UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5629
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīmasena uvāca / (1.1)
Par.?
tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase / (1.2)
Par.?
adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam // (1.3)
Par.?
asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam / (2.1)
Par.?
duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite // (2.2)
Par.?
yaiṣā nartanaśālā vai matsyarājena kāritā / (3.1)
Par.?
divātra kanyā nṛtyanti rātrau yānti yathāgṛham // (3.2)
Par.?
tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam / (4.1)
Par.?
tatrāsya darśayiṣyāmi pūrvapretān pitāmahān // (4.2)
Par.?
yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam / (5.1)
Par.?
kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet // (5.2)
Par.?
vaiśaṃpāyana uvāca / (6.1)
Par.?
tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau / (6.2)
Par.?
rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā // (6.3)
Par.?
tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ / (7.1)
Par.?
gatvā rājakulāyaiva draupadīm idam abravīt // (7.2)
Par.?
sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam / (8.1)
Par.?
na caivālabhathāstrāṇam abhipannā balīyasā // (8.2)
Par.?
pravādena hi matsyānāṃ rājā nāmnāyam ucyate / (9.1)
Par.?
aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ // (9.2)
Par.?
sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te / (10.1)
Par.?
ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham // (10.2)
Par.?
dāsīśataṃ ca te dadyāṃ dāsānām api cāparam / (11.1)
Par.?
rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ // (11.2)
Par.?
draupadyuvāca / (12.1)
Par.?
ekaṃ me samayaṃ tvadya pratipadyasva kīcaka / (12.2)
Par.?
na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā // (12.3)
Par.?
avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām / (13.1)
Par.?
evaṃ me pratijānīhi tato 'haṃ vaśagā tava // (13.2)
Par.?
kīcaka uvāca / (14.1)
Par.?
evam etat kariṣyāmi yathā suśroṇi bhāṣase / (14.2)
Par.?
eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava // (14.3)
Par.?
samāgamārthaṃ rambhoru tvayā madanamohitaḥ / (15.1)
Par.?
yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ // (15.2)
Par.?
draupadyuvāca / (16.1)
Par.?
yad idaṃ nartanāgāraṃ matsyarājena kāritam / (16.2)
Par.?
divātra kanyā nṛtyanti rātrau yānti yathāgṛham // (16.3)
Par.?
tamisre tatra gacchethā gandharvāstanna jānate / (17.1)
Par.?
tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ // (17.2)
Par.?
vaiśaṃpāyana uvāca / (18.1)
Par.?
tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha / (18.2)
Par.?
divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa // (18.3)
Par.?
kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ / (19.1)
Par.?
sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān // (19.2)
Par.?
gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ / (20.1)
Par.?
alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ // (20.2)
Par.?
tasya tat kurvataḥ karma kālo dīrgha ivābhavat / (21.1)
Par.?
anucintayataścāpi tām evāyatalocanām // (21.2)
Par.?
āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ / (22.1)
Par.?
nirvāṇakāle dīpasya vartīm iva didhakṣataḥ // (22.2)
Par.?
kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ / (23.1)
Par.?
nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam // (23.2)
Par.?
tatastu draupadī gatvā tadā bhīmaṃ mahānase / (24.1)
Par.?
upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt // (24.2)
Par.?
tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ / (25.1)
Par.?
saṃgamo nartanāgāre yathāvocaḥ paraṃtapa // (25.2)
Par.?
śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ / (26.1)
Par.?
eko niśi mahābāho kīcakaṃ taṃ niṣūdaya // (26.2)
Par.?
taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam / (27.1)
Par.?
gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava // (27.2)
Par.?
darpācca sūtaputro 'sau gandharvān avamanyate / (28.1)
Par.?
taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara // (28.2)
Par.?
aśru duḥkhābhibhūtāyā mama mārjasva bhārata / (29.1)
Par.?
ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca // (29.2)
Par.?
bhīmasena uvāca / (30.1)
Par.?
svāgataṃ te varārohe yanmā vedayase priyam / (30.2)
Par.?
na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini // (30.3)
Par.?
yā me prītistvayākhyātā kīcakasya samāgame / (31.1)
Par.?
hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini // (31.2)
Par.?
satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te / (32.1)
Par.?
kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā // (32.2)
Par.?
taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam / (33.1)
Par.?
atha ced avabhotsyanti haṃsye matsyān api dhruvam // (33.2)
Par.?
tato duryodhanaṃ hatvā pratipatsye vasuṃdharām / (34.1)
Par.?
kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ // (34.2)
Par.?
draupadyuvāca / (35.1)
Par.?
yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho / (35.2)
Par.?
nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya // (35.3)
Par.?
bhīmasena uvāca / (36.1)
Par.?
evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase / (36.2)
Par.?
adṛśyamānastasyādya tamasvinyām anindite // (36.3)
Par.?
nāgo bilvam ivākramya pothayiṣyāmyahaṃ śiraḥ / (37.1)
Par.?
alabhyām icchatastasya kīcakasya durātmanaḥ // (37.2)
Par.?
vaiśaṃpāyana uvāca / (38.1)
Par.?
bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat / (38.2)
Par.?
mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam // (38.3)
Par.?
kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat / (39.1)
Par.?
tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā // (39.2)
Par.?
manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam / (40.1)
Par.?
praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat // (40.2)
Par.?
pūrvāgataṃ tatastatra bhīmam apratimaujasam / (41.1)
Par.?
ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ // (41.2)
Par.?
śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat / (42.1)
Par.?
jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha // (42.2)
Par.?
upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ / (43.1)
Par.?
harṣonmathitacittātmā smayamāno 'bhyabhāṣata // (43.2)
Par.?
prāpitaṃ te mayā vittaṃ bahurūpam anantakam / (44.1)
Par.?
tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ // (44.2)
Par.?
nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ / (45.1)
Par.?
suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān // (45.2)
Par.?
bhīmasena uvāca / (46.1)
Par.?
diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi / (46.2)
Par.?
īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit // (46.3)
Par.?
vaiśaṃpāyana uvāca / (47.1)
Par.?
ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ / (47.2)
Par.?
samutpatya ca kaunteyaḥ prahasya ca narādhamam / (47.3)
Par.?
bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu // (47.4)
Par.?
sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ / (48.1)
Par.?
ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam // (48.2)
Par.?
bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ / (49.1)
Par.?
vasante vāśitāhetor balavadgajayor iva // (49.2)
Par.?
īṣad āgalitaṃ cāpi krodhāccalapadaṃ sthitam / (50.1)
Par.?
kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi // (50.2)
Par.?
pātito bhuvi bhīmastu kīcakena balīyasā / (51.1)
Par.?
utpapātātha vegena daṇḍāhata ivoragaḥ // (51.2)
Par.?
spardhayā ca balonmattau tāvubhau sūtapāṇḍavau / (52.1)
Par.?
niśīthe paryakarṣetāṃ balinau niśi nirjane // (52.2)
Par.?
tatastad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ / (53.1)
Par.?
balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām // (53.2)
Par.?
talābhyāṃ tu sa bhīmena vakṣasyabhihato balī / (54.1)
Par.?
kīcako roṣasaṃtaptaḥ padānna calitaḥ padam // (54.2)
Par.?
muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham / (55.1)
Par.?
balād ahīyata tadā sūto bhīmabalārditaḥ // (55.2)
Par.?
taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ / (56.1)
Par.?
vakṣasyānīya vegena mamanthainaṃ vicetasam // (56.2)
Par.?
krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ / (57.1)
Par.?
jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam // (57.2)
Par.?
gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ / (58.1)
Par.?
śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam // (58.2)
Par.?
tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ / (59.1)
Par.?
kāye praveśayāmāsa paśor iva pinākadhṛk // (59.2)
Par.?
taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam / (60.1)
Par.?
kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ // (60.2)
Par.?
uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ / (61.1)
Par.?
paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ // (61.2)
Par.?
tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam / (62.1)
Par.?
āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyānmahānasam // (62.2)
Par.?
kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā / (63.1)
Par.?
prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha // (63.2)
Par.?
kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama / (64.1)
Par.?
parastrīkāmasaṃmattaḥ samāgacchata paśyata // (64.2)
Par.?
tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ / (65.1)
Par.?
sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ // (65.2)
Par.?
tato gatvātha tad veśma kīcakaṃ vinipātitam / (66.1)
Par.?
gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam // (66.2) Par.?
kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā / (67.1)
Par.?
iti sma taṃ parīkṣante gandharveṇa hataṃ tadā // (67.2)
Par.?
Duration=0.22704792022705 secs.