UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5440
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān / (1.2)
Par.?
bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // (1.3)
Par.?
andhakaṃ ca mahābhāgaṃ vṛṣṇiṃ ca yadunandanam / (2.1)
Par.?
teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai // (2.2)
Par.?
sṛñjayyāṃ bhajanāccaiva bhrājamānādvijajñire / (3.1)
Par.?
ayutāyuḥ śatāyuś ca balavān harṣakṛtsmṛtaḥ // (3.2)
Par.?
teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ / (4.1)
Par.?
putraḥ sarvaguṇopeto mama bhūyāditi smaran // (4.2)
Par.?
tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ / (5.1)
Par.?
anuvaṃśapurāṇajñā gāyantīti pariśrutam // (5.2)
Par.?
guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ / (6.1)
Par.?
yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt // (6.2)
Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ / (7.1)
Par.?
puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca // (7.2)
Par.?
ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi / (8.1)
Par.?
yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ // (8.2)
Par.?
kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ / (9.1)
Par.?
tasyānvavāye sambhūtā bhojā vai daivatopamāḥ // (9.2)
Par.?
gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ / (10.1)
Par.?
gāndhārī janayāmāsa sumitraṃ mitranandanam // (10.2)
Par.?
mādrī lebhe ca taṃ putraṃ tataḥ sā devamīḍhuṣam / (11.1)
Par.?
anamitraṃ śiniṃ caiva tāvubhau puruṣottamau // (11.2)
Par.?
anamitrasuto nighno nighnasya dvau babhūvatuḥ / (12.1)
Par.?
prasenaś ca mahābhāgaḥ satrājicca sutāvubhau // (12.2)
Par.?
tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat / (13.1)
Par.?
syamantako nāma maṇirdattastasmai vivasvatā // (13.2)
Par.?
pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ / (14.1)
Par.?
kadācinmṛgayāṃ yātaḥ prasenena sahaiva saḥ // (14.2)
Par.?
vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt / (15.1)
Par.?
atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt // (15.2)
Par.?
satyavāk satyasampannaḥ satyakastasya cātmajaḥ / (16.1)
Par.?
sātyakiryuyudhānastu śinernaptā pratāpavān // (16.2)
Par.?
asaṃgo yuyudhānasya kuṇistasya suto 'bhavat / (17.1)
Par.?
kuṇer yugaṃdharaḥ putraḥ śaineyā iti kīrtitāḥ // (17.2)
Par.?
mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ / (18.1)
Par.?
śvaphalka iti vikhyātastrailokyahitakārakaḥ // (18.2)
Par.?
śvaphalkaś ca mahārājo dharmātmā yatra vartate / (19.1)
Par.?
nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta // (19.2)
Par.?
śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ / (20.1)
Par.?
gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām // (20.2)
Par.?
sā māturudarasthā vai bahūnvarṣagaṇānkila / (21.1)
Par.?
vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt // (21.2)
Par.?
jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi / (22.1)
Par.?
provāca cainaṃ garbhasthā sā kanyā gāndinī tadā // (22.2)
Par.?
varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu / (23.1)
Par.?
yadi dadyāstataḥ kukṣernirgamiṣyāmyahaṃ pitaḥ // (23.2)
Par.?
tathetyuvāca tasyā vai pitā kāmamapūrayat / (24.1)
Par.?
dātā śūraś ca yajvā ca śrutavānatithipriyaḥ // (24.2) Par.?
tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ / (25.1)
Par.?
ratnā kanyā ca
śaivasya hyakrūrastāmavāptavān // (25.2)
Par.?
asyāmutpādayāmāsa tanayāṃstānnibodhata / (26.1)
Par.?
upamanyus tathā māṅgur vṛtastu janamejayaḥ // (26.2)
Par.?
girirakṣastathopekṣaḥ śatrughno yo'rimardanaḥ / (27.1)
Par.?
dharmabhṛd vṛṣṭadharmā ca godhano'tha varas tathā // (27.2)
Par.?
āvāhaprativāhau ca sudhārā ca varāṅganā / (28.1)
Par.?
akrūrasyograsenyāṃ tu putrau dvau kulanandanau // (28.2)
Par.?
devavānupadevaś ca jajñāte devasaṃmatau / (29.1)
Par.?
sumitrasya suto jajñe citrakaś ca mahāyaśāḥ // (29.2)
Par.?
citrakasyābhavanputrā vipṛthuḥ pṛthureva ca / (30.1)
Par.?
aśvagrīvaḥ subāhuś ca sudhāsūkagavekṣaṇau // (30.2)
Par.?
ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca / (31.1)
Par.?
subhūmirbahubhūmiś ca śraviṣṭhāśravaṇe striyau // (31.2)
Par.?
andhakātkāśyaduhitā lebhe ca caturaḥ sutān / (32.1)
Par.?
kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam // (32.2)
Par.?
kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat / (33.1)
Par.?
kapotaromātibalastasya putro vilomakaḥ // (33.2)
Par.?
tasyāsīt tumburusakho vidvānputro nalaḥ kila / (34.1)
Par.?
khyāyate sa sunāmnā tu candanānakadundubhiḥ // (34.2)
Par.?
tasmādapyabhijitputra utpanno'sya punarvasuḥ / (35.1)
Par.?
aśvamedhaṃ sa putrārthamājahāra narottamaḥ // (35.2)
Par.?
tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ / (36.1)
Par.?
tatastu vidvān sarvajño dātā yajvā punarvasuḥ // (36.2)
Par.?
tasyāpi putramithunaṃ babhūvābhijitaḥ kila / (37.1)
Par.?
āhukaścāhukī caiva khyātau kīrtimatāṃ varau // (37.2)
Par.?
āhukāt kāśyaduhitur dvau putrau saṃbabhūvatuḥ / (38.1)
Par.?
devakaścograsenaś ca devagarbhasamāvubhau // (38.2)
Par.?
devakasya sutā rājño jajñire tridaśopamāḥ / (39.1)
Par.?
devavān upadevaś ca sudevo devarakṣitaḥ // (39.2)
Par.?
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau / (40.1)
Par.?
vṛṣadevopadevā ca tathānyā devarakṣitā // (40.2)
Par.?
śrīdevā śāntidevā ca sahadevā tathāparā / (41.1)
Par.?
devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā // (41.2)
Par.?
navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ / (42.1)
Par.?
teṣāṃ putrāśca pautrāś ca śataśo'tha sahasraśaḥ // (42.2)
Par.?
devakasya sutā patnī vasudevasya dhīmataḥ / (43.1)
Par.?
babhūva vandyā pūjyā ca devairapi pativratā // (43.2)
Par.?
rohiṇī ca mahābhāgā patnī cānakadundubheḥ / (44.1)
Par.?
pauravī bāhlikasutā saṃpūjyāsītsurairapi // (44.2)
Par.?
asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham / (45.1)
Par.?
āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam // (45.2)
Par.?
jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe / (46.1)
Par.?
vasudevo hariṃ dhīmāndevakyāmudapādayat // (46.2)
Par.?
sa eva paramātmāsau devadevo janārdanaḥ / (47.1)
Par.?
halāyudhaś ca bhagavānananto rajataprabhaḥ // (47.2)
Par.?
life of Kṛṣṇa
bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum / (48.1)
Par.?
babhūva tasyāṃ devakyāṃ vāsudevo janārdana // (48.2)
Par.?
umādehasamudbhūtā yoganidrā ca kauśikī / (49.1)
Par.?
niyogāddevadevasya yaśodātanayā hyabhūt // (49.2)
Par.?
sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā / (50.1)
Par.?
puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ // (50.2)
Par.?
tāṃ kanyāṃ jagṛhe rakṣankaṃsātsvasyātmajaṃ tadā / (51.1)
Par.?
caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam // (51.2)
Par.?
śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam / (52.1)
Par.?
yaśodāyai pradattvā tu vasudevaś ca buddhimān // (52.2)
Par.?
dattvainaṃ nandagopasya rakṣatāmiti cābravīt / (53.1)
Par.?
rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham // (53.2)
Par.?
prasādāccaiva devasya śivasyāmitatejasaḥ / (54.1)
Par.?
rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram // (54.2)
Par.?
bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum / (55.1)
Par.?
ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati // (55.2)
Par.?
ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati / (56.1)
Par.?
ugrasenātmajāyātha kaṃsāyānakadundubhiḥ // (56.2)
Par.?
nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām / (57.1)
Par.?
asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata // (57.2)
Par.?
mṛtyur eva na saṃdeha iti vāṇī purātanī / (58.1)
Par.?
tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram // (58.2)
Par.?
uvācāṣṭabhujā devī meghagaṃbhīrayā girā / (59.1)
Par.?
rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te // (59.2)
Par.?
rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ / (60.1)
Par.?
kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt // (60.2)
Par.?
devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti / (61.1)
Par.?
smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ // (61.2)
Par.?
yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ / (62.1)
Par.?
prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ // (62.2)
Par.?
kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā / (63.1)
Par.?
nihatā bahavaścānye devabrāhmaṇaghātinaḥ // (63.2)
Par.?
tasya kṛṣṇasya tanayāḥ pradyumnapramukhās tathā / (64.1)
Par.?
bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ // (64.2)
Par.?
kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ / (65.1)
Par.?
putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ // (65.2)
Par.?
viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ / (66.1)
Par.?
ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam // (66.2)
Par.?
kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī / (67.1)
Par.?
tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā // (67.2)
Par.?
uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ / (68.1)
Par.?
cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ // (68.2)
Par.?
cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca / (69.1)
Par.?
ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ // (69.2)
Par.?
tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm / (70.1)
Par.?
jāmbavatyabravītkṛṣṇaṃ bhāryā kṛṣṇasya dhīmataḥ // (70.2)
Par.?
mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram / (71.1)
Par.?
sureśasaṃmitaṃ putraṃ prasanno dātumarhasi // (71.2)
Par.?
jāmbavatyā vacaḥ śrutvā jagannāthastato hariḥ / (72.1)
Par.?
tapastaptuṃ samārebhe taponidhiraninditaḥ // (72.2)
Par.?
so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ / (73.1)
Par.?
vyāghrapādasya ca munergatvā caivāśramottamam // (73.2)
Par.?
ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ / (74.1)
Par.?
divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā // (74.2)
Par.?
praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī / (75.1)
Par.?
dīkṣito bhagavānkṛṣṇastatāpa ca paraṃtapaḥ // (75.2)
Par.?
ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ / (76.1)
Par.?
phalāmbanilabhojī ca ṛtutrayam adhokṣajaḥ // (76.2)
Par.?
tapasā tasya saṃtuṣṭo dadau rudro bahūn varān / (77.1)
Par.?
sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane // (77.2)
Par.?
tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam / (78.1)
Par.?
praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ // (78.2)
Par.?
bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ / (79.1)
Par.?
bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ // (79.2)
Par.?
atha daityavadhaṃ cakre halāyudhasahāyavān / (80.1)
Par.?
tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire // (80.2)
Par.?
sa hatvā devasambhūtaṃ narakaṃ daityapuṅgavam / (81.1)
Par.?
brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ // (81.2)
Par.?
svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ / (82.1)
Par.?
śatādhikāni jagrāha sahasrāṇi mahābalaḥ // (82.2)
Par.?
śāpavyājena viprāṇāmupasaṃhṛtavān kulam / (83.1)
Par.?
saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ // (83.2)
Par.?
tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam / (84.1)
Par.?
kṛṣṇasya dvārakāyāṃ vai jarākleśāpahāriṇaḥ // (84.2)
Par.?
viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ / (85.1)
Par.?
śāpaṃ piṇḍārake 'rakṣadvaco durvāsasastadā // (85.2)
Par.?
tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu / (86.1)
Par.?
anugṛhya ca kṛṣṇo'pi lubdhakaṃ prayayau divam // (86.2)
Par.?
aṣṭāvakrasya śāpena bhāryāḥ kṛṣṇasya dhīmataḥ / (87.1)
Par.?
cauraiścāpahṛtāḥ sarvāstasya māyābalena ca // (87.2)
Par.?
balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca / (88.1)
Par.?
mahiṣyastasya kṛṣṇasya rukmiṇīpramukhāḥ śubhāḥ // (88.2)
Par.?
sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā / (89.1)
Par.?
revatī ca tathā devī balabhadreṇa dhīmatā // (89.2)
Par.?
praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā / (90.1)
Par.?
pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān // (90.2)
Par.?
rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ / (91.1)
Par.?
kandamūlaphalaistasya balikāryaṃ cakāra saḥ // (91.2)
Par.?
dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ / (92.1)
Par.?
evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ // (92.2)
Par.?
prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ / (93.1)
Par.?
ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ // (93.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi / (94.1)
Par.?
sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā // (94.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ // (95.1)
Par.?
Duration=0.64096593856812 secs.