Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa sṛṣṭāsu prajāsv evam āpavo vai prajāpatiḥ / (1.2) Par.?
lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām // (1.3) Par.?
āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ / (2.1) Par.?
dharmeṇaiva mahārāja śatarūpā vyajāyata // (2.2) Par.?
sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram / (3.1) Par.?
bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata // (3.2) Par.?
sa vai svāyaṃbhuvas tāta puruṣo manur ucyate / (4.1) Par.?
tasyaikasaptatiyugaṃ manvantaram ihocyate // (4.2) Par.?
vairājāt puruṣād vīraṃ śatarūpā vyajāyata / (5.1) Par.?
priyavratottānapādau vīrāt kāmyā vyajāyata // (5.2) Par.?
kāmyā nāma mahābāho kardamasya prajāpateḥ / (6.1) Par.?
kāmyāputrāś ca catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ // (6.2) Par.?
uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ / (7.1) Par.?
uttānapādāc caturaḥ sūnṛtā suṣuve sutān // (7.2) Par.?
dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā / (8.1) Par.?
utpannā vāci dharmeṇa dhruvasya jananī śubhā // (8.2) Par.?
dhruvaṃ ca kīrtimantaṃ cāpy ayasmantam ayaspatim / (9.1) Par.?
uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ // (9.2) Par.?
dhruvo varṣasahasrāṇi trīṇi divyāni bhārata / (10.1) Par.?
tapas tepe mahārāja prārthayan sumahad yaśaḥ // (10.2) Par.?
tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ / (11.1) Par.?
acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ // (11.2) Par.?
tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca / (12.1) Par.?
devāsurāṇām ācāryaḥ ślokam apy uśanā jagau // (12.2) Par.?
aho yasya tapaso vīryam aho śrutam aho vratam / (13.1) Par.?
yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // (13.2) Par.?
tasmācchliṣṭiṃ ca mānyaṃ ca dhruvācchambhur vyajāyata / (14.1) Par.?
śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān / (14.2) Par.?
ripuṃ ripuṃjayaṃ vipraṃ vṛkalam vṛkatejasam // (14.3) Par.?
ripor ādhatta bṛhatī cākṣuṣam sarvatejasam / (15.1) Par.?
ajījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣo manum // (15.2) Par.?
prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ / (16.1) Par.?
manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ / (16.2) Par.?
kanyāyāṃ bharataśreṣṭha vairājasya prajāpateḥ // (16.3) Par.?
ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ / (17.1) Par.?
agniṣṭud atirātraś ca sudyumnaś ceti te nava / (17.2) Par.?
abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ // (17.3) Par.?
ūror ajanayat putrān ṣaḍāgneyī mahāprabhān / (18.1) Par.?
aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam // (18.2) Par.?
aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata / (19.1) Par.?
apacāreṇa venasya prakopaḥ sumahān abhūt // (19.2) Par.?
prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam / (20.1) Par.?
venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ // (20.2) Par.?
taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ / (21.1) Par.?
kariṣyati mahātejā yaśaś ca prāpsyate mahat // (21.2) Par.?
sa dhanvī kavacī jātas tejasā nirdahann iva / (22.1) Par.?
pṛthur vainyas tadā cemāṃ rarakṣa kṣatrapūrvajaḥ // (22.2) Par.?
rājasūyābhiṣiktānām ādyaḥ sa vasudhādhipaḥ / (23.1) Par.?
tasmāc caiva samutpannau nipuṇau sūtamāgadhau // (23.2) Par.?
teneyaṃ gaur mahārāja dugdhā sasyāni bhārata / (24.1) Par.?
prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha // (24.2) Par.?
sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā // (25.1) Par.?
teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā / (26.1) Par.?
prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan // (26.2) Par.?
pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau / (27.1) Par.?
śikhaṇḍinī havirdhānam antardhānād vyajāyata // (27.2) Par.?
havirdhānāt ṣaḍāgneyī dhiṣaṇājanayat sutān / (28.1) Par.?
prācīnabarhiṣaṃ śukram gayaṃ kṛṣṇaṃ vrajājinau // (28.2) Par.?
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ / (29.1) Par.?
havirdhānān mahārāja yena saṃvardhitāḥ prajāḥ // (29.2) Par.?
prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya / (30.1) Par.?
prācīnabarher abhavan pṛthivītalacāriṇaḥ // (30.2) Par.?
samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ / (31.1) Par.?
mahatas tapasaḥ pāre savarṇāyāṃ mahīpatiḥ // (31.2) Par.?
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ / (32.1) Par.?
sarve pracetaso nāma dhanurvedasya pāragāḥ // (32.2) Par.?
apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ / (33.1) Par.?
daśa varṣasahasrāṇi samudrasalileśayāḥ // (33.2) Par.?
tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhaḥ / (34.1) Par.?
arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ // (34.2) Par.?
nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ / (35.1) Par.?
daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // (35.2) Par.?
tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ / (36.1) Par.?
mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ // (36.2) Par.?
unmūlān atha vṛkṣāṃs tān kṛtvā vāyur aśoṣayat / (37.1) Par.?
tān agnir adahad ghora evam āsīd drumakṣayaḥ // (37.2) Par.?
drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu / (38.1) Par.?
upagamyābravīd etān rājā somaḥ pratāpavān // (38.2) Par.?
kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ / (39.1) Par.?
vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau // (39.2) Par.?
ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī / (40.1) Par.?
bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā // (40.2) Par.?
māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā / (41.1) Par.?
bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī // (41.2) Par.?
yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ / (42.1) Par.?
asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // (42.2) Par.?
sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai / (43.1) Par.?
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // (43.2) Par.?
tataḥ somasya vacanāj jagṛhus te pracetasaḥ / (44.1) Par.?
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // (44.2) Par.?
daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ / (45.1) Par.?
dakṣo jajñe mahātejāḥ somasyāṃśena bhārata // (45.2) Par.?
putrān utpādayāmāsa somavaṃśavivardhanān / (46.1) Par.?
acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ // (46.2) Par.?
sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ / (47.1) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (47.2) Par.?
śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ // (47.3) Par.?
tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ / (48.1) Par.?
gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ // (48.2) Par.?
tataḥprabhṛti rājendra prajā maithunasaṃbhavāḥ / (49.1) Par.?
saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate // (49.2) Par.?
janamejaya uvāca / (50.1) Par.?
devānāṃ dānavānāṃ ca gandharvoragarakṣasām / (50.2) Par.?
saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ // (50.3) Par.?
aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha / (51.1) Par.?
kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ // (51.2) Par.?
etaṃ me saṃśayaṃ vipra vyākhyātuṃ tvam ihārhasi / (52.1) Par.?
dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ // (52.2) Par.?
utpattiś ca nirodhaś ca nityau bhūteṣu bhārata / (53.1) Par.?
ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ // (53.2) Par.?
yuge yuge bhavanty ete sarve dakṣādayo nṛpa / (54.1) Par.?
punaś caiva nirudhyante vidvāṃs tatra na muhyati // (54.2) Par.?
jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa / (55.1) Par.?
tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // (55.2) Par.?
imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram / (56.1) Par.?
prajāvān āyur uttīrṇaḥ svargaloke mahīyate // (56.2) Par.?
Duration=0.16620588302612 secs.