Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ / (1.2) Par.?
prayāhītyabravīt sūtaṃ yatra te kuravo gatāḥ // (1.3) Par.?
samavetān kurūn yāvajjigīṣūn avajitya vai / (2.1) Par.?
gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram // (2.2) Par.?
tatastāṃścodayāmāsa sadaśvān pāṇḍunandanaḥ / (3.1) Par.?
te hayā narasiṃhena coditā vātaraṃhasaḥ / (3.2) Par.?
ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ // (3.3) Par.?
nātidūram atho yātvā matsyaputradhanaṃjayau / (4.1) Par.?
avekṣetām amitraghnau kurūṇāṃ balināṃ balam / (4.2) Par.?
śmaśānam abhito gatvā āsasāda kurūn atha // (4.3) Par.?
tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam / (5.1) Par.?
sarpamāṇam ivākāśe vanaṃ bahulapādapam // (5.2) Par.?
dadṛśe pārthivo reṇur janitastena sarpatā / (6.1) Par.?
dṛś
3. sg., Perf.
root
→ sattama (6.2) [vocative]
pārthiva
n.s.m.
reṇu
n.s.m.
→ praṇāśa (6.2) [acl]
janay
PPP, n.s.m.
∞ tad
i.s.n.
sṛp
Pre. ind., i.s.n.
dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama // (6.2) Par.?
∞ praṇāśa
n.s.m.
← reṇu (6.1) [acl]
bhūta
g.p.n.
diva
comp.
∞ spṛś
n.s.m.
nara
comp.
∞ sattama
v.s.m.
← dṛś (6.1) [vocative]
tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam / (7.1) Par.?
karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca // (7.2) Par.?
droṇena ca saputreṇa maheṣvāsena dhīmatā / (8.1) Par.?
hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt // (8.2) Par.?
notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me / (9.1) Par.?
bahupravīram atyugraṃ devair api durāsadam / (9.2) Par.?
pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam // (9.3) Par.?
nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām / (10.1) Par.?
rathanāgāśvakalilāṃ pattidhvajasamākulām / (10.2) Par.?
dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me // (10.3) Par.?
yatra droṇaśca bhīṣmaśca kṛpaḥ karṇo viviṃśatiḥ / (11.1) Par.?
aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ // (11.2) Par.?
duryodhanastathā vīro rājā ca rathināṃ varaḥ / (12.1) Par.?
dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ // (12.2) Par.?
dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ / (13.1) Par.?
hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ / (14.2) Par.?
paridevayate mandaḥ sakāśe savyasācinaḥ // (14.3) Par.?
trigartānme pitā yātaḥ śūnye saṃpraṇidhāya mām / (15.1) Par.?
sarvāṃ senām upādāya na me santīha sainikāḥ // (15.2) Par.?
so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ / (16.1) Par.?
pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe // (16.2) Par.?
arjuna uvāca / (17.1) Par.?
bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ / (17.2) Par.?
na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire // (17.3) Par.?
svayam eva ca mām āttha vaha māṃ kauravān prati / (18.1) Par.?
so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ // (18.2) Par.?
madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām / (19.1) Par.?
neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām // (19.2) Par.?
tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca / (20.1) Par.?
katthamāno 'bhiniryāya kimarthaṃ na yuyutsase // (20.2) Par.?
na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi / (21.1) Par.?
prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ // (21.2) Par.?
aham apyatra sairandhryā stutaḥ sārathyakarmaṇi / (22.1) Par.?
na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati // (22.2) Par.?
stotreṇa caiva sairandhryāstava vākyena tena ca / (23.1) Par.?
kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava // (23.2) Par.?
uttara uvāca / (24.1) Par.?
kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam / (24.2) Par.?
prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī / (25.2) Par.?
tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ // (25.3) Par.?
bṛhannaḍovāca / (26.1) Par.?
naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam / (26.2) Par.?
śreyaste maraṇaṃ yuddhe na bhītasya palāyanam // (26.3) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt / (27.2) Par.?
tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ / (27.3) Par.?
dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī // (27.4) Par.?
vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā / (28.1) Par.?
sainikāḥ prāhasan kecit tathārūpam avekṣya tam // (28.2) Par.?
taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan / (29.1) Par.?
ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ // (29.2) Par.?
kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ / (30.1) Par.?
sārūpyam arjunasyeva klībarūpaṃ bibharti ca // (30.2) Par.?
tad evaitacchirogrīvaṃ tau bāhū parighopamau / (31.1) Par.?
tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt // (31.2) Par.?
amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ / (32.1) Par.?
ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt // (32.2) Par.?
ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure / (33.1) Par.?
sa eṣa kila niryāto bālabhāvānna pauruṣāt // (33.2) Par.?
satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam / (34.1) Par.?
uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ // (34.2) Par.?
sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati / (35.1) Par.?
taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ // (35.2) Par.?
iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak / (36.1) Par.?
na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te / (36.2) Par.?
channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata // (36.3) Par.?
uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ / (37.1) Par.?
gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat // (37.2) Par.?
so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat / (38.1) Par.?
bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā // (38.2) Par.?
śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te / (39.1) Par.?
maṇīn aṣṭau ca vaiḍūryān hemabaddhānmahāprabhān // (39.2) Par.?
hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ / (40.1) Par.?
mattāṃśca daśa mātaṅgānmuñca māṃ tvaṃ bṛhannaḍe // (40.2) Par.?
vaiśaṃpāyana uvāca / (41.1) Par.?
evamādīni vākyāni vilapantam acetasam / (41.2) Par.?
prahasya puruṣavyāghro rathasyāntikam ānayat // (41.3) Par.?
athainam abravīt pārtho bhayārtaṃ naṣṭacetasam / (42.1) Par.?
yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana / (42.2) Par.?
ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ // (42.3) Par.?
prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ / (43.1) Par.?
apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ // (43.2) Par.?
mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa / (44.1) Par.?
ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn // (44.2) Par.?
praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam / (45.1) Par.?
yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha // (45.2) Par.?
evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ / (46.1) Par.?
samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha // (46.2) Par.?
tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam / (47.1) Par.?
ratham āropayāmāsa pārthaḥ praharatāṃ varaḥ // (47.2) Par.?
Duration=0.3278820514679 secs.