Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune / (1.2) Par.?
na cāpīhāsti bhagavandīrghāyuriha kaścana // (1.3) Par.?
tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā / (2.1) Par.?
dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ // (2.2) Par.?
tvaṃ kilānugrahāt tasya dahyamāne carācare / (3.1) Par.?
na kṣayaṃ samanuprāpto varadānānmahātmanaḥ // (3.2) Par.?
kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha / (4.1) Par.?
etadācakṣva bhagavanparaṃ kautūhalaṃ hi me // (4.2) Par.?
samprāpte ca mahāghore yugasyānte mahākṣaye / (5.1) Par.?
anāvṛṣṭihate loke purā varṣaśatādhike // (5.2) Par.?
auṣadhīnāṃ kṣaye ghore devadānavavarjite / (6.1) Par.?
nirvīrye nirvaṣaṭkāre kalinā dūṣite bhṛśam // (6.2) Par.?
saritsarastaḍāgeṣu palvalopavaneṣu ca / (7.1) Par.?
saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye // (7.2) Par.?
janaṃ prāpte maharloke brahmakṣatraviśādayaḥ / (8.1) Par.?
ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ // (8.2) Par.?
sthitāni kāni bhūtāni gatānyeva mahāmune / (9.1) Par.?
etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak // (9.2) Par.?
bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt / (10.1) Par.?
brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe // (10.2) Par.?
evamuktas tataḥ so 'tha dharmarājena dhīmatā / (11.1) Par.?
mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ // (11.2) Par.?
śrīmārkaṇḍeya uvāca / (12.1) Par.?
śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara / (12.2) Par.?
mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate // (12.3) Par.?
vāyoḥ sakāśātskandena śrutametatpurātanam / (13.1) Par.?
vasiṣṭhaḥ śrutavāṃstasmāt parāśarastataḥ param // (13.2) Par.?
tasmācca jātūkarṇyena tasmāccaiva maharṣibhiḥ / (14.1) Par.?
evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ // (14.2) Par.?
saṃhitā śatasāhasrī puroktā śaṃbhunā kila / (15.1) Par.?
āloḍya sarvaśāstrāṇi vadārthaṃ tattvataḥ purā // (15.2) Par.?
yugarūpeṇa sā paścāc caturdhā viniyojitā / (16.1) Par.?
madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ // (16.2) Par.?
ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram / (17.1) Par.?
purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ // (17.2) Par.?
yacchrutvā mucyate jantuḥ sarvapāpairnareśvara / (18.1) Par.?
mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ // (18.2) Par.?
saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ / (19.1) Par.?
prasādāddevadevasya viṣṇośca parameṣṭhinaḥ // (19.2) Par.?
dvādaśādityanirdagdhe jagatyekārṇavīkṛte / (20.1) Par.?
śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam // (20.2) Par.?
athāhaṃ salile rājannādityasamarūpiṇam / (21.1) Par.?
purā puruṣamadrākṣamanādinidhanaṃ prabhum // (21.2) Par.?
śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa / (22.1) Par.?
dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ // (22.2) Par.?
agādhe bhramate so 'pi tamobhūte mahārṇave / (23.1) Par.?
aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman // (23.2) Par.?
athāhaṃ bhayādudvignastaranbāhubhir arṇavam / (24.1) Par.?
tatrastho'haṃ mahāmatsyam apaśyaṃ madasaṃyutam // (24.2) Par.?
tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata / (25.1) Par.?
paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ // (25.2) Par.?
tato 'haṃ tvarayā gatvā tanmukhe manujeśvara / (26.1) Par.?
suśrānto vigatajñānaḥ paraṃ nirvedamāgataḥ // (26.2) Par.?
tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām / (27.1) Par.?
udyattaraṃgasalilāṃ phenapuñjāṭṭahāsinīm // (27.2) Par.?
nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām / (28.1) Par.?
nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī // (28.2) Par.?
nīlotpaladalaśyāmā mahatprakṣobhavāhinī / (29.1) Par.?
divyahāṭakacitrāṅgī kanakojjvalaśobhitā // (29.2) Par.?
dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā / (30.1) Par.?
tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane // (30.2) Par.?
tiṣṭhase kena kāryeṇa tvamatra surasundari / (31.1) Par.?
surāsuragaṇe naṣṭe bhramase līlayārṇave // (31.2) Par.?
saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ / (32.1) Par.?
tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat / (32.2) Par.?
śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ // (32.3) Par.?
abalovāca / (33.1) Par.?
īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā / (33.2) Par.?
saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ // (33.3) Par.?
sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija / (34.1) Par.?
na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ // (34.2) Par.?
tasyās tad vacanaṃ śrutvā vismayotphullalocanaḥ / (35.1) Par.?
manunā saha rājendra potārūḍho hyahaṃ tadā // (35.2) Par.?
kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum / (36.1) Par.?
vyāpinaṃ parameśānamastauṣamabhayapradam // (36.2) Par.?
sadyojātāya devāya vāmadevāya vai namaḥ / (37.1) Par.?
bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ // (37.2) Par.?
bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ / (38.1) Par.?
namaste bhadrakālāya kalirūpāya vai namaḥ // (38.2) Par.?
acintyāvyaktarūpāya mahādevāya dhāmane / (39.1) Par.?
vidmahe devadevāya tanno rudra namonamaḥ // (39.2) Par.?
jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ / (40.1) Par.?
evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha // (40.2) Par.?
prasanno māvadat paścādvaraṃ varaya suvrata // (41.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ // (42.1) Par.?
Duration=0.22016501426697 secs.