Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ / (1.2) Par.?
sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ // (1.3) Par.?
trinetrāś ca mahātmānastridaśairapi vanditāḥ / (2.1) Par.?
koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ // (2.2) Par.?
daṃṣṭrākarālavadanā nityā buddhāś ca nirmalāḥ / (3.1) Par.?
koṭikoṭigaṇaistulyairātmanā ca gaṇeśvarāḥ / (3.2) Par.?
asaṃkhyātā mahātmānastatrājagmurmudā yutāḥ // (3.3) Par.?
gāyantaś ca dravantaś ca nṛtyantaś ca mahābalāḥ / (4.1) Par.?
mukhāḍambaravādyāni vādayantastathaiva ca // (4.2) Par.?
rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ / (5.1) Par.?
vimāneṣu tathārūḍhā hemacitreṣu vai gaṇāḥ // (5.2) Par.?
bherīmṛdaṅgakādyaiś ca paṇavānakagomukhaiḥ / (6.1) Par.?
vāditrairvividhaiścānyaiḥ paṭahairekapuṣkaraiḥ // (6.2) Par.?
bherīmurajasaṃnādair āḍambarakaḍiṇḍimaiḥ / (7.1) Par.?
mardalairveṇuvīṇābhir vividhaistālaniḥsvanaiḥ // (7.2) Par.?
darduraistalaghātaiś ca kacchapaiḥ paṇavairapi / (8.1) Par.?
vādyamānairmahāyogā ājagmurdevasaṃsadam // (8.2) Par.?
te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ / (9.1) Par.?
praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan // (9.2) Par.?
bhagavandevadeveśa triyaṃbaka vṛṣadhvaja / (10.1) Par.?
kimarthaṃ ca smṛtā deva ājñāpaya mahādyute // (10.2) Par.?
kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ / (11.1) Par.?
hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam // (11.2) Par.?
baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā / (12.1) Par.?
ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // (12.2) Par.?
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā / (13.1) Par.?
kasya vādyotsavo deva sarvakāmasamṛddhaye // (13.2) Par.?
tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān / (14.1) Par.?
uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ // (14.2) Par.?
śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ / (15.1) Par.?
śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ // (15.2) Par.?
nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ / (16.1) Par.?
vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān // (16.2) Par.?
tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ / (17.1) Par.?
senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim // (17.2) Par.?
evamuktā bhagavatā gaṇapāḥ sarva eva te / (18.1) Par.?
evamastviti saṃmantrya saṃbhārānāharaṃstataḥ // (18.2) Par.?
tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham / (19.1) Par.?
āsanaṃ merusaṃkāśaṃ manoharam upāharan // (19.2) Par.?
naikastaṃbhamayaṃ cāpi cāmīkaravaraprabham / (20.1) Par.?
muktādāmāvalambaṃ ca maṇiratnāvabhāsitam // (20.2) Par.?
staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam / (21.1) Par.?
cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham // (21.2) Par.?
kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham / (22.1) Par.?
tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam // (22.2) Par.?
cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau / (23.1) Par.?
sampūrṇau paramāmbhobhir aravindāvṛtānanau // (23.2) Par.?
kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā / (24.1) Par.?
tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam // (24.2) Par.?
vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca / (25.1) Par.?
keyūre kuṇḍale caiva mukuṭaṃ hārameva ca // (25.2) Par.?
chatraṃ śataśalākaṃ ca vālavyajanameva ca / (26.1) Par.?
dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā // (26.2) Par.?
śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam / (27.1) Par.?
vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram // (27.2) Par.?
airāvataḥ supratīko gajāvetau supūjitau / (28.1) Par.?
mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā // (28.2) Par.?
kuṇḍale cāmale divye vajraṃ caiva varāyudham / (29.1) Par.?
jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca // (29.2) Par.?
sambhārāṇi tathānyāni vividhāni bahūnyapi / (30.1) Par.?
samantān ninyur avyagrā gaṇapā devasaṃmatāḥ // (30.2) Par.?
tato devāś ca sendrāś ca nārāyaṇamukhās tathā / (31.1) Par.?
munayo bhagavānbrahmā navabrahmāṇa eva ca // (31.2) Par.?
devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ / (32.1) Par.?
teṣvāgateṣu sarveṣu bhagavānparameśvaraḥ // (32.2) Par.?
sarvakāryavidhiṃ kartumādideśa pitāmaham / (33.1) Par.?
pitāmaho'pi bhagavān niyogādeva tasya tu // (33.2) Par.?
cakāra sarvaṃ bhagavānabhiṣekaṃ samāhitaḥ / (34.1) Par.?
arcayitvā tato brahmā svayamevābhyaṣecayat // (34.2) Par.?
tato viṣṇustataḥ śakro lokapālāstathaiva ca / (35.1) Par.?
abhyaṣiñcanta vidhivadgaṇendraṃ śivaśāsanāt // (35.2) Par.?
ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ / (36.1) Par.?
stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ // (36.2) Par.?
śirasyañjalimādāya tuṣṭāva ca samāhitaḥ / (37.1) Par.?
prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca // (37.2) Par.?
tato gaṇādhipāḥ sarve tato devāstato 'surāḥ / (38.1) Par.?
evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā // (38.2) Par.?
udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ / (39.1) Par.?
marutāṃ ca sutā devī suyaśākhyā babhūva yā // (39.2) Par.?
labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam / (40.1) Par.?
cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā // (40.2) Par.?
siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā / (41.1) Par.?
alaṃkṛtā mahālakṣmyā mukuṭādyaiḥ subhūṣaṇaiḥ // (41.2) Par.?
labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā / (42.1) Par.?
vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā // (42.2) Par.?
rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham / (43.1) Par.?
adyāpi sadṛśaḥ kaścinmayā nāsti vibhuḥ kvacit // (43.2) Par.?
sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ / (44.1) Par.?
āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ // (44.2) Par.?
tadā devīṃ bhavaṃ dṛṣṭvā mayā ca prārthayan gaṇaiḥ / (45.1) Par.?
munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ // (45.2) Par.?
athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ / (46.1) Par.?
nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām // (46.2) Par.?
tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt / (47.1) Par.?
bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet // (47.2) Par.?
namaskāravihīnastu nāma udgirayedbhave / (48.1) Par.?
brahmaghnadaśasaṃtulyaṃ tasya pāpaṃ garīyasam // (48.2) Par.?
tasmātsarvaprakāreṇa namaskārādimuccaret / (49.1) Par.?
ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet // (49.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ // (50.1) Par.?
Duration=0.16403603553772 secs.