Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña sarvaśāstraviśārada / (1.2) Par.?
śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara // (1.3) Par.?
bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa / (2.1) Par.?
kathyamānaṃ tvayā kiṃcit tanme vyākhyātum arhasi // (2.2) Par.?
kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ / (3.1) Par.?
ityetat sarvam ācakṣva tattvena mama pārthiva // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.2) Par.?
yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ // (4.3) Par.?
manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ / (5.1) Par.?
tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ // (5.2) Par.?
daśamastasya putrastu daśāśvo nāma bhārata / (6.1) Par.?
māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ // (6.2) Par.?
daśāśvasya sutastvāsīd rājā paramadhārmikaḥ / (7.1) Par.?
satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ // (7.2) Par.?
madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ / (8.1) Par.?
dhanurvede ca vede ca nirato yo 'bhavat sadā // (8.2) Par.?
madirāśvasya putrastu dyutimānnāma pārthivaḥ / (9.1) Par.?
mahābhāgo mahātejā mahāsattvo mahābalaḥ // (9.2) Par.?
putro dyutimatastvāsīt suvīro nāma pārthivaḥ / (10.1) Par.?
dharmātmā kośavāṃścāpi devarāja ivāparaḥ // (10.2) Par.?
suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ / (11.1) Par.?
durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ // (11.2) Par.?
durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ / (12.1) Par.?
duryodhano nāma mahān rājāsīd rājasattama // (12.2) Par.?
tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ / (13.1) Par.?
viṣayaśca prabhāvaśca tulyam evābhyavartata // (13.2) Par.?
ratnair dhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ / (14.1) Par.?
nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat // (14.2) Par.?
na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ / (15.1) Par.?
vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit // (15.2) Par.?
sudakṣiṇo madhuravāg anasūyur jitendriyaḥ / (16.1) Par.?
dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ // (16.2) Par.?
yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ / (17.1) Par.?
na cāvamantā dātā ca vedavedāṅgapāragaḥ // (17.2) Par.?
taṃ narmadā devanadī puṇyā śītajalā śivā / (18.1) Par.?
cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata // (18.2) Par.?
tasya jajñe tadā nadyāṃ kanyā rājīvalocanā / (19.1) Par.?
nāmnā sudarśanā rājan rūpeṇa ca sudarśanā // (19.2) Par.?
tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira / (20.1) Par.?
duryodhanasutā yādṛg abhavad varavarṇinī // (20.2) Par.?
tām agniścakame sākṣād rājakanyāṃ sudarśanām / (21.1) Par.?
bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam // (21.2) Par.?
daridraścāsavarṇaśca mamāyam iti pārthivaḥ / (22.1) Par.?
na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām // (22.2) Par.?
tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ / (23.1) Par.?
tato duryodhano rājā vākyam āhartvijastadā // (23.2) Par.?
duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ / (24.1) Par.?
yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva // (24.2) Par.?
na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ / (25.1) Par.?
bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām // (25.2) Par.?
etad rājño vacaḥ śrutvā viprāste bharatarṣabha / (26.1) Par.?
niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ // (26.2) Par.?
tān darśayāmāsa tadā bhagavān havyavāhanaḥ / (27.1) Par.?
svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ // (27.2) Par.?
tato mahātmā tān āha dahano brāhmaṇarṣabhān / (28.1) Par.?
varayāmyātmano 'rthāya duryodhanasutām iti // (28.2) Par.?
tataste kālyam utthāya tasmai rājñe nyavedayan / (29.1) Par.?
brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā // (29.2) Par.?
tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām / (30.1) Par.?
avāpya paramaṃ harṣaṃ tatheti prāha buddhimān // (30.2) Par.?
prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum / (31.1) Par.?
nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti / (31.2) Par.?
tam āha bhagavān agnir evam astviti pārthivam // (31.3) Par.?
tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ / (32.1) Par.?
dṛṣṭaṃ hi sahadevena diśo vijayatā tadā // (32.2) Par.?
tatastāṃ samalaṃkṛtya kanyām ahatavāsasam / (33.1) Par.?
dadau duryodhano rājā pāvakāya mahātmane // (33.2) Par.?
pratijagrāha cāgnistāṃ rājaputrīṃ sudarśanām / (34.1) Par.?
vidhinā vedadṛṣṭena vasor dhārām ivādhvare // (34.2) Par.?
tasyā rūpeṇa śīlena kulena vapuṣā śriyā / (35.1) Par.?
abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe // (35.2) Par.?
tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ / (36.1) Par.?
śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam // (36.2) Par.?
athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ / (37.1) Par.?
tasyāpy oghavatī kanyā putraścaugharatho 'bhavat // (37.2) Par.?
tām oghavān dadau tasmai svayam oghavatīṃ sutām / (38.1) Par.?
sudarśanāya viduṣe bhāryārthe devarūpiṇīm // (38.2) Par.?
sa gṛhasthāśramaratastayā saha sudarśanaḥ / (39.1) Par.?
kurukṣetre 'vasad rājann oghavatyā samanvitaḥ // (39.2) Par.?
gṛhasthaścāvajeṣyāmi mṛtyum ityeva sa prabho / (40.1) Par.?
pratijñām akarod dhīmān dīptatejā viśāṃ pate // (40.2) Par.?
tām athaughavatīṃ rājan sa pāvakasuto 'bravīt / (41.1) Par.?
atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana // (41.2) Par.?
yena yena ca tuṣyeta nityam eva tvayātithiḥ / (42.1) Par.?
apyātmanaḥ pradānena na te kāryā vicāraṇā // (42.2) Par.?
etad vrataṃ mama sadā hṛdi samparivartate / (43.1) Par.?
gṛhasthānāṃ hi suśroṇi nātither vidyate param // (43.2) Par.?
pramāṇaṃ yadi vāmoru vacaste mama śobhane / (44.1) Par.?
idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā // (44.2) Par.?
niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe / (45.1) Par.?
nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava // (45.2) Par.?
tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ / (46.1) Par.?
na me tvadvacanāt kiṃcid akartavyaṃ kathaṃcana // (46.2) Par.?
jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam / (47.1) Par.?
pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā // (47.2) Par.?
idhmārthaṃ tu gate tasminn agniputre sudarśane / (48.1) Par.?
atithir brāhmaṇaḥ śrīmāṃstām āhaughavatīṃ tadā // (48.2) Par.?
ātithyaṃ dattam icchāmi tvayādya varavarṇini / (49.1) Par.?
pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ // (49.2) Par.?
ityuktā tena vipreṇa rājaputrī yaśasvinī / (50.1) Par.?
vidhinā pratijagrāha vedoktena viśāṃ pate // (50.2) Par.?
āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye / (51.1) Par.?
provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te // (51.2) Par.?
tām abravīt tato vipro rājaputrīṃ sudarśanām / (52.1) Par.?
tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara // (52.2) Par.?
yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ / (53.1) Par.?
pradānenātmano rājñi kartum arhasi me priyam // (53.2) Par.?
tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā / (54.1) Par.?
nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ // (54.2) Par.?
sā tu rājasutā smṛtvā bhartur vacanam āditaḥ / (55.1) Par.?
tatheti lajjamānā sā tam uvāca dvijarṣabham // (55.2) Par.?
tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha / (56.1) Par.?
saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ // (56.2) Par.?
athedhmān samupādāya sa pāvakir upāgamat / (57.1) Par.?
mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ // (57.2) Par.?
tatastvāśramam āgamya sa pāvakasutastadā / (58.1) Par.?
tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt // (58.2) Par.?
tasmai prativacaḥ sā tu bhartre na pradadau tadā / (59.1) Par.?
karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī // (59.2) Par.?
ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca / (60.1) Par.?
tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana // (60.2) Par.?
atha tāṃ punar evedaṃ provāca sa sudarśanaḥ / (61.1) Par.?
kva sā sādhvī kva sā yātā garīyaḥ kim ato mama // (61.2) Par.?
pativratā satyaśīlā nityaṃ caivārjave ratā / (62.1) Par.?
kathaṃ na pratyudetyadya smayamānā yathā purā // (62.2) Par.?
uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam / (63.1) Par.?
atithiṃ viddhi samprāptaṃ pāvake brāhmaṇaṃ ca mām // (63.2) Par.?
anayā chandyamāno 'haṃ bhāryayā tava sattama / (64.1) Par.?
taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ // (64.2) Par.?
anena vidhinā seyaṃ mām arcati śubhānanā / (65.1) Par.?
anurūpaṃ yad atrādya tad bhavān vaktum arhati // (65.2) Par.?
kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt / (66.1) Par.?
hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan // (66.2) Par.?
sudarśanastu manasā karmaṇā cakṣuṣā girā / (67.1) Par.?
tyakterṣyastyaktamanyuśca smayamāno 'bravīd idam // (67.2) Par.?
surataṃ te 'stu viprāgrya prītir hi paramā mama / (68.1) Par.?
gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam // (68.2) Par.?
atithiḥ pūjito yasya gṛhasthasya tu gacchati / (69.1) Par.?
nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ // (69.2) Par.?
prāṇā hi mama dārāśca yaccānyad vidyate vasu / (70.1) Par.?
atithibhyo mayā deyam iti me vratam āhitam // (70.2) Par.?
niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam / (71.1) Par.?
tenāhaṃ vipra satyena svayam ātmānam ālabhe // (71.2) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (72.1) Par.?
buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa // (72.2) Par.?
nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ / (73.1) Par.?
sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara // (73.2) Par.?
yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā / (74.1) Par.?
tena satyena māṃ devāḥ pālayantu dahantu vā // (74.2) Par.?
tato nādaḥ samabhavad dikṣu sarvāsu bhārata / (75.1) Par.?
asakṛt satyam ityeva naitanmithyeti sarvaśaḥ // (75.2) Par.?
uṭajāt tu tatastasmānniścakrāma sa vai dvijaḥ / (76.1) Par.?
vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ // (76.2) Par.?
svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan / (77.1) Par.?
uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ // (77.2) Par.?
dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha / (78.1) Par.?
prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi // (78.2) Par.?
vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati / (79.1) Par.?
randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ // (79.2) Par.?
na cāsti śaktistrailokye kasyacit puruṣottama / (80.1) Par.?
pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta // (80.2) Par.?
rakṣitā tvadguṇair eṣā pativrataguṇaistathā / (81.1) Par.?
adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet // (81.2) Par.?
eṣā hi tapasā svena saṃyuktā brahmavādinī / (82.1) Par.?
pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati // (82.2) Par.?
ardhenaughavatī nāma tvām ardhenānuyāsyati / (83.1) Par.?
śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ // (83.2) Par.?
anayā saha lokāṃśca gantāsi tapasārjitān / (84.1) Par.?
yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān // (84.2) Par.?
anena caiva dehena lokāṃstvam abhipatsyase / (85.1) Par.?
nirjitaśca tvayā mṛtyur aiśvaryaṃ ca tavottamam // (85.2) Par.?
pañca bhūtānyatikrāntaḥ svavīryācca manobhavaḥ / (86.1) Par.?
gṛhasthadharmeṇānena kāmakrodhau ca te jitau // (86.2) Par.?
sneho rāgaśca tandrī ca moho drohaśca kevalaḥ / (87.1) Par.?
tava śuśrūṣayā rājan rājaputryā vinirjitāḥ // (87.2) Par.?
bhīṣma uvāca / (88.1) Par.?
śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam / (88.2) Par.?
yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam // (88.3) Par.?
mṛtyur ātmā ca lokāśca jitā bhūtāni pañca ca / (89.1) Par.?
buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca // (89.2) Par.?
tasmād gṛhāśramasthasya nānyad daivatam asti vai / (90.1) Par.?
ṛte 'tithiṃ naravyāghra manasaitad vicāraya // (90.2) Par.?
atithiḥ pūjito yasya dhyāyate manasā śubham / (91.1) Par.?
na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ // (91.2) Par.?
pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet / (92.1) Par.?
sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ // (92.2) Par.?
etat te kathitaṃ putra mayākhyānam anuttamam / (93.1) Par.?
yathā hi vijito mṛtyur gṛhasthena purābhavat // (93.2) Par.?
dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam / (94.1) Par.?
bubhūṣatābhimantavyaṃ sarvaduścaritāpaham // (94.2) Par.?
ya idaṃ kathayed vidvān ahanyahani bhārata / (95.1) Par.?
sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt // (95.2) Par.?
Duration=0.35230684280396 secs.