'pyadhārayat // (24.2) Par.?
dvimāsoparame kāle vyatīte plavagās tataḥ / (25.1) Par.?
sugrīvam abhigamyedaṃ tvaritā vākyam abruvan // (25.2) Par.?
rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat / (26.1) Par.?
tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ // (26.2) Par.?
vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ / (27.1) Par.?
vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā // (27.2) Par.?
teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām / (28.1) Par.?
kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam // (28.2) Par.?
sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ / (29.1) Par.?
rāmaś cāpyanumānena mene dṛṣṭāṃ tu maithilīm // (29.2) Par.?
hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ / (30.1) Par.?
abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau // (30.2) Par.?
gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ / (31.1) Par.?
agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata // (31.2) Par.?
hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ / (32.1) Par.?
praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā // (32.2) Par.?
tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ / (33.1) Par.?
api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā // (33.2) Par.?
api rājyam ayodhyāyāṃ kārayiṣyāmyahaṃ punaḥ / (34.1) Par.?
nihatya samare śatrūn āhṛtya janakātmajām // (34.2) Par.?
amokṣayitvā vaidehīm ahatvā ca ripūn raṇe / (35.1) Par.?
hṛtadāro 'vadhūtaśca nāhaṃ jīvitum utsahe // (35.2) Par.?
ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ / (36.1) Par.?
priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā // (36.2) Par.?
vicitya dakṣiṇām āśāṃ saparvatavanākarām / (37.1) Par.?
śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām // (37.2) Par.?
praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām / (38.1) Par.?
andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām // (38.2) Par.?
gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ / (39.1) Par.?
dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā // (39.2) Par.?
mayasya kila daityasya tadāsīd veśma rāghava / (40.1) Par.?
tatra prabhāvatī nāma tapo 'tapyata tāpasī // (40.2) Par.?
tayā dattāni bhojyāni pānāni vividhāni ca / (41.1) Par.?
bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ // (41.2) Par.?
niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ / (42.1) Par.?
samīpe sahyamalayau darduraṃ ca mahāgirim // (42.2) Par.?
tato malayam āruhya paśyanto varuṇālayam / (43.1) Par.?
viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam // (43.2) Par.?
anekaśatavistīrṇaṃ yojanānāṃ mahodadhim / (44.1) Par.?
timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ // (44.2) Par.?
tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā / (45.1) Par.?
tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā // (45.2) Par.?
tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham / (46.1) Par.?
pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam // (46.2) Par.?
so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt / (47.1) Par.?
bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām // (47.2) Par.?
sampātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ / (48.1) Par.?
anyonyaspardhayārūḍhāvāvām ādityasaṃsadam // (48.2) Par.?
tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ / (49.1) Par.?
tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ / (49.2) Par.?
nirdagdhapakṣaḥ patito hyaham asmin mahāgirau // (49.3) Par.?
tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ / (50.1) Par.?
vyasanaṃ bhavataścedaṃ saṃkṣepād vai niveditam // (50.2) Par.?
sa sampātis tadā rājañśrutvā sumahad apriyam / (51.1) Par.?
viṣaṇṇacetāḥ papraccha punar asmān ariṃdama // (51.2) Par.?
kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ / (52.1) Par.?
icchāmi sarvam evaitacchrotuṃ plavagasattamāḥ // (52.2) Par.?
tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam / (53.1) Par.?
prāyopaveśane caiva hetuṃ vistarato 'bruvam // (53.2) Par.?
so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ / (54.1) Par.?
rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī // (54.2) Par.?
dṛṣṭā pāre samudrasya trikūṭagirikandare / (55.1) Par.?
bhavitrī tatra vaidehī na me 'styatra vicāraṇā // (55.2) Par.?
iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ / (56.1) Par.?
sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa // (56.2) Par.?
nādhyavasyad yadā kaścit sāgarasya vilaṅghane / (57.1) Par.?
tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam / (57.2) Par.?
śatayojanavistīrṇaṃ nihatya jalarākṣasīm // (57.3) Par.?
tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī / (58.1) Par.?
upavāsatapaḥśīlā bhartṛdarśanalālasā / (58.2) Par.?
jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī // (58.3) Par.?
nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ / (59.1) Par.?
upasṛtyābruvaṃ cāryām abhigamya rahogatām // (59.2) Par.?
sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ / (60.1) Par.?
tvaddarśanam abhiprepsur iha prāpto vihāyasā // (60.2) Par.?
rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau / (61.1) Par.?
sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau // (61.2) Par.?
kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha / (62.1) Par.?
sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati // (62.2) Par.?
kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha / (63.1) Par.?
pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ // (63.2) Par.?
muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha / (64.1) Par.?
avaimi tvāṃ hanūmantam avindhyavacanād aham // (64.2) Par.?
avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ / (65.1) Par.?
kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ // (65.2) Par.?
gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim / (66.1) Par.?
dhāritā yena vaidehī kālam etam aninditā // (66.2) Par.?
pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī / (67.1) Par.?
kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau / (67.2) Par.?
bhavatā puruṣavyāghra pratyabhijñānakāraṇāt // (67.3) Par.?
śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm / (68.1) Par.?
samprāpta iti taṃ rāmaḥ priyavādinam arcayat // (68.2) Par.?
Duration=0.2753210067749 secs.