Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire / (1.2) Par.?
vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ // (1.3) Par.?
dravamāṇe balaughe ca nirākrande muhur muhuḥ / (2.1) Par.?
kim akurvanta kuravas tan mamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān / (3.2) Par.?
krodharaktekṣaṇo rājan bhīmasenam upādravat // (3.3) Par.?
tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham / (4.1) Par.?
yatnena mahatā rājan paryavasthāpayad balī // (4.2) Par.?
vyavasthāpya mahābāhus tava putrasya vāhinīm / (5.1) Par.?
pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān // (5.2) Par.?
pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ / (6.1) Par.?
dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān // (6.2) Par.?
bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ / (7.1) Par.?
dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ // (7.2) Par.?
pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm / (8.1) Par.?
abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ // (8.2) Par.?
tathaiva tāvakā rājan pāṇḍavānām anīkinīm / (9.1) Par.?
abhyadravanta tvaritā jighāṃsanto mahārathāḥ // (9.2) Par.?
rathanāgāśvakalilaṃ pattidhvajasamākulam / (10.1) Par.?
babhūva puruṣavyāghra sainyam adbhutadarśanam // (10.2) Par.?
śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava / (11.1) Par.?
duḥśāsanaṃ mahārāja mahatyā senayā vṛtam // (11.2) Par.?
nakulo vṛṣasenaṃ ca citrasenaṃ yudhiṣṭhiraḥ / (12.1) Par.?
ulūkaṃ samare rājan sahadevaḥ samabhyayāt // (12.2) Par.?
sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān / (13.1) Par.?
arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ // (13.2) Par.?
yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe / (14.1) Par.?
kṛtavarmā ca balavān uttamaujasam ādravat // (14.2) Par.?
bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa / (15.1) Par.?
sahānīkān mahābāhur eka evābhyavārayat // (15.2) Par.?
śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat / (16.1) Par.?
bhīṣmahantā mahārāja vārayāmāsa patribhiḥ // (16.2) Par.?
pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ / (17.1) Par.?
śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat // (17.2) Par.?
dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata / (18.1) Par.?
rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ // (18.2) Par.?
so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge / (19.1) Par.?
karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ // (19.2) Par.?
tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ / (20.1) Par.?
unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ // (20.2) Par.?
hatāśvāt tu tato yānād avaplutya mahārathaḥ / (21.1) Par.?
śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ // (21.2) Par.?
tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ / (22.1) Par.?
śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ // (22.2) Par.?
karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ / (23.1) Par.?
apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ // (23.2) Par.?
tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat / (24.1) Par.?
tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ // (24.2) Par.?
dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ / (25.1) Par.?
duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare // (25.2) Par.?
tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa / (26.1) Par.?
śitena rukmapuṅkhena bhallena nataparvaṇā // (26.2) Par.?
dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ / (27.1) Par.?
duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata // (27.2) Par.?
āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam / (28.1) Par.?
śaraiś cicheda putras te tribhir eva viśāṃ pate // (28.2) Par.?
athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ / (29.1) Par.?
dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat // (29.2) Par.?
tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa / (30.1) Par.?
kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ // (30.2) Par.?
athānyad dhanur ādāya putras te bharatarṣabha / (31.1) Par.?
dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat // (31.2) Par.?
tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ / (32.1) Par.?
vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ // (32.2) Par.?
tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha / (33.1) Par.?
ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa // (33.2) Par.?
nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ / (34.1) Par.?
pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata // (34.2) Par.?
nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva / (35.1) Par.?
nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham // (35.2) Par.?
so 'tividdho balavatā śatruṇā śatrukarśanaḥ / (36.1) Par.?
śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ // (36.2) Par.?
tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau / (37.1) Par.?
anyonyam ācchādayatām athābhajyata vāhinī // (37.2) Par.?
dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ / (38.1) Par.?
nivārayāmāsa balād anupatya viśāṃ pate / (38.2) Par.?
nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau // (38.3) Par.?
karṇaputras tu samare hitvā nakulam eva tu / (39.1) Par.?
jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa // (39.2) Par.?
ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ / (40.1) Par.?
tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān / (40.2) Par.?
sārathiṃ preṣayāmāsa yamasya sadanaṃ prati // (40.3) Par.?
ulūkas tu tato yānād avaplutya viśāṃ pate / (41.1) Par.?
trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ // (41.2) Par.?
sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ / (42.1) Par.?
dhvajaṃ cicheda bhallena saubalasya hasann iva // (42.2) Par.?
saubalas tasya samare kruddho rājan pratāpavān / (43.1) Par.?
vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam // (43.2) Par.?
athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata / (44.1) Par.?
sārathiṃ ca mahārāja tribhir eva samārdayat / (44.2) Par.?
athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam // (44.3) Par.?
tato 'vaplutya sahasā śakunir bharatarṣabha / (45.1) Par.?
āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ / (45.2) Par.?
apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ // (45.3) Par.?
sātyakis tu raṇe rājaṃs tāvakānām anīkinīm / (46.1) Par.?
abhidudrāva vegena tato 'nīkam abhidyata // (46.2) Par.?
śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate / (47.1) Par.?
bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat // (47.2) Par.?
bhīmasenaṃ tava suto vārayāmāsa saṃyuge / (48.1) Par.?
taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam / (48.2) Par.?
cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ // (48.3) Par.?
tato 'pāyān nṛpas tatra bhīmasenasya gocarāt / (49.1) Par.?
kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat / (49.2) Par.?
tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām // (49.3) Par.?
yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide / (50.1) Par.?
athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ // (50.2) Par.?
yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau / (51.1) Par.?
tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ // (51.2) Par.?
uttamaujās tu hārdikyaṃ śarair bhīmaparākramam / (52.1) Par.?
chādayāmāsa sahasā megho vṛṣṭyā yathācalam // (52.2) Par.?
tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa / (53.1) Par.?
yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate // (53.2) Par.?
kṛtavarmā tato rājann uttamaujasam āhave / (54.1) Par.?
hṛdi vivyādha sa tadā rathopastha upāviśat // (54.2) Par.?
sārathis tam apovāha rathena rathināṃ varam / (55.1) Par.?
tatas tu satvaraṃ rājan pāṇḍusainyam upādravat // (55.2) Par.?
Duration=0.17767810821533 secs.