Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi / (1.2) Par.?
*karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ / (1.3) Par.?
*tvatsamo rūpasampanno na paśyāmi mahītale / (1.4) Par.?
*īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi / (1.5) Par.?
*aduḥkhārhaśca bālaśca lālitaścāpi nityaśaḥ / (1.6) Par.?
*so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha / (1.7) Par.?
*sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha / (1.8) Par.?
sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ // (1.9) Par.?
nakula uvāca / (2.1) Par.?
aśvabandho bhaviṣyāmi virāṭanṛpater aham / (2.2) Par.?
*sarvathā jñānasampannaḥ kuśalaḥ parirakṣaṇe / (2.3) Par.?
granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama / (2.4) Par.?
*dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi / (2.5) Par.?
*na mā paribhaviṣyanti janā jātu hi karhicit // (2.6) Par.?
kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite / (3.1) Par.?
priyāśca satataṃ me 'śvāḥ kururāja yathā tava / (3.2) Par.?
*naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api / (3.3) Par.?
*naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca / (3.4) Par.?
*na māṃ paribhaviṣyanti kiśorā vaḍavāstathā / (3.5) Par.?
*naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ // (3.6) Par.?
ye mām āmantrayiṣyanti virāṭanagare janāḥ / (4.1) Par.?
tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā / (4.2) Par.?
*purā yudhiṣṭhirasyāhaṃ hayaṅgo bharatarṣabha / (4.3) Par.?
*pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ / (4.4) Par.?
*pāṇḍavena purā tāta aśveṣvadhikṛtaḥ purā / (4.5) Par.?
*yudhiṣṭhirasyāśvabandho veda māṃ teṣu teṣvaham / (4.6) Par.?
*paribhramann ihāyātastava matsyapate puram / (4.7) Par.?
*virāṭanagare channaścariṣyāmi mahīpate // (4.8) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
*bṛhaspatisamo buddhyā naye cośanasā samaḥ / (5.2) Par.?
*mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ / (5.3) Par.?
*supraṇītaiḥ sumārgastho rājatantram apālayat / (5.4) Par.?
*na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ / (5.5) Par.?
*sunītanāyī śūraśca sarvamantraviśāradaḥ / (5.6) Par.?
*adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā / (5.7) Par.?
sahadeva kathaṃ tasya samīpe vihariṣyasi / (5.8) Par.?
*mādrīputra virāṭasya raṃsyase kena karmaṇā / (5.9) Par.?
kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi / (5.10) Par.?
*varṣaṃ virāṭanagare bahuvyālasamāvṛte // (5.11) Par.?
sahadeva uvāca / (6.1) Par.?
gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ / (6.2) Par.?
pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām // (6.3) Par.?
tantipāla iti khyāto nāmnā viditam astu te / (7.1) Par.?
*abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ / (7.2) Par.?
*arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ / (7.3) Par.?
*niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ / (7.4) Par.?
*naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ / (7.5) Par.?
*gāvaḥ susukhitā rājannirudvignā nirāmayāḥ / (7.6) Par.?
*bhaviṣyanti mayā guptā virāṭapaśavo nṛpa / (7.7) Par.?
nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ / (7.8) Par.?
*na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam / (7.9) Par.?
*vairāṭe bhūpa saṃchanno vihariṣyāmyahaṃ yathā / (7.10) Par.?
*ahaṃ paricariṣyāmi virāṭaṃ rājasattamam / (7.11) Par.?
*ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā / (7.12) Par.?
*nakulenaivam uktastu dharmarājo 'bravīd vacaḥ // (7.13) Par.?
ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā / (8.1) Par.?
tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate // (8.2) Par.?
lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam / (9.1) Par.?
tat sarvaṃ me suviditam anyaccāpi mahīpate // (9.2) Par.?
vṛṣabhān api jānāmi rājan pūjitalakṣaṇān / (10.1) Par.?
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // (10.2) Par.?
so 'ham evaṃ cariṣyāmi prītir atra hi me sadā / (11.1) Par.?
*virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā / (11.2) Par.?
*toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha / (11.3) Par.?
na ca māṃ vetsyati parastat te rocatu pārthiva / (11.4) Par.?
*ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā // (11.5) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī / (12.2) Par.?
*kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā / (12.3) Par.?
māteva paripālyā ca pūjyā jyeṣṭheva ca svasā // (12.4) Par.?
kena sma karmaṇā kṛṣṇā draupadī vicariṣyati / (13.1) Par.?
na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ // (13.2) Par.?
sukumārī ca bālā ca rājaputrī yaśasvinī / (14.1) Par.?
pativratā mahābhāgā kathaṃ nu vicariṣyati / (14.2) Par.?
*ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati / (14.3) Par.?
*athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ // (14.4) Par.?
mālyagandhān alaṃkārān vastrāṇi vividhāni ca / (15.1) Par.?
etānyevābhijānāti yato jātā hi bhāminī // (15.2) Par.?
draupadyuvāca / (16.1) Par.?
sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata / (16.2) Par.?
naivam anyāḥ striyo yānti iti lokasya niścayaḥ / (16.3) Par.?
*ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva / (16.4) Par.?
*yathā te matkṛte śoko na bhavennṛpa tacchṛṇu / (16.5) Par.?
*yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho / (16.6) Par.?
*channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana / (16.7) Par.?
*vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate / (16.8) Par.?
*sairandhrī jātisampannā nāmnāhaṃ vratacāriṇī / (16.9) Par.?
*bhaviṣyāmi mahārāja virāṭasyeti me matiḥ / (16.10) Par.?
*ekapatnīvratāścaitā iti lokasya niścayaḥ // (16.11) Par.?
sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi / (17.1) Par.?
*yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā / (17.2) Par.?
*uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata / (17.3) Par.?
*pramadāhārikā loke puruṣāṇāṃ pravāsinām / (17.4) Par.?
*nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani / (17.5) Par.?
*kṛtā caiva sadā rakṣā vratenaiva narādhipa / (17.6) Par.?
ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi // (17.7) Par.?
sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm / (18.1) Par.?
sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam / (18.2) Par.?
*ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā // (18.3) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet / (19.2) Par.?
na pāpam abhijānāsi sādhu sādhvīvrate sthitā / (19.3) Par.?
*yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ / (19.4) Par.?
*kuryāstathā tva kalyāṇi lakṣayeyur na te yathā / (19.5) Par.?
*iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm / (19.6) Par.?
*vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda // (19.7) Par.?
Duration=0.21456980705261 secs.