Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3773
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
anekarogānugato bahurogapurogamaḥ / (3.1) Par.?
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ // (3.2) Par.?
saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate / (4.1) Par.?
kriyākṣayakaratvācca kṣaya ityucyate punaḥ // (4.2) Par.?
rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ / (5.1) Par.?
tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ // (5.2) Par.?
sa vyastair jāyate doṣairiti kecidvadanti hi / (6.1) Par.?
ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ // (6.2) Par.?
kriyāṇāmavibhāgena prāgekotpādanena ca / (7.1) Par.?
eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ // (7.2) Par.?
udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi / (8.1) Par.?
kṣayād vegapratīghātādāghātādviṣamāśanāt // (8.2) Par.?
jāyate kupitair doṣair vyāptadehasya dehinaḥ / (9.1) Par.?
kaphapradhānair doṣair hi ruddheṣu rasavartmasu // (9.2) Par.?
ativyavāyino vāpi kṣīṇe retasyanantaram / (10.1) Par.?
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ // (10.2) Par.?
bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam / (11.1) Par.?
svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi // (11.2) Par.?
svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ / (12.1) Par.?
jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ // (12.2) Par.?
śirasaḥ paripūrṇatvamabhaktacchanda eva ca / (13.1) Par.?
kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ // (13.2) Par.?
ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam / (14.1) Par.?
kāsātīsārapārśvārtisvarabhedārucijvaraiḥ // (14.2) Par.?
tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ / (15.1) Par.?
jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ // (15.2) Par.?
vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ / (16.1) Par.?
vraṇoraḥkṣatapīḍābhyāṃ śoṣānanye vadanti hi // (16.2) Par.?
vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ / (17.1) Par.?
pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ // (17.2) Par.?
pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ / (18.1) Par.?
vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ // (18.2) Par.?
jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ / (19.1) Par.?
kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ // (19.2) Par.?
ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ / (20.1) Par.?
samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ // (20.2) Par.?
adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ / (21.1) Par.?
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ // (21.2) Par.?
vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ / (22.1) Par.?
uraḥkṣatakṛtair liṅgaiḥ saṃyuktaśca kṣatādvinā // (22.2) Par.?
raktakṣayādvedanābhistathaivāhārayantraṇāt / (23.1) Par.?
vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ // (23.2) Par.?
vyāyāmabhārādhyayanair abhighātātimaithunaiḥ / (24.1) Par.?
karmaṇā cāpyurasyena vakṣo yasya vidāritam / (24.2) Par.?
tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati // (24.3) Par.?
kāsamānaśchardayecca pītaraktāsitāruṇam / (25.1) Par.?
saṃtaptavakṣāḥ so 'tyarthaṃ dūyanāt paritāmyati // (25.2) Par.?
durgandhavadanocchvāso bhinnavarṇasvaro naraḥ / (26.1) Par.?
keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ // (26.2) Par.?
na tatra doṣaliṅgānāṃ samastānāṃ nipātanam / (27.1) Par.?
kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ // (27.2) Par.?
cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye // (28.1) Par.?
śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ / (29.1) Par.?
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ // (29.2) Par.?
svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca / (30.1) Par.?
taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca // (30.2) Par.?
mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam / (31.1) Par.?
śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet // (31.2) Par.?
upācaredātmavantaṃ dīptāgnimakṛśaṃ navam / (32.1) Par.?
sthirādivargasiddhena ghṛtenājāvikena ca // (32.2) Par.?
snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam / (33.1) Par.?
āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam // (33.2) Par.?
yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ / (34.1) Par.?
dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram // (34.2) Par.?
vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ / (35.1) Par.?
bṛṃhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ // (35.2) Par.?
kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn / (36.1) Par.?
gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān // (36.2) Par.?
deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ / (37.1) Par.?
kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni // (37.2) Par.?
māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ / (38.1) Par.?
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān // (38.2) Par.?
khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle / (39.1) Par.?
sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ // (39.2) Par.?
māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam / (40.1) Par.?
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī // (40.2) Par.?
ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam / (41.1) Par.?
sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt // (41.2) Par.?
kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim / (42.1) Par.?
tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam // (42.2) Par.?
utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca / (43.1) Par.?
kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī // (43.2) Par.?
yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca / (44.1) Par.?
śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ // (44.2) Par.?
mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya / (45.1) Par.?
bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam // (45.2) Par.?
kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya / (46.1) Par.?
dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca // (46.2) Par.?
yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam / (47.1) Par.?
kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam // (47.2) Par.?
vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca / (48.1) Par.?
etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena // (48.2) Par.?
go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ / (49.1) Par.?
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri // (49.2) Par.?
elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān / (50.1) Par.?
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṃśca // (50.2) Par.?
paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca / (51.1) Par.?
triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca // (51.2) Par.?
prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt / (52.1) Par.?
palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca // (52.2) Par.?
etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam / (53.1) Par.?
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca // (53.2) Par.?
śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca / (54.1) Par.?
na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam // (54.2) Par.?
plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra / (55.1) Par.?
upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram // (55.2) Par.?
ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ / (56.1) Par.?
snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam // (56.2) Par.?
rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam / (57.1) Par.?
seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya // (57.2) Par.?
śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta / (58.1) Par.?
vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ // (58.2) Par.?
Duration=0.46055197715759 secs.