Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vartamāne tathā raudre rājan vīravarakṣaye / (1.2) Par.?
śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat // (1.3) Par.?
tathaiva sātvato rājan hārdikyaḥ paravīrahā / (2.1) Par.?
abhyadravata saṃgrāme pāṇḍavānām anīkinīm // (2.2) Par.?
tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām / (3.1) Par.?
āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ // (3.2) Par.?
vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām / (4.1) Par.?
ye cāpare tittirajā javanā vātaraṃhasaḥ // (4.2) Par.?
suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ / (5.1) Par.?
hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī / (5.2) Par.?
abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ // (5.3) Par.?
arjunasyātha dāyāda irāvānnāma vīryavān / (6.1) Par.?
sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā // (6.2) Par.?
airāvatena sā dattā anapatyā mahātmanā / (7.1) Par.?
patyau hate suparṇena kṛpaṇā dīnacetanā // (7.2) Par.?
bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām / (8.1) Par.?
evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ // (8.2) Par.?
sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ / (9.1) Par.?
pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā // (9.2) Par.?
rūpavān vīryasampanno guṇavān satyavikramaḥ / (10.1) Par.?
indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam // (10.2) Par.?
so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam / (11.1) Par.?
abhyavādayad avyagro vinayena kṛtāñjaliḥ / (11.2) Par.?
irāvān asmi bhadraṃ te putraścāhaṃ tavābhibho // (11.3) Par.?
mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat / (12.1) Par.?
tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ // (12.2) Par.?
pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ / (13.1) Par.?
prītimān abhavat pārtho devarājaniveśane // (13.2) Par.?
so 'rjunena samājñapto devaloke tadā nṛpa / (14.1) Par.?
prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata / (14.2) Par.?
yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho // (14.3) Par.?
bāḍham ityevam uktvā ca yuddhakāla upāgataḥ / (15.1) Par.?
kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa // (15.2) Par.?
te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ / (16.1) Par.?
utpetuḥ sahasā rājan haṃsā iva mahodadhau // (16.2) Par.?
te tvadīyān samāsādya hayasaṃghānmahājavān / (17.1) Par.?
kroḍaiḥ kroḍān abhighnanto ghoṇābhiśca parasparam / (17.2) Par.?
nipetuḥ sahasā rājan suvegābhihatā bhuvi // (17.3) Par.?
nipatadbhistathā taiśca hayasaṃghaiḥ parasparam / (18.1) Par.?
śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā // (18.2) Par.?
tathaiva ca mahārāja sametyānyonyam āhave / (19.1) Par.?
parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ // (19.2) Par.?
tasmiṃstathā vartamāne saṃkule tumule bhṛśam / (20.1) Par.?
ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ // (20.2) Par.?
prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ / (21.1) Par.?
vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam // (21.2) Par.?
tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata / (22.1) Par.?
saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani // (22.2) Par.?
vāyuvegasamasparśā jave vāyusamāṃstathā / (23.1) Par.?
āruhya śīlasampannān vayaḥsthāṃsturagottamān // (23.2) Par.?
gajo gavākṣo vṛṣakaścarmavān ārjavaḥ śukaḥ / (24.1) Par.?
ṣaḍ ete balasampannā niryayur mahato balāt // (24.2) Par.?
vāryamāṇāḥ śakuninā svaiśca yodhair mahābalaiḥ / (25.1) Par.?
saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ // (25.2) Par.?
tad anīkaṃ mahābāho bhittvā paramadurjayam / (26.1) Par.?
balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ / (26.2) Par.?
viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ // (26.3) Par.?
tān praviṣṭāṃstadā dṛṣṭvā irāvān api vīryavān / (27.1) Par.?
abravīt samare yodhān vicitrābharaṇāyudhān // (27.2) Par.?
yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ / (28.1) Par.?
hanyante samare sarve tathā nītir vidhīyatām // (28.2) Par.?
bāḍham ityevam uktvā te sarve yodhā irāvataḥ / (29.1) Par.?
jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ // (29.2) Par.?
tad anīkam anīkena samare vīkṣya pātitam / (30.1) Par.?
amṛṣyamāṇāste sarve subalasyātmajā raṇe / (30.2) Par.?
irāvantam abhidrutya sarvataḥ paryavārayan // (30.3) Par.?
tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam / (31.1) Par.?
te śūrāḥ paryadhāvanta kurvanto mahad ākulam // (31.2) Par.?
irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ / (32.1) Par.?
sravatā rudhireṇāktastottrair viddha iva dvipaḥ // (32.2) Par.?
urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ / (33.1) Par.?
eko bahubhir atyarthaṃ dhairyād rājanna vivyathe // (33.2) Par.?
irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ / (34.1) Par.?
mohayāmāsa samare viddhvā parapuraṃjayaḥ // (34.2) Par.?
prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ / (35.1) Par.?
tair eva tāḍayāmāsa subalasyātmajān raṇe // (35.2) Par.?
nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram / (36.1) Par.?
padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi // (36.2) Par.?
tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ / (37.1) Par.?
bhūyaḥ krodhasamāviṣṭā irāvantam athādravan // (37.2) Par.?
irāvān api khaḍgena darśayan pāṇilāghavam / (38.1) Par.?
abhyavartata tān sarvān saubalān baladarpitaḥ // (38.2) Par.?
lāghavenātha carataḥ sarve te subalātmajāḥ / (39.1) Par.?
antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ // (39.2) Par.?
bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ / (40.1) Par.?
parivārya bhṛśaṃ sarve grahītum upacakramuḥ // (40.2) Par.?
athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ / (41.1) Par.?
upahastāvahastābhyāṃ teṣāṃ gātrāṇyakṛntata // (41.2) Par.?
āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān / (42.1) Par.?
apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ // (42.2) Par.?
vṛṣakastu mahārāja bahudhā parivikṣataḥ / (43.1) Par.?
amucyata mahāraudrāt tasmād vīrāvakartanāt // (43.2) Par.?
tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ / (44.1) Par.?
abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam // (44.2) Par.?
ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam / (45.1) Par.?
vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai // (45.2) Par.?
paśya vīra yathā hyeṣa phalgunasya suto balī / (46.1) Par.?
māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam // (46.2) Par.?
tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ / (47.1) Par.?
kṛtavairaśca pārthena tasmād enaṃ raṇe jahi // (47.2) Par.?
bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ / (48.1) Par.?
prayayau siṃhanādena yatrārjunasuto yuvā // (48.2) Par.?
svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ / (49.1) Par.?
vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ / (49.2) Par.?
nihantukāmaḥ samare irāvantaṃ mahābalam // (49.3) Par.?
irāvān api saṃkruddhastvaramāṇaḥ parākramī / (50.1) Par.?
hantukāmam amitraghno rākṣasaṃ pratyavārayat // (50.2) Par.?
tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ / (51.1) Par.?
tvaramāṇastato māyāṃ prayoktum upacakrame // (51.2) Par.?
tena māyāmayāḥ kᄆptā hayāstāvanta eva hi / (52.1) Par.?
svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ // (52.2) Par.?
te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ / (53.1) Par.?
acirād gamayāmāsuḥ pretalokaṃ parasparam // (53.2) Par.?
tasmiṃstu nihate sainye tāvubhau yuddhadurmadau / (54.1) Par.?
saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau // (54.2) Par.?
ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam / (55.1) Par.?
irāvān krodhasaṃrabdhaḥ pratyadhāvanmahābalaḥ // (55.2) Par.?
samabhyāśagatasyājau tasya khaḍgena durmateḥ / (56.1) Par.?
cicheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam // (56.2) Par.?
sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat / (57.1) Par.?
irāvantam abhikruddhaṃ mohayann iva māyayā // (57.2) Par.?
tato 'ntarikṣam utpatya irāvān api rākṣasam / (58.1) Par.?
vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ / (58.2) Par.?
cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ // (58.3) Par.?
tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ / (59.1) Par.?
saṃbabhūva mahārāja samavāpa ca yauvanam // (59.2) Par.?
māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam / (60.1) Par.?
evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata // (60.2) Par.?
irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam / (61.1) Par.?
paraśvadhena tīkṣṇena cicheda ca punaḥ punaḥ // (61.2) Par.?
sa tena balinā vīraśchidyamāna iva drumaḥ / (62.1) Par.?
rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat // (62.2) Par.?
paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu / (63.1) Par.?
tataścukrodha balavāṃścakre vegaṃ ca saṃyuge // (63.2) Par.?
ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam / (64.1) Par.?
kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame / (64.2) Par.?
saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām // (64.3) Par.?
tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ / (65.1) Par.?
irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame // (65.2) Par.?
tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ / (66.1) Par.?
yo 'nvayo mātṛkastasya sa enam abhipedivān // (66.2) Par.?
sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe / (67.1) Par.?
dadhāra sumahad rūpam ananta iva bhogavān / (67.2) Par.?
tato bahuvidhair nāgaiśchādayāmāsa rākṣasam // (67.3) Par.?
chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ / (68.1) Par.?
sauparṇaṃ rūpam āsthāya bhakṣayāmāsa pannagān // (68.2) Par.?
māyayā bhakṣite tasminn anvaye tasya mātṛke / (69.1) Par.?
vimohitam irāvantam asinā rākṣaso 'vadhīt // (69.2) Par.?
sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham / (70.1) Par.?
irāvataḥ śiro rakṣaḥ pātayāmāsa bhūtale // (70.2) Par.?
tasmiṃstu nihate vīre rākṣasenārjunātmaje / (71.1) Par.?
viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ // (71.2) Par.?
tasminmahati saṃgrāme tādṛśe bhairave punaḥ / (72.1) Par.?
mahān vyatikaro ghoraḥ senayoḥ samapadyata // (72.2) Par.?
hayā gajāḥ padātāśca vimiśrā dantibhir hatāḥ / (73.1) Par.?
rathāśca dantinaścaiva pattibhistatra sūditāḥ // (73.2) Par.?
tathā pattirathaughāśca hayāśca bahavo raṇe / (74.1) Par.?
rathibhir nihatā rājaṃstava teṣāṃ ca saṃkule // (74.2) Par.?
ajānann arjunaścāpi nihataṃ putram aurasam / (75.1) Par.?
jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ // (75.2) Par.?
tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ / (76.1) Par.?
juhvataḥ samare prāṇānnijaghnur itaretaram // (76.2) Par.?
muktakeśā vikavacā virathāśchinnakārmukāḥ / (77.1) Par.?
bāhubhiḥ samayudhyanta samavetāḥ parasparam // (77.2) Par.?
tathā marmātigair bhīṣmo nijaghāna mahārathān / (78.1) Par.?
kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ // (78.2) Par.?
tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ / (79.1) Par.?
dantinaḥ sādinaścaiva rathino 'tha hayāstathā // (79.2) Par.?
tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam / (80.1) Par.?
atyadbhutam apaśyāma śakrasyeva parākramam // (80.2) Par.?
tathaiva bhīmasenasya pārṣatasya ca bhārata / (81.1) Par.?
raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ // (81.2) Par.?
dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat / (82.1) Par.?
eka eva raṇe śakto hantum asmān sasainikān // (82.2) Par.?
kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ / (83.1) Par.?
ityabruvanmahārāja raṇe droṇena pīḍitāḥ // (83.2) Par.?
vartamāne tathā raudre saṃgrāme bharatarṣabha / (84.1) Par.?
ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam // (84.2) Par.?
āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ / (85.1) Par.?
tāvakāḥ pāṇḍaveyāśca saṃrabdhāstāta dhanvinaḥ // (85.2) Par.?
na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati / (86.1) Par.?
saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa // (86.2) Par.?
Duration=0.49944996833801 secs.