Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrotum icchāmi bhagavan vistareṇa mahāmune / (1.2) Par.?
rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān // (1.3) Par.?
āpatsu ca yathā nītir vidhātavyā mahīkṣitā / (2.1) Par.?
dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm // (2.2) Par.?
prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā / (3.1) Par.?
kautūhalānupravaṇā harṣaṃ janayatīva me // (3.2) Par.?
dharmacaryā ca rājyaṃ ca nityam eva virudhyate / (4.1) Par.?
yena muhyati me cetaścintayānasya nityaśaḥ // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
tam uvāca mahātejā vyāso vedavidāṃ varaḥ / (5.2) Par.?
nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam // (5.3) Par.?
śrotum icchasi ced dharmān akhilena yudhiṣṭhira / (6.1) Par.?
praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham // (6.2) Par.?
sa te sarvarahasyeṣu saṃśayānmanasi sthitān / (7.1) Par.?
chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit // (7.2) Par.?
janayāmāsa yaṃ devī divyā tripathagā nadī / (8.1) Par.?
sākṣād dadarśa yo devān sarvāñ śakrapurogamān // (8.2) Par.?
bṛhaspatipurogāṃśca devarṣīn asakṛt prabhuḥ / (9.1) Par.?
toṣayitvopacāreṇa rājanītim adhītavān // (9.2) Par.?
uśanā veda yacchāstraṃ devāsuragurur dvijaḥ / (10.1) Par.?
tacca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ // (10.2) Par.?
bhārgavāccyavanāccāpi vedān aṅgopabṛṃhitān / (11.1) Par.?
pratipede mahābuddhir vasiṣṭhācca yatavratāt // (11.2) Par.?
pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam / (12.1) Par.?
adhyātmagatitattvajñam upāśikṣata yaḥ purā // (12.2) Par.?
mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān / (13.1) Par.?
rāmād astrāṇi śakrācca prāptavān bharatarṣabha // (13.2) Par.?
mṛtyur ātmecchayā yasya jātasya manujeṣvapi / (14.1) Par.?
tathānapatyasya sataḥ puṇyalokā divi śrutāḥ // (14.2) Par.?
yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ / (15.1) Par.?
yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate // (15.2) Par.?
sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit / (16.1) Par.?
tam abhyehi purā prāṇān sa vimuñcati dharmavit // (16.2) Par.?
evam uktastu kaunteyo dīrghaprajño mahādyutiḥ / (17.1) Par.?
uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam // (17.2) Par.?
vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam / (18.1) Par.?
āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ // (18.2) Par.?
ghātayitvā tam evājau chalenājihmayodhinam / (19.1) Par.?
upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā // (19.2) Par.?
tatastaṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā / (20.1) Par.?
punar āha mahābāhur yaduśreṣṭho mahādyutiḥ // (20.2) Par.?
nedānīm atinirbandhaṃ śoke kartum ihārhasi / (21.1) Par.?
yad āha bhagavān vyāsastat kuruṣva nṛpottama // (21.2) Par.?
brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ / (22.1) Par.?
parjanyam iva gharmārtā āśaṃsānā upāsate // (22.2) Par.?
hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam / (23.1) Par.?
cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam // (23.2) Par.?
priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām / (24.1) Par.?
niyogād asya ca guror vyāsasyāmitatejasaḥ // (24.2) Par.?
suhṛdāṃ cāsmadādīnāṃ draupadyāśca paraṃtapa / (25.1) Par.?
kuru priyam amitraghna lokasya ca hitaṃ kuru // (25.2) Par.?
evam uktastu kṛṣṇena rājā rājīvalocanaḥ / (26.1) Par.?
hitārthaṃ sarvalokasya samuttasthau mahātapāḥ // (26.2) Par.?
so 'nunīto naravyāghro viṣṭaraśravasā svayam / (27.1) Par.?
dvaipāyanena ca tathā devasthānena jiṣṇunā // (27.2) Par.?
etaiścānyaiśca bahubhir anunīto yudhiṣṭhiraḥ / (28.1) Par.?
vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ // (28.2) Par.?
śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ / (29.1) Par.?
vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ // (29.2) Par.?
sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ / (30.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha // (30.2) Par.?
pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ / (31.1) Par.?
arcayāmāsa devāṃśca brāhmaṇāṃśca sahasraśaḥ // (31.2) Par.?
tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam / (32.1) Par.?
yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ // (32.2) Par.?
mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ / (33.1) Par.?
āruroha yathā devaḥ somo 'mṛtamayaṃ ratham // (33.2) Par.?
jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ / (34.1) Par.?
arjunaḥ pāṇḍuraṃ chatraṃ dhārayāmāsa bhānumat // (34.2) Par.?
dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani / (35.1) Par.?
śuśubhe tārakārājasitam abhram ivāmbare // (35.2) Par.?
cāmaravyajane cāsya vīrau jagṛhatustadā / (36.1) Par.?
candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte // (36.2) Par.?
te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ / (37.1) Par.?
bhūtānīva samastāni rājan dadṛśire tadā // (37.2) Par.?
āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ / (38.1) Par.?
anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam // (38.2) Par.?
rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam / (39.1) Par.?
saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn // (39.2) Par.?
narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata / (40.1) Par.?
agrato dharmarājasya gāndhārīsahito yayau // (40.2) Par.?
kurustriyaśca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī / (41.1) Par.?
yānair uccāvacair jagmur vidureṇa puraskṛtāḥ // (41.2) Par.?
tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ / (42.1) Par.?
pādātāśca hayāścaiva pṛṣṭhataḥ samanuvrajan // (42.2) Par.?
tato vaitālikaiḥ sūtair māgadhaiśca subhāṣitaiḥ / (43.1) Par.?
stūyamāno yayau rājā nagaraṃ nāgasāhvayam // (43.2) Par.?
tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi / (44.1) Par.?
ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam // (44.2) Par.?
abhiyāne tu pārthasya narair nagaravāsibhiḥ / (45.1) Par.?
nagaraṃ rājamārgaśca yathāvat samalaṃkṛtam // (45.2) Par.?
pāṇḍureṇa ca mālyena patākābhiśca vedibhiḥ / (46.1) Par.?
saṃvṛto rājamārgaśca dhūpanaiśca sudhūpitaḥ // (46.2) Par.?
atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ / (47.1) Par.?
mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam // (47.2) Par.?
kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ / (48.1) Par.?
kanyāḥ sumanasaśchāgāḥ sthāpitāstatra tatra ha // (48.2) Par.?
tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ / (49.1) Par.?
stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ // (49.2) Par.?
Duration=0.23034191131592 secs.