Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ / (1.1) Par.?
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // (1.2) Par.?
tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ / (2.1) Par.?
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // (2.2) Par.?
tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā / (3.1) Par.?
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // (3.2) Par.?
agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ / (4.1) Par.?
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // (4.2) Par.?
agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt / (5.1) Par.?
asthāne sambhramo yasya jāto vai sumahān ayam // (5.2) Par.?
dharmadoṣaprasaṅgena lokasyānatiśaṅkayā / (6.1) Par.?
kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati // (6.2) Par.?
yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ / (7.1) Par.?
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // (7.2) Par.?
pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate / (8.1) Par.?
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // (8.2) Par.?
lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam / (9.1) Par.?
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate / (9.2) Par.?
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // (9.3) Par.?
yady api pratipattis te daivī cāpi tayor matam / (10.1) Par.?
tathāpy upekṣaṇīyaṃ te na me tad api rocate // (10.2) Par.?
viklavo vīryahīno yaḥ sa daivam anuvartate / (11.1) Par.?
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // (11.2) Par.?
daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / (12.1) Par.?
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // (12.2) Par.?
drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca / (13.1) Par.?
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // (13.2) Par.?
adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / (14.1) Par.?
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // (14.2) Par.?
atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam / (15.1) Par.?
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // (15.2) Par.?
lokapālāḥ samastās te nādya rāmābhiṣecanam / (16.1) Par.?
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // (16.2) Par.?
yair vivāsas tavāraṇye mitho rājan samarthitaḥ / (17.1) Par.?
araṇye te vivatsyanti caturdaśa samās tathā // (17.2) Par.?
ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / (18.1) Par.?
abhiṣekavighātena putrarājyāya vartate // (18.2) Par.?
madbalena viruddhāya na syād daivabalaṃ tathā / (19.1) Par.?
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // (19.2) Par.?
ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram / (20.1) Par.?
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // (20.2) Par.?
pūrvarājarṣivṛttyā hi vanavāso vidhīyate / (21.1) Par.?
prajā nikṣipya putreṣu putravat paripālane // (21.2) Par.?
sa ced rājany anekāgre rājyavibhramaśaṅkayā / (22.1) Par.?
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // (22.2) Par.?
pratijāne ca te vīra mā bhūvaṃ vīralokabhāk / (23.1) Par.?
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // (23.2) Par.?
maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava / (24.1) Par.?
aham eko mahīpālān alaṃ vārayituṃ balāt // (24.2) Par.?
na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me / (25.1) Par.?
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // (25.2) Par.?
amitradamanārthaṃ me sarvam etac catuṣṭayam / (26.1) Par.?
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // (26.2) Par.?
asinā tīkṣṇadhāreṇa vidyuccalitavarcasā / (27.1) Par.?
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // (27.2) Par.?
khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / (28.1) Par.?
hastyaśvanarahastoruśirobhir bhavitā mahī // (28.2) Par.?
khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ / (29.1) Par.?
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // (29.2) Par.?
baddhagodhāṅgulitrāṇe pragṛhītaśarāsane / (30.1) Par.?
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // (30.2) Par.?
bahubhiś caikam atyasyann ekena ca bahūñ janān / (31.1) Par.?
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // (31.2) Par.?
adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati / (32.1) Par.?
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // (32.2) Par.?
adya candanasārasya keyūrāmokṣaṇasya ca / (33.1) Par.?
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // (33.2) Par.?
anurūpāv imau bāhū rāma karma kariṣyataḥ / (34.1) Par.?
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // (34.2) Par.?
bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / (35.1) Par.?
yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // (35.2) Par.?
vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ / (36.1) Par.?
uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ // (36.2) Par.?
Duration=0.10286283493042 secs.