Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
śrutvā kumāraṃ jātaṃ sā devayānī śucismitā / (1.2) Par.?
cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // (1.3) Par.?
tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam / (2.1) Par.?
kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // (2.2) Par.?
śarmiṣṭhovāca / (3.1) Par.?
ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ / (3.2) Par.?
sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // (3.3) Par.?
nāhamanyāyataḥ kāmamācarāmi śucismite / (4.1) Par.?
tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te // (4.2) Par.?
devayānyuvāca / (5.1) Par.?
padyetadevaṃ śarmiṣṭhe na manyurvidyate mama / (5.2) Par.?
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // (5.3) Par.?
śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ / (6.1) Par.?
gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // (6.2) Par.?
śarmiṣṭhovāca / (7.1) Par.?
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā / (7.2) Par.?
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // (7.3) Par.?
śaunaka uvāca / (8.1) Par.?
anyonyamevam uktvā ca samprahasya ca te mithaḥ / (8.2) Par.?
jagāma bhārgavī veśma tathyamityabhijānatī // (8.3) Par.?
yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ / (9.1) Par.?
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // (9.2) Par.?
tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī / (10.1) Par.?
druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // (10.2) Par.?
tataḥ kāle ca kasmiṃściddevayānī śucismitā / (11.1) Par.?
yayātisahitā rājañjagāma haritaṃ vanam // (11.2) Par.?
dadarśa ca tadā tatra kumārāndevarūpiṇaḥ / (12.1) Par.?
krīḍamānān tu visrabdhān vismitā cedamabravīt // (12.2) Par.?
devayānyuvāca / (13.1) Par.?
kasyaite dārakā rājandevaputropamāḥ śubhāḥ / (13.2) Par.?
varcasā rūpataścaiva dṛśyante sadṛśāstava // (13.3) Par.?
evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata / (14.1) Par.?
kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // (14.2) Par.?
vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham / (15.1) Par.?
te 'darśayanpradeśinyā tameva nṛpasattamam // (15.2) Par.?
śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ / (16.1) Par.?
śaunaka uvāca / (16.2) Par.?
ityuktvā sahitāstena rājānam upacakramuḥ // (16.3) Par.?
nābhyanandata tānrājā devayānyās tadāntike / (17.1) Par.?
rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // (17.2) Par.?
dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati / (18.1) Par.?
buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // (18.2) Par.?
devayānyuvāca / (19.1) Par.?
madadhīnā satī kasmād akārṣīrvipriyaṃ mama / (19.2) Par.?
tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim // (19.3) Par.?
śarmiṣṭhovāca / (20.1) Par.?
yaduktamṛṣirityeva tatsatyaṃ cāruhāsini / (20.2) Par.?
nyāyato dharmataścaiva carantī na bibhemi te // (20.3) Par.?
yadā tvayā vṛto rājā vṛta eva tadā mayā / (21.1) Par.?
sakhībhartā hi dharmeṇa bhartā bhavati śobhane // (21.2) Par.?
pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī / (22.1) Par.?
tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // (22.2) Par.?
śaunaka uvāca / (23.1) Par.?
śrutvā tasyāstato vākyaṃ devayānyabravīd idam / (23.2) Par.?
rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // (23.3) Par.?
sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām / (24.1) Par.?
tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // (24.2) Par.?
anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ / (25.1) Par.?
nyavartata na sā caiva krodhasaṃraktalocanā // (25.2) Par.?
avibruvantī kiṃcicca rājānaṃ sāśrulocanā / (26.1) Par.?
acirādeva samprāptā kāvyasyośanaso 'ntikam // (26.2) Par.?
sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā / (27.1) Par.?
anantaraṃ yayātistu pūjayāmāsa bhārgavam // (27.2) Par.?
devayānyuvāca / (28.1) Par.?
adharmeṇa jito dharmaḥ pravṛttamadharottaram / (28.2) Par.?
śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // (28.3) Par.?
trayo'syāṃ janitāḥ putrā rājñānena yayātinā / (29.1) Par.?
durbhagāyā mama dvau tu putrau tāta bravīmi te // (29.2) Par.?
dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha / (30.1) Par.?
atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // (30.2) Par.?
śukra uvāca / (31.1) Par.?
dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam / (31.2) Par.?
tasmājjarā tvām acirāddharṣayiṣyati durjayā // (31.3) Par.?
yayātiruvāca / (32.1) Par.?
ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ / (32.2) Par.?
bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ // (32.3) Par.?
ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ / (33.1) Par.?
nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // (33.2) Par.?
ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha / (34.1) Par.?
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // (34.2) Par.?
śukra uvāca / (35.1) Par.?
na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva / (35.2) Par.?
mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // (35.3) Par.?
śaunaka uvāca / (36.1) Par.?
krodhenośanasā śapto yayātirnāhuṣastadā / (36.2) Par.?
pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata // (36.3) Par.?
yayātiruvāca / (37.1) Par.?
atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha / (37.2) Par.?
prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām // (37.3) Par.?
śukra uvāca / (38.1) Par.?
nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa / (38.2) Par.?
jarāṃ tv etāṃ tvamanyasminsaṃkrāmaya yadīcchasi // (38.3) Par.?
yayātiruvāca / (39.1) Par.?
rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā / (39.2) Par.?
yo dadyānme vayaḥ putrastadbhavānanumanyatām // (39.3) Par.?
śukra uvāca / (40.1) Par.?
saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / (40.2) Par.?
māmanudhyāya tattvena na ca pāpamavāpsyasi // (40.3) Par.?
vayo dāsyati te putro yaḥ sa rājā bhaviṣyati / (41.1) Par.?
āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // (41.2) Par.?
Duration=0.16439890861511 secs.