Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede / (1.1) Par.?
mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // (1.2) Par.?
sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ / (2.1) Par.?
jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // (2.2) Par.?
ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ / (3.1) Par.?
ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // (3.2) Par.?
iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim / (4.1) Par.?
mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // (4.2) Par.?
athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ / (5.1) Par.?
avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // (5.2) Par.?
na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me / (6.1) Par.?
vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // (6.2) Par.?
munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ / (7.1) Par.?
paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // (7.2) Par.?
danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve / (8.1) Par.?
abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // (8.2) Par.?
ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe / (9.1) Par.?
pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni // (9.2) Par.?
bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya / (10.1) Par.?
kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // (10.2) Par.?
avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā / (11.1) Par.?
pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // (11.2) Par.?
balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ / (12.1) Par.?
niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // (12.2) Par.?
kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām / (13.1) Par.?
balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // (13.2) Par.?
iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe / (14.1) Par.?
upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // (14.2) Par.?
anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena / (15.1) Par.?
svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // (15.2) Par.?
pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm / (16.1) Par.?
adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // (16.2) Par.?
dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ / (17.1) Par.?
racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // (17.2) Par.?
vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ / (18.1) Par.?
dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ // (18.2) Par.?
sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham / (19.1) Par.?
ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // (19.2) Par.?
atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ / (20.1) Par.?
nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // (20.2) Par.?
vrajato 'sya bṛhatpatatrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ / (21.1) Par.?
pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // (21.2) Par.?
nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ / (22.1) Par.?
vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // (22.2) Par.?
apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ / (23.1) Par.?
yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // (23.2) Par.?
sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ / (24.1) Par.?
bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // (24.2) Par.?
sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda / (25.1) Par.?
kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // (25.2) Par.?
paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu / (26.1) Par.?
sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // (26.2) Par.?
avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ / (27.1) Par.?
saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // (27.2) Par.?
sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam / (28.1) Par.?
laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // (28.2) Par.?
avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam / (29.1) Par.?
vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // (29.2) Par.?
atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa sambhrameṇa / (30.1) Par.?
nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // (30.2) Par.?
sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā / (31.1) Par.?
asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse // (31.2) Par.?
sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ / (32.1) Par.?
na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // (32.2) Par.?
upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam / (33.1) Par.?
kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // (33.2) Par.?
sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ / (34.1) Par.?
anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // (34.2) Par.?
tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram / (35.1) Par.?
saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // (35.2) Par.?
sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim / (36.1) Par.?
sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // (36.2) Par.?
śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam / (37.1) Par.?
prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // (37.2) Par.?
dīpitas tvam anubhāvasampadā gauraveṇa laṅghayan mahībhṛtaḥ / (38.1) Par.?
rājase munir apīha kārayann ādhipatyam iva śātamanyavam // (38.2) Par.?
tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām / (39.1) Par.?
dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // (39.2) Par.?
vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī / (40.1) Par.?
īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // (40.2) Par.?
hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ / (41.1) Par.?
hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // (41.2) Par.?
smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ / (42.1) Par.?
dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // (42.2) Par.?
ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ / (43.1) Par.?
yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // (43.2) Par.?
tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām / (44.1) Par.?
yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // (44.2) Par.?
nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ / (45.1) Par.?
so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // (45.2) Par.?
anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte / (46.1) Par.?
nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // (46.2) Par.?
saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ / (47.1) Par.?
kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // (47.2) Par.?
anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ / (48.1) Par.?
ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // (48.2) Par.?
durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā / (49.1) Par.?
nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // (49.2) Par.?
ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim / (50.1) Par.?
vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // (50.2) Par.?
mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te / (51.1) Par.?
taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // (51.2) Par.?
labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ / (52.1) Par.?
svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // (52.2) Par.?
cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ / (53.1) Par.?
bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // (53.2) Par.?
jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ / (54.1) Par.?
prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // (54.2) Par.?
vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ / (55.1) Par.?
kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // (55.2) Par.?
sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api / (56.1) Par.?
arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // (56.2) Par.?
tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam / (57.1) Par.?
rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // (57.2) Par.?
nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ / (58.1) Par.?
santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // (58.2) Par.?
mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ / (59.1) Par.?
tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // (59.2) Par.?
tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā / (60.1) Par.?
sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // (60.2) Par.?
śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam / (61.1) Par.?
kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // (61.2) Par.?
astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ / (62.1) Par.?
jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // (62.2) Par.?
abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ / (63.1) Par.?
akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // (63.2) Par.?
janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām / (64.1) Par.?
āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // (64.2) Par.?
yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ / (65.1) Par.?
dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // (65.2) Par.?
sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate / (66.1) Par.?
vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // (66.2) Par.?
astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ / (67.1) Par.?
gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // (67.2) Par.?
tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ / (68.1) Par.?
bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // (68.2) Par.?
ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ / (69.1) Par.?
ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // (69.2) Par.?
dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ / (70.1) Par.?
sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // (70.2) Par.?
sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm / (71.1) Par.?
asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // (71.2) Par.?
Duration=0.25420904159546 secs.