UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3978
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto dūtādivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye / (1.3)
Par.?
ta eva viparītāḥ syur dūtāḥ karmavipattaye // (1.4)
Par.?
dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam / (2.1)
Par.?
śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam // (2.2)
Par.?
amaṅgalāhvayaṃ krūrakarmāṇaṃ malinaṃ striyam / (3.1)
Par.?
anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam // (3.2)
Par.?
tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam / (4.1)
Par.?
kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam // (4.2)
Par.?
nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ / (5.1)
Par.?
aśastacintāvacane nagne chindati bhindati // (5.2)
Par.?
juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi / (6.1)
Par.?
supte muktakace 'bhyakte rudatyaprayate tathā // (6.2)
Par.?
vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām / (7.1)
Par.?
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak // (7.2)
Par.?
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret / (8.1)
Par.?
spṛśanto nābhināsāsyakeśaromanakhadvijān // (8.2)
Par.?
guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ / (9.1)
Par.?
kārpāsabusasīsāsthikapālamusalopalam // (9.2)
Par.?
mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān / (10.1)
Par.?
rajjūpānattulāpāśam anyad vā bhagnavicyutam // (10.2)
Par.?
tatpūrvadarśane dūtā vyāharanti mariṣyatām / (11.1)
Par.?
tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare // (11.2)
Par.?
ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu / (12.1)
Par.?
bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte // (12.2)
Par.?
yasmiṃśca dūte bruvati vākyam āturasaṃśrayam / (13.1)
Par.?
paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak // (13.2)
Par.?
tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā / (14.1)
Par.?
chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā // (14.2)
Par.?
raso vā kaṭukas tīvro gandho vā kauṇapo mahān / (15.1)
Par.?
sparśo vā vipulaḥ krūro yad vānyad api tādṛśam // (15.2)
Par.?
tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ / (16.1)
Par.?
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret // (16.2)
Par.?
hāhākranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam / (17.1)
Par.?
vastrātapatrapādatravyasanaṃ vyasanīkṣaṇam // (17.2)
Par.?
caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam / (18.1)
Par.?
hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ // (18.2)
Par.?
pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ / (19.1)
Par.?
dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām // (19.2)
Par.?
kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām / (20.1)
Par.?
sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca // (20.2)
Par.?
klībakrūraśvapākānāṃ jālavāgurayorapi / (21.1)
Par.?
charditasya purīṣasya pūtidurdarśanasya ca // (21.2)
Par.?
niḥsārasya vyavāyasya kārpāsāderarerapi / (22.1)
Par.?
śayanāsanayānānām uttānānāṃ tu darśanam // (22.2)
Par.?
nyubjānām itareṣāṃ ca pātrādīnām aśobhanam / (23.1)
Par.?
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ // (23.2)
Par.?
pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ / (24.1)
Par.?
ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane // (24.2)
Par.?
cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ / (25.1)
Par.?
aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam // (25.2)
Par.?
praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ / (26.1)
Par.?
na darśane na virute vānararkṣāvato 'nyathā // (26.2)
Par.?
dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ / (27.1)
Par.?
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca // (27.2)
Par.?
dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam / (28.1)
Par.?
vaidyo mariṣyatāṃ veśma praviśann eva paśyati // (28.2)
Par.?
dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā / (29.1)
Par.?
karuṇāśuddhasaṃtāno yatnatas tam upācaret // (29.2)
Par.?
dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām / (30.1)
Par.?
yāvakāñjanabhṛṅgāraghaṇṭādīpasaroruhām // (30.2)
Par.?
dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ / (31.1)
Par.?
ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca // (31.2)
Par.?
narasya vardhamānasya devatānāṃ nṛpasya ca / (32.1)
Par.?
śuklānāṃ sumanovālacāmarāmbaravājinām // (32.2)
Par.?
śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca / (33.1)
Par.?
bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca // (33.2)
Par.?
manojñasyānnapānasya pūrṇasya śakaṭasya ca / (34.1)
Par.?
nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api // (34.2)
Par.?
jīvañjīvakasāraṅgasārasapriyavādinām / (35.1)
Par.?
haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā // (35.2)
Par.?
rucakādarśasiddhārtharocanānāṃ ca darśanam / (36.1)
Par.?
gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ // (36.2)
Par.?
gopateranukūlasya svanas tadvad gavām api / (37.1)
Par.?
mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ // (37.2)
Par.?
chattradhvajapatākānām utkṣepaṇam abhiṣṭutiḥ / (38.1)
Par.?
bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ // (38.2)
Par.?
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ / (39.1)
Par.?
pathi veśmapraveśe ca vidyād ārogyalakṣaṇam // (39.2)
Par.?
ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate / (40.1)
Par.?
svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā // (40.2)
Par.?
sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate / (41.1)
Par.?
raktamālyavapurvastro yo hasan hriyate striyā // (41.2)
Par.?
so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ / (42.1)
Par.?
yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā // (42.2)
Par.?
latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate / (43.1)
Par.?
yasya tasyāśu gulmena yasya vahnim anarciṣam // (43.2)
Par.?
juhvato ghṛtasiktasya nagnasyorasi jāyate / (44.1)
Par.?
padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet // (44.2)
Par.?
snehaṃ bahuvidhaṃ svapne sa prameheṇa naśyati / (45.1)
Par.?
unmādena jale majjed yo nṛtyan rākṣasaiḥ saha // (45.2)
Par.?
apasmāreṇa yo martyo nṛtyan pretena nīyate / (46.1)
Par.?
yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ // (46.2)
Par.?
yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe / (47.1)
Par.?
apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman // (47.2)
Par.?
na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam / (48.1)
Par.?
sūryācandramasoḥ pātadarśanaṃ dṛgvināśanam // (48.2)
Par.?
mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā / (49.1)
Par.?
nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam // (49.2)
Par.?
tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ / (50.1)
Par.?
saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe // (50.2)
Par.?
śvabhraśmaśānaśayanaṃ patanaṃ pāṃsubhasmanoḥ / (51.1)
Par.?
majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ // (51.2)
Par.?
nṛtyavāditragītāni raktasragvastradhāraṇam / (52.1)
Par.?
vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca // (52.2)
Par.?
pakvānnasnehamadyāśaḥ pracchardanavirecane / (53.1)
Par.?
hiraṇyalohayor lābhaḥ kalir bandhaparājayau // (53.2)
Par.?
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ / (54.1)
Par.?
harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam // (54.2) Par.?
pradīpagrahanakṣatradantadaivatacakṣuṣām / (55.1)
Par.?
patanaṃ vā vināśo vā bhedanaṃ parvatasya ca // (55.2)
Par.?
kānane raktakusume pāpakarmaniveśane / (56.1)
Par.?
citāndhakārasaṃbādhe jananyāṃ ca praveśanam // (56.2)
Par.?
pātaḥ prāsādaśailāder matsyena grasanaṃ tathā / (57.1)
Par.?
kāṣāyiṇām asaumyānāṃ nagnānāṃ daṇḍadhāriṇām // (57.2)
Par.?
raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate / (58.1)
Par.?
kṛṣṇā pāpānanācārā dīrghakeśanakhastanī // (58.2)
Par.?
virāgamālyavasanā svapne kālaniśā matā / (59.1)
Par.?
Entstehung von Tr¦umen
manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ // (59.2)
Par.?
dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām / (60.1)
Par.?
arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate // (60.2)
Par.?
dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā / (61.1)
Par.?
bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ // (61.2)
Par.?
Wirkung versch. Traumklassen
teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā / (62.1)
Par.?
vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam // (62.2)
Par.?
dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat / (63.1)
Par.?
nidrayā vānupahataḥ pratīpair vacanais tathā // (63.2)
Par.?
yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ / (64.1)
Par.?
akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ // (64.2)
Par.?
paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet / (65.1)
Par.?
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān // (65.2)
Par.?
sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān / (66.1)
Par.?
kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ // (66.2)
Par.?
narāśanaṃ dīptatanuṃ samantād rudhirokṣitam / (67.1)
Par.?
yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam // (67.2)
Par.?
śuklāḥ sumanaso vastram amedhyālepanaṃ phalam / (68.1)
Par.?
śailaprāsādasaphalavṛkṣasiṃhanaradvipān // (68.2)
Par.?
ārohed go'śvayānaṃ ca taren nadahradodadhīn / (69.1)
Par.?
pūrvottareṇa gamanam agamyāgamanaṃ mṛtam // (69.2)
Par.?
saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam / (70.1)
Par.?
rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam // (70.2)
Par.?
yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute / (71.1)
Par.?
maṅgalācārasampannaḥ parivāras tathāturaḥ // (71.2)
Par.?
śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ / (72.1)
Par.?
sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu // (72.2)
Par.?
cikitsāyām anirvedas tad ārogyasya lakṣaṇam / (73.1)
Par.?
ityatra janmamaraṇaṃ yataḥ samyag udāhṛtam // (73.2)
Par.?
śarīrasya tataḥ sthānaṃ śārīram idam ucyate // (74.1)
Par.?
Duration=0.22240710258484 secs.