Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vasiṣṭha, Viśvāmitra, human meat, cannibalism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*arjunaḥ / (1.1) Par.?
*ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ / (1.2) Par.?
*babhūva gandharvapate brūhi tat sarvam eva ca / (1.3) Par.?
*māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ / (1.4) Par.?
*viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ / (1.5) Par.?
*na śṛṇvānastvahaṃ tṛptim upagacchāmi khecara / (1.6) Par.?
*ākhyāhi gandharvapate vicitrāṇīha bhāṣase / (1.7) Par.?
*māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase // (1.8) Par.?
gandharva uvāca / (2.1) Par.?
kalmāṣapāda ityasmiṃlloke rājā babhūva ha / (2.2) Par.?
ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi / (2.3) Par.?
*nāsti tatra mahārāja vaiśvānarasamadyuteḥ // (2.4) Par.?
sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt / (3.1) Par.?
mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ / (3.2) Par.?
*tasmin vane mahāghore khaḍgāṃśca bahuśo 'hanat / (3.3) Par.?
*hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ / (3.4) Par.?
*akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān // (3.5) Par.?
sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam / (4.1) Par.?
tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi // (4.2) Par.?
apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam / (5.1) Par.?
śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam / (5.2) Par.?
jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ // (5.3) Par.?
apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt / (6.1) Par.?
tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā / (6.2) Par.?
*mama panthā mahārāja dharma eṣa sanātanaḥ / (6.3) Par.?
*rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye / (6.4) Par.?
*evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ / (6.5) Par.?
*apasarpāpasarpeti vāguttaram akurvatām // (6.6) Par.?
ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ / (7.1) Par.?
nāpi rājā muner mānāt krodhāccāpi jagāma ha // (7.2) Par.?
amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ / (8.1) Par.?
jaghāna kaśayā mohāt tadā rākṣasavan munim // (8.2) Par.?
kaśāprahārābhihatastataḥ sa munisattamaḥ / (9.1) Par.?
taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrchitaḥ // (9.2) Par.?
haṃsi rākṣasavad yasmād rājāpasada tāpasam / (10.1) Par.?
tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi // (10.2) Par.?
manuṣyapiśite saktaścariṣyasi mahīm imām / (11.1) Par.?
gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā // (11.2) Par.?
tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ / (12.1) Par.?
vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata // (12.2) Par.?
tayor vivadator evaṃ samīpam upacakrame / (13.1) Par.?
ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān // (13.2) Par.?
tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ / (14.1) Par.?
ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā // (14.2) Par.?
antardhāya tadātmānaṃ viśvāmitro 'pi bhārata / (15.1) Par.?
tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam // (15.2) Par.?
sa tu śaptastadā tena śaktinā vai nṛpottamaḥ / (16.1) Par.?
*tasthau tatra ca rājā tu saviṣādo babhūva ha / (16.2) Par.?
*śāpānto dvādaśe varṣe tava rājan bhaviṣyati / (16.3) Par.?
*uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ / (16.4) Par.?
jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan // (16.5) Par.?
tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana / (17.1) Par.?
viśvāmitrastato rakṣa ādideśa nṛpaṃ prati // (17.2) Par.?
sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā / (18.1) Par.?
rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā // (18.2) Par.?
rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā / (19.1) Par.?
viśvāmitro 'pyapakrāmat tasmād deśād ariṃdama // (19.2) Par.?
tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā / (20.1) Par.?
balavat pīḍyamāno 'pi rakṣasāntargatena ha // (20.2) Par.?
dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ / (21.1) Par.?
yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā // (21.2) Par.?
tam uvācātha rājarṣir dvijaṃ mitrasahastadā / (22.1) Par.?
āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan // (22.2) Par.?
nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam / (23.1) Par.?
ityuktvā prayayau rājā tasthau ca dvijasattamaḥ // (23.2) Par.?
antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam / (24.1) Par.?
so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ / (24.2) Par.?
*tato rājā parikramya yathākāmaṃ yathāsukham / (24.3) Par.?
*nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ // (24.4) Par.?
tato 'rdharātra utthāya sūdam ānāyya satvaram / (25.1) Par.?
uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam // (25.2) Par.?
gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate / (26.1) Par.?
annārthī tvaṃ tam annena samāṃsenopapādaya // (26.2) Par.?
evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit / (27.1) Par.?
nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ // (27.2) Par.?
rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ / (28.1) Par.?
apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ // (28.2) Par.?
tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām / (29.1) Par.?
gatvā jahāra tvarito naramāṃsam apetabhīḥ // (29.2) Par.?
sa tat saṃskṛtya vidhivad annopahitam āśu vai / (30.1) Par.?
tasmai prādād brāhmaṇāya kṣudhitāya tapasvine // (30.2) Par.?
sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ / (31.1) Par.?
abhojyam idam ityāha krodhaparyākulekṣaṇaḥ // (31.2) Par.?
yasmād abhojyam annaṃ me dadāti sa narādhipaḥ / (32.1) Par.?
tasmāt tasyaiva mūḍhasya bhaviṣyatyatra lolupā // (32.2) Par.?
sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā / (33.1) Par.?
udvejanīyo bhūtānāṃ cariṣyati mahīm imām // (33.2) Par.?
dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt / (34.1) Par.?
rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā // (34.2) Par.?
tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ / (35.1) Par.?
uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata // (35.2) Par.?
yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi / (36.1) Par.?
tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham // (36.2) Par.?
evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ / (37.1) Par.?
śaktinaṃ bhakṣayāmāsa vyāghraḥ paśum ivepsitam // (37.2) Par.?
śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ / (38.1) Par.?
vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha // (38.2) Par.?
sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ / (39.1) Par.?
bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva // (39.2) Par.?
vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tān sutān / (40.1) Par.?
dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm // (40.2) Par.?
cakre cātmavināśāya buddhiṃ sa munisattamaḥ / (41.1) Par.?
na tveva kuśikocchedaṃ mene matimatāṃ varaḥ // (41.2) Par.?
sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ / (42.1) Par.?
śirastasya śilāyāṃ ca tūlarāśāvivāpatat // (42.2) Par.?
na mamāra ca pātena sa yadā tena pāṇḍava / (43.1) Par.?
tadāgnim iddhvā bhagavān saṃviveśa mahāvane // (43.2) Par.?
taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ / (44.1) Par.?
dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ // (44.2) Par.?
sa samudram abhipretya śokāviṣṭo mahāmuniḥ / (45.1) Par.?
baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi // (45.2) Par.?
sa samudrormivegena sthale nyasto mahāmuniḥ / (46.1) Par.?
*na mamāra tadā vipraḥ kathaṃcit saṃśitavrataḥ / (46.2) Par.?
jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati // (46.3) Par.?
Duration=0.36118388175964 secs.