Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Saṃjñā and Vivasvant

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama / (1.2) Par.?
tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ / (1.3) Par.?
sureṇur iti vikhyātā triṣu lokeṣu bhāminī // (1.4) Par.?
sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ / (2.1) Par.?
bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī / (2.2) Par.?
saṃjñā nāma svatapasā dīpteneha samanvitā // (2.3) Par.?
ādityasya hi tadrūpaṃ mārtaṇḍasya svatejasā / (3.1) Par.?
gātreṣu paridagdhaṃ vai nātikāntam ivābhavat // (3.2) Par.?
na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata / (4.1) Par.?
ajānan kāśyapas tasmān mārtaṇḍa iti cocyate // (4.2) Par.?
tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ / (5.1) Par.?
yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ // (5.2) Par.?
trīṇy apatyāni kauravya saṃjñāyāṃ tapatāṃ varaḥ / (6.1) Par.?
ādityo janayāmāsa kanyāṃ dvau ca prajāpatī // (6.2) Par.?
manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ / (7.1) Par.?
yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ // (7.2) Par.?
śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ / (8.1) Par.?
asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ / (8.2) Par.?
māyāmayī tu sā saṃjñā tasyāś chāyā samutthitā // (8.3) Par.?
prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara / (9.1) Par.?
uvāca kiṃ mayā kāryaṃ kathayasva śucismite / (9.2) Par.?
sthitāsmi tava nirdeśe śādhi māṃ varavarṇini // (9.3) Par.?
saṃjñovāca / (10.1) Par.?
ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ / (10.2) Par.?
tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā // (10.3) Par.?
imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā / (11.1) Par.?
saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā // (11.2) Par.?
savarṇovāca / (12.1) Par.?
ā kacagrahaṇād devi ā śāpān naiva karhicit / (12.2) Par.?
ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham // (12.3) Par.?
samādhāya savarṇāṃ tu tathety uktā tayā ca sā / (13.1) Par.?
tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī // (13.2) Par.?
pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā / (14.1) Par.?
bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ // (14.2) Par.?
agacchad vaḍavā bhūtvācchādya rūpam aninditā / (15.1) Par.?
kurūn athottarān gatvā tṛṇāny eva cacāra sā // (15.2) Par.?
dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan / (16.1) Par.?
ādityo janayāmāsa putram ātmasamaṃ tadā // (16.2) Par.?
pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ / (17.1) Par.?
manur evābhavan nāmnā sāvarṇa iti cocyate // (17.2) Par.?
saṃjñā tu pārthivī tāta svasya putrasya vai tadā / (18.1) Par.?
cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai // (18.2) Par.?
manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame / (19.1) Par.?
tāṃ vai roṣāc ca bālyāc ca bhāvino 'rthasya vā balāt / (19.2) Par.?
padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ // (19.3) Par.?
taṃ śaśāpa tataḥ krodhāt savarṇā jananī tadā / (20.1) Par.?
caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā // (20.2) Par.?
yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat / (21.1) Par.?
bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyair vivejitaḥ / (21.2) Par.?
śāpo nivarted iti ca provāca pitaraṃ tadā // (21.3) Par.?
mātrā snehena sarveṣu vartitavyaṃ suteṣu vai / (22.1) Par.?
seyam asmān apāhāya yavīyāṃsaṃ bubhūṣati // (22.2) Par.?
tasyā mayodyataḥ pādo na tu dehe nipātitaḥ / (23.1) Par.?
bālyād vā yadi vā mohāt tad bhavān kṣantum arhati // (23.2) Par.?
śapto 'ham asmi lokeśa jananyā tapatāṃ vara / (24.1) Par.?
tava prasādāc caraṇo na paten mama gopate // (24.2) Par.?
vivasvān uvāca / (25.1) Par.?
asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam / (25.2) Par.?
yena tvām āviśat krodho dharmajñaṃ satyavādinam // (25.3) Par.?
na śakyam etan mithyā tu kartuṃ mātṛvacas tava / (26.1) Par.?
kṛmayo māṃsam ādāya yāsyanti tu mahītale // (26.2) Par.?
kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati / (27.1) Par.?
śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // (27.2) Par.?
ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai / (28.1) Par.?
tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ / (28.2) Par.?
sā tat pariharantī sma nācacakṣe vivasvataḥ // (28.3) Par.?
tāṃ śaptukāmo bhagavān nāśāya kurunandana / (29.1) Par.?
tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvataḥ / (29.2) Par.?
vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt // (29.3) Par.?
tvaṣṭā tu taṃ yathānyāyam arcayitvā vibhāvasum / (30.1) Par.?
nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā // (30.2) Par.?
tvaṣṭovāca / (31.1) Par.?
tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate / (31.2) Par.?
asahantī sma tat saṃjñā vane carati śāḍvalam // (31.3) Par.?
draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm / (32.1) Par.?
ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate // (32.2) Par.?
anukūlaṃ tu te deva yadi syān mama tan matam / (33.1) Par.?
rūpaṃ nirvartayāmy adya tava kāntam ariṃdama // (33.2) Par.?
tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ / (34.1) Par.?
bhramim āropya tat tejaḥ śātayāmāsa bhārata // (34.2) Par.?
tato nirbhāsitaṃ rūpaṃ tejasā saṃhṛtena vai / (35.1) Par.?
kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā // (35.2) Par.?
dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ / (36.1) Par.?
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca // (36.2) Par.?
so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat / (37.1) Par.?
maithunāya viveṣṭantīṃ parapuṃso viśaṅkayā // (37.2) Par.?
sā tan niravamac chukraṃ nāsikāyā vivasvataḥ / (38.1) Par.?
devau tasyām ajāyetām aśvinau bhiṣajāṃ varau // (38.2) Par.?
nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti / (39.1) Par.?
mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ // (39.2) Par.?
tāṃ tu rūpeṇa krāntena darśayāmāsa bhāskaraḥ / (40.1) Par.?
sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya // (40.2) Par.?
yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ / (41.1) Par.?
dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ // (41.2) Par.?
sa lebhe karmaṇā tena śubhena paramadyutiḥ / (42.1) Par.?
pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca // (42.2) Par.?
manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ / (43.1) Par.?
bhāvyaḥ so 'nāgate tasmin manuḥ sāvarṇike 'ntare // (43.2) Par.?
merupṛṣṭhe tapo nityam adyāpi sa caraty uta / (44.1) Par.?
bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān // (44.2) Par.?
tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat / (45.1) Par.?
tad apratihataṃ yuddhe dānavāntacikīrṣayā // (45.2) Par.?
yavīyasī tayor yā tu yamī kanyā yaśasvinī / (46.1) Par.?
abhavat sā saricchreṣṭhā yamunā lokabhāvanī // (46.2) Par.?
manur ity ucyate loke sāvarṇa iti cocyate / (47.1) Par.?
dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ // (47.2) Par.?
ya idaṃ janma devānāṃ śṛṇuyād dhārayeta vā / (48.1) Par.?
āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ // (48.2) Par.?
Duration=0.29684710502625 secs.